Balakanda Sarga 24 – bālakāṇḍa caturviṁśaḥ sargaḥ (24)


|| tāṭakāvanapravēśaḥ ||

tataḥ prabhātē vimalē kr̥tā:’:’hnikamarindamau |
viśvāmitraṁ puraskr̥tya nadyāstīramupāgatau || 1 ||

tē ca sarvē mahātmānō munayaḥ saṁśritavratāḥ |
upasthāpya śubhāṁ nāvaṁ viśvāmitramathābruvan || 2 ||

ārōhatu bhavānnāvaṁ rājaputrapuraskr̥taḥ |
ariṣṭhaṁ gaccha panthānaṁ mā bhūtkālasya paryayaḥ || 3 ||

viśvāmitrastathētyuktvā tānr̥ṣīnabhipūjya ca |
tatāra sahitastābhyāṁ saritaṁ sāgaraṁ-gamām || 4 ||

tataḥ śuśrāva taṁ śabdamatisaṁrambhavardhanam |
madhyamāgamya tōyasya saha rāmaḥ kanīyasā || 5 ||

atha rāmaḥ sarinmadhyē papraccha munipuṅgavam |
vāriṇō bhidyamānasya kimayaṁ tumulō dhvaniḥ || 6 ||

rāghavasya vacaḥ śrutvā kautūhalasamanvitam |
kathayāmāsa dharmātmā tasya śabdasya niścayam || 7 ||

kailāsaparvatē rāma manasā nirmitaṁ saraḥ |
brahmaṇā naraśārdūla tēna idaṁ mānasaṁ saraḥ || 8 ||

tasmātsusrāva sarasaḥ sā:’yōdhyāmupagūhatē |
saraḥpravr̥ttā sarayūḥ puṇyā brahmasaraścyutā || 9 ||

tasyāyamatulaḥ śabdō jāhnavīmabhivartatē |
vārisaṅkṣōbhajō rāma praṇāmaṁ niyataḥ kuru || 10 ||

tābhyāṁ tu tāvubhau kr̥tvā praṇāmamatidhārmikau |
tīraṁ dakṣiṇamāsādya jagmaturlaghuvikramau || 11 ||

sa vanaṁ ghōrasaṅkāśaṁ dr̥ṣṭvā nr̥pavarātmajaḥ |
aviprahatamaikṣvākaḥ papraccha munipuṅgavam || 12 ||

ahō vanamidaṁ durgaṁ jhillikāgaṇanāditam |
bhairavaiḥ śvāpadaiḥ kīrṇaṁ śakuntairdāruṇārutaiḥ || 13 ||

nānāprakāraiḥ śakunairvāśyadbhirbhairavaiḥsvanaiḥ |
siṁhavyāghravarāhaiśca vāraṇaiścōpaśōbhitam || 14 ||

dhavāśvakarṇakakubhairbilvatindukapāṭalaiḥ |
saṅkīrṇaṁ badarībhiśca kiṁ nvētaddāruṇaṁ vanam || 15 ||

tamuvāca mahātējā viśvāmitrō mahāmuniḥ |
śrūyatāṁ vatsa kākutstha yasyaitaddāruṇaṁ vanam || 16 ||

ētau janapadau sphītau pūrvamāstāṁ narōttama |
maladāśca karūśāśca dēvanirmāṇanirmitau || 17 ||

purā vr̥travadhē rāma malēna samabhiplutam |
kṣudhā caiva sahasrākṣaṁ brahmahatyā samāviśat || 18 ||

tamindraṁ snāpayandēvā r̥ṣayaśca tapōdhanāḥ |
kalaśaiḥ snāpayāmāsurmalaṁ cāsya pramōcayan || 19 ||

iha bhūmyāṁ malaṁ dattvā dattvā kārūśamēva ca |
śarīrajaṁ mahēndrasya tatō harṣaṁ prapēdirē || 20 ||

nirmalō niṣkarūśaśca śucirindrō yadā:’bhavat |
dadau dēśasya suprītō varaṁ prabhuranuttamam || 21 ||

imau janapadau sphītau khyātiṁ lōkē gamiṣyataḥ |
maladāśca karūśāśca mamāṅgamaladhāriṇau || 22 ||

sādhu sādhviti taṁ dēvāḥ pākaśāsanamabruvan |
dēśasya pūjāṁ tāṁ dr̥ṣṭvā kr̥tāṁ śakrēṇa dhīmatā || 23 ||

ētau janapadau sphītau dīrghakālamarindama |
maladāśca karūśāśca muditau dhanadhānyataḥ || 24 ||

kasyacitvatha kālasya yakṣī vai kāmarūpiṇī |
balaṁ nāgasahasrasya dhārayantī tadā hyabhūt || 25 ||

tāṭakā nāma bhadraṁ tē bhāryā sundasya dhīmataḥ |
mārīcō rākṣasaḥ putrō yasyāḥ śakraparākramaḥ || 26 ||

vr̥ttabāhurmahāvīryō vipulāsyatanurmahān |
rākṣasō bhairavākārō nityaṁ trāsayatē prajāḥ || 27 ||

imau janapadau nityaṁ vināśayati rāghava |
maladāṁśca karūśāṁśca tāṭakā duṣṭacāriṇī || 28 ||

sēyaṁ panthānamāvr̥tya vasatyadhyardhayōjanē |
ata ēva ca gantavyaṁ tāṭakāyā vanaṁ yataḥ || 29 ||

svabāhubalamāśritya jahīmāṁ duṣṭacāriṇīm |
manniyōgādimaṁ dēśaṁ kuru niṣkaṇṭakaṁ punaḥ || 30 ||

na hi kaścidimaṁ dēśaṁ śaknōtyāgantumīdr̥śam |
yakṣiṇyā ghōrayā rāma utsāditamasahyayā || 31 ||

ētattē sarvamākhyātaṁ yathaitaddāruṇaṁ vanam |
yakṣyā cōtsāditaṁ sarvamadyāpi na nivartatē || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturviṁśaḥ sargaḥ || 24 ||

bālakāṇḍa pañcaviṁśaḥ sargaḥ (25) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed