Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kāmāśramavāsaḥ ||
prabhātāyāṁ tu śarvaryāṁ viśvāmitrō mahāmuniḥ |
abhyabhāṣata kākutsthau śayānau parṇasaṁstarē || 1 ||
kausalyāsuprajā rāma pūrvā sandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 2 ||
tasyarṣēḥ paramōdāraṁ vacaḥ śrutvā nr̥pātmajau |
snātvā kr̥tōdakau vīrau jēpatuḥ paramaṁ japam || 3 ||
kr̥tāhnikau mahāvīryau viśvāmitraṁ tapōdhanam |
abhivādyābhisaṁhr̥ṣṭau gamanāyōpatasthatuḥ || 4 ||
tau prayātau mahāvīryau divyaṁ tripathagāṁ nadīm |
dadr̥śātē tatastatra sarayvāḥ saṅgamē śubhē || 5 ||
tatrāśramapadaṁ puṇyamr̥ṣīṇāmugratējasām |
bahuvarṣasahasrāṇi tapyatāṁ paramaṁ tapaḥ || 6 ||
taṁ dr̥ṣṭvā paramaprītau rāghavau puṇyamāśramam |
ūcatustaṁ mahātmānaṁ viśvāmitramidaṁ vacaḥ || 7 ||
kasyāyamāśramaḥ puṇyaḥ kō nvasminvasatē pumān |
bhagavan śrōtumicchāvaḥ paraṁ kautūhalaṁ hi nau || 8 ||
tayōstadvacanaṁ śrutvā prahasya munipuṅgavaḥ |
abravīcchrūyatāṁ rāma yasyāyaṁ pūrva āśramaḥ || 9 ||
kandarpō mūrtimānāsītkāma ityucyatē budhaiḥ |
tapasyantamiha sthāṇuṁ niyamēna samāhitam || 10 ||
kr̥tōdvāhaṁ tu dēvēśaṁ gacchantaṁ samarudgaṇam |
dharṣayāmāsa durmēdhā huṁ-kr̥taśca mahātmanā || 11 ||
dagdhasya tasya rudrēṇa cakṣuṣā raghunandana | [avadagdhasya]
vyaśīryanta śarīrātsvātsarvagātrāṇi durmatēḥ || 12 ||
tasya gātraṁ hataṁ tatra nirdagdhasya mahātmanā |
aśarīraḥ kr̥taḥ kāmaḥ krōdhāddēvēśvarēṇa ha || 13 ||
anaṅga iti vikhyātastadāprabhr̥ti rāghava |
sa cāṅgaviṣayaḥ śrīmānyatrāṅgaṁ sa mumōca ha || 14 ||
tasyāyamāśramaḥ puṇyastasyēmē munayaḥ purā |
śiṣyā dharmaparā nityaṁ tēṣāṁ pāpaṁ na vidyatē || 15 ||
ihādya rajanīṁ rāma vasēma śubhadarśana |
puṇyayōḥ saritōrmadhyē śvastariṣyāmahē vayam || 16 ||
abhigacchāmahē sarvē śucayaḥ puṇyamāśramam |
snātāśca kr̥tajapyāśca hutahavyā narōttama || 17 ||
[* iha vāsaḥ parō rāma sukhaṁ vastyāmahē vayam | *]
tēṣāṁ saṁvadatāṁ tatra tapōdīrghēṇa cakṣuṣā |
vijñāya paramaprītā munayō harṣamāgaman || 18 ||
arghyaṁ pādyaṁ tathā:’:’tithyaṁ nivēdya kuśikātmajē |
rāmalakṣmaṇayōḥ paścādakurvannatithikriyām || 19 ||
satkāraṁ samanuprāpya kathābhirabhirañjayan |
yathārhamajapansandhyāmr̥ṣayastē samāhitāḥ || 20 ||
tatra vāsibhirānītā munibhiḥ suvrataiḥ saha |
nyavasansusukhaṁ tatra kāmāśramapadē tadā || 21 ||
kathābhirabhirāmabhirabhirāmau nr̥pātmajau |
ramayāmāsa dharmātmā kauśikō munipuṅgavaḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||
bālakāṇḍa caturviṁśaḥ sargaḥ (24) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.