Balakanda Sarga 26 – bālakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| tāṭakāvadhaḥ ||

munērvacanamaklībaṁ śrutvā naravarātmajaḥ |
rāghavaḥ prāñjalirbhūtvā pratyuvāca dr̥ḍhavrataḥ || 1 ||

piturvacananirdēśātpiturvacanagauravāt |
vacanaṁ kauśikasyēti kartavyamaviśaṅkayā || 2 ||

anuśiṣṭō:’smyayōdhyāyāṁ gurumadhyē mahātmanā |
pitrā daśarathēnāhaṁ nāvajñēyaṁ ca tadvacaḥ || 3 ||

sō:’haṁ piturvacaḥ śrutvā śāsanādbrahmavādinaḥ |
kariṣyāmi na sandēhastāṭakāvadhamuttamam || 4 ||

gōbrāhmaṇahitārthāya dēśasyāsya sukhāya ca |
tava caivāpramēyasya vacanaṁ kartumudyataḥ || 5 ||

ēvamuktvā dhanurmadhyē baddhvā muṣṭimarindamaḥ |
jyāghōṣamakarōttīvraṁ diśaḥ śabdēna nādayan || 6 ||

tēna śabdēna vitrastāstāṭakāvanavāsinaḥ |
tāṭakā ca susaṅkruddhā tēna śabdēna mōhitā || 7 ||

taṁ śabdamabhinidhyāya rākṣasī krōdhamūrchitā |
śrutvā cābhyadravadvēgādyataḥ śabdō viniḥsr̥taḥ || 8 ||

tāṁ dr̥ṣṭvā rāghavaḥ kruddhāṁ vikr̥tāṁ vikr̥tānanām |
pramāṇēnātivr̥ddhāṁ ca lakṣmaṇaṁ sō:’bhyabhāṣata || 9 ||

paśya lakṣmaṇa yakṣiṇyā bhairavaṁ dāruṇaṁ vapuḥ |
bhidyērandarśanādasyā bhīrūṇāṁ hr̥dayāni ca || 10 ||

ēnāṁ paśya durādharṣāṁ māyābalasamanvitām |
vinivr̥ttāṁ karōmyadya hr̥takarṇāgranāsikām || 11 ||

na hyēnāmutsahē hantuṁ strīsvabhāvēna rakṣitām |
vīryaṁ cāsyā gatiṁ cāpi haniṣyāmīti mē matiḥ || 12 ||

ēvaṁ bruvāṇē rāmē tu tāṭakā krōdhamūrchitā |
udyamya bāhū garjantī rāmamēvābhyadhāvata || 13 ||

viśvāmitrastu brahmarṣirhuṅkārēṇābhibhartsya tām |
svasti rāghavayōrastu jayaṁ caivābhyabhāṣata || 14 ||

uddhūnvānā rajō ghōraṁ tāṭakā rāghavāvubhau |
rajōmōhēna mahatā muhūrtaṁ sā vyamōhayat || 15 ||

tatō māyāṁ samāsthāya śilāvarṣēṇa rāghavau |
avākiratsumahatā tataścukrōdha rāghavaḥ || 16 ||

śilāvarṣaṁ mahattasyāḥ śaravarṣēṇa rāghavaḥ |
pratihatyōpadhāvantyāḥ karau cicchēda patribhiḥ || 17 ||

tataśchinnabhujāṁ śrāntāmabhyāśē parigarjatīm |
saumitrirakarōtkrōdhāddhr̥takarṇāgranāsikām || 18 ||

kāmarūpadharā sadyaḥ kr̥tvā rūpāṇyanēkaśaḥ |
antardhānaṁ gatā yakṣī mōhayanti ca māyayā || 19 || [svamāyayā]

aśmavarṣaṁ vimuñcantī bhairavaṁ vicacāra sā |
tatastāvaśmavarṣēṇa kīryamāṇau samantataḥ || 20 ||

dr̥ṣṭvā gādhisutaḥ śrīmānidaṁ vacanamabravīt |
alaṁ tē ghr̥ṇayā rāma pāpaiṣā duṣṭacāriṇī || 21 ||

yajñavighnakarī yakṣī purā vardhēta māyayā |
vadhyatāṁ tāvadēvaiṣā purā sandhyā pravartatē || 22 ||

rakṣāṁsi sandhyākālēṣu durdharṣāṇi bhavanti hi |
ityuktastu tadā yakṣīmaśmavr̥ṣṭyābhivarṣatīm || 23 ||

darśayan śabdavēdhitvaṁ tāṁ rurōdha sa sāyakaiḥ |
sā ruddhā śarajālēna māyābalasamanvitā || 24 ||

abhidudrāva kākutsthaṁ lakṣmaṇaṁ ca vinēṣudī |
tāmāpatantīṁ vēgēna vikrāntāmaśanīmiva || 25 ||

śarēṇōrasi vivyādha sā papāta mamāra ca |
tāṁ hatāṁ bhīmasaṅkāśāṁ dr̥ṣṭvā surapatistadā || 26 ||

sādhu sādhviti kākutsthaṁ surāśca samapūjayan |
uvāca paramaprītaḥ sahasrākṣaḥ purandaraḥ || 27 ||

surāśca sarvē saṁhr̥ṣṭā viśvāmitramathābruvan |
munē kauśika bhadraṁ tē sēndrāḥ sarvē marudgaṇāḥ || 28 ||

tōṣitāḥ karmaṇā tēna snēhaṁ darśaya rāghavē |
prajāpatēḥ kr̥śāśvasya putrānsatyaparākramān || 29 ||

tapōbalabhr̥tānbrahmanrāghavāya nivēdaya |
pātrabhūtaśca tē brahmaṁstavānugamanē dhr̥taḥ || 30 ||

kartavyaṁ ca mahatkarma surāṇāṁ rājasūnunā |
ēvamuktvā surāḥ sarvē jagmurhr̥ṣṭā yathāgatam || 31 ||

viśvāmitraṁ puraskr̥tya tataḥ sandhyā pravartatē |
tatō munivaraḥ prītastāṭakāvadhatōṣitaḥ || 32 ||

mūrdhni rāmamupāghrāya idaṁ vacanamabravīt |
ihādya rajanīṁ rāma vasēma śubhadarśana || 33 ||

śvaḥ prabhātē gamiṣyāmastadāśramapadaṁ mama |
viśvāmitravacaḥ śrutvā hr̥ṣṭō daśarathātmajaḥ || 34 ||

uvāsa rajanīṁ tatra tāṭakāyā vanē sukham |
muktaśāpaṁ vanaṁ tacca tasminnēva tadāhani |
ramaṇīyaṁ vibabhrāja yathā caitrarathaṁ vanam || 35 ||

nihatya tāṁ yakṣasutāṁ sa rāmaḥ
praśasyamānaḥ surasiddhasaṅghaiḥ |
uvāsa tasminmuninā sahaiva
prabhātavēlāṁ pratibōdhyamānaḥ || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||

bālakāṇḍa saptaviṁśaḥ sargaḥ (27) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed