Balakanda Sarga 27 – bālakāṇḍa saptaviṁśaḥ sargaḥ (27)


|| astragrāmapradānam ||

atha tāṁ rajanīmuṣya viśvāmitrō mahāyaśāḥ |
prahasya rāghavaṁ vākyamuvāca madhurākṣaram || 1 ||

parituṣṭō:’smi bhadraṁ tē rājaputra mahāyaśaḥ |
prītyā paramayā yuktō dadāmyastrāṇi sarvaśaḥ || 2 ||

dēvāsuragaṇānvāpi sagandharvōragānapi |
yairamitrānprasahyājau vaśīkr̥tya jayiṣyasi || 3 ||

tāni divyāni bhadraṁ tē dadāmyastrāṇi sarvaśaḥ |
daṇḍacakraṁ mahaddivyaṁ tava dāsyāmi rāghava || 4 ||

dharmacakraṁ tatō vīra kālacakraṁ tathaiva ca |
viṣṇucakraṁ tathā:’tyugramaindramastraṁ tathaiva ca || 5 ||

vajramastraṁ naraśrēṣṭha śaivaṁ śūlavaraṁ tathā |
astraṁ brahmaśiraścaiva ēṣīkamapi rāghava || 6 ||

dadāmi tē mahābāhō brāhmamastramanuttamam |
gadē dvē caiva kākutstha mōdakī śikharī ubhē || 7 ||

pradīptē naraśārdūla prayacchāmi nr̥pātmaja |
dharmapāśamahaṁ rāma kālapāśaṁ tathaiva ca || 8 ||

pāśaṁ vāruṇamastraṁ ca dadāmyahamanuttamam |
aśanī dvē prayacchāmi śuṣkārdrē raghunandana || 9 ||

dadāmi cāstraṁ painākamastraṁ nārāyaṇaṁ tathā |
āgnēyamastraṁ dayitaṁ śikharaṁ nāma nāmataḥ || 10 ||

vāyavyaṁ prathanaṁ nāma dadāmi ca tavānagha |
astraṁ hayaśirō nāma krauñcamastraṁ tathaiva ca || 11 ||

śaktidvayaṁ ca kākutstha dadāmi tava rāghava |
kaṅkālaṁ musalaṁ ghōraṁ kāpālamatha kaṅkaṇam || 12 ||

dhārayantyasurā yāni dadāmyētāni sarvaśaḥ |
vaidyādharaṁ mahāstraṁ ca nandanaṁ nāma nāmataḥ || 13 ||

asiratnaṁ mahābāhō dadāmi nr̥varātmaja |
gāndharvamastraṁ dayitē mānavaṁ nāma nāmataḥ || 14 || [mōhanaṁ]

prasvāpanapraśamanaṁ dadmi sauraṁ ca rāghava |
darpaṇaṁ śōṣaṇaṁ caiva santāpanavilāpanē || 15 ||

madanaṁ caiva durdharṣaṁ kandarpadayitaṁ tathā |
[* gāndharvamastraṁ dayitaṁ mānavaṁ nāma nāmataḥ | *]
paiśācamastraṁ dayitaṁ mōhanaṁ nāma nāmataḥ || 16 ||

pratīccha naraśārdūla rājaputra mahāyaśaḥ |
tāmasaṁ naraśārdūla saumanaṁ ca mahābala || 17 ||

saṁvartaṁ caiva durdharṣaṁ mausalaṁ ca nr̥pātmaja |
satyamastraṁ mahābāhō tathā māyādharaṁ param || 18 ||

ghōraṁ tējaḥprabhaṁ nāma paratējō:’pakarṣaṇam |
saumyāstraṁ śiśiraṁ nāma tvāṣṭramastraṁ sudāmanam || 19 ||

dāruṇaṁ ca bhagasyāpi śitēṣumatha mānavam |
ētānrāma mahābāhō kāmarūpānmahābalān || 20 ||

gr̥hāṇa paramōdārān kṣipramēva nr̥pātmaja |
sthitastu prāṅmukhō bhūtvā śucirmunivarastadā || 21 ||

dadau rāmāya suprītō mantragrāmamanuttamam |
sarvasaṅgrahaṇaṁ yēṣāṁ daivatairapi durlabham || 22 ||

tānyastrāṇi tadā viprō rāghavāya nyavēdayat |
japatastu munēstasya viśvāmitrasya dhīmataḥ || 23 ||

upatasturmahārhāṇi sarvāṇyastrāṇi rāghavam |
ūcuśca muditāḥ sarvē rāmaṁ prāñjalayastadā || 24 ||

imē sma paramōdārāḥ kiṅkarāstava rāghava |
[* adhikapāṭhaḥ –
yadyadicchasi bhadraṁ tē tatsarvaṁ karavāma vai |
tatō rāmaḥ prasannātmā tairityuktō mahābalaiḥ |
*]
pratigr̥hya ca kākutsthaḥ samālabhya ca pāṇinā |
mānasā mē bhaviṣyadhvamiti tānabhyacōdayat || 25 ||

tataḥ prītamanā rāmō viśvāmitraṁ mahāmunim |
abhivādya mahātējā gamanāyōpacakramē || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||

bālakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed