Balakanda Sarga 23 – bālakāṇḍa trayōviṁśaḥ sargaḥ (23)


|| kāmāśramavāsaḥ ||

prabhātāyāṁ tu śarvaryāṁ viśvāmitrō mahāmuniḥ |
abhyabhāṣata kākutsthau śayānau parṇasaṁstarē || 1 ||

kausalyāsuprajā rāma pūrvā sandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 2 ||

tasyarṣēḥ paramōdāraṁ vacaḥ śrutvā nr̥pātmajau |
snātvā kr̥tōdakau vīrau jēpatuḥ paramaṁ japam || 3 ||

kr̥tāhnikau mahāvīryau viśvāmitraṁ tapōdhanam |
abhivādyābhisaṁhr̥ṣṭau gamanāyōpatasthatuḥ || 4 ||

tau prayātau mahāvīryau divyaṁ tripathagāṁ nadīm |
dadr̥śātē tatastatra sarayvāḥ saṅgamē śubhē || 5 ||

tatrāśramapadaṁ puṇyamr̥ṣīṇāmugratējasām |
bahuvarṣasahasrāṇi tapyatāṁ paramaṁ tapaḥ || 6 ||

taṁ dr̥ṣṭvā paramaprītau rāghavau puṇyamāśramam |
ūcatustaṁ mahātmānaṁ viśvāmitramidaṁ vacaḥ || 7 ||

kasyāyamāśramaḥ puṇyaḥ kō nvasminvasatē pumān |
bhagavan śrōtumicchāvaḥ paraṁ kautūhalaṁ hi nau || 8 ||

tayōstadvacanaṁ śrutvā prahasya munipuṅgavaḥ |
abravīcchrūyatāṁ rāma yasyāyaṁ pūrva āśramaḥ || 9 ||

kandarpō mūrtimānāsītkāma ityucyatē budhaiḥ |
tapasyantamiha sthāṇuṁ niyamēna samāhitam || 10 ||

kr̥tōdvāhaṁ tu dēvēśaṁ gacchantaṁ samarudgaṇam |
dharṣayāmāsa durmēdhā huṁ-kr̥taśca mahātmanā || 11 ||

dagdhasya tasya rudrēṇa cakṣuṣā raghunandana | [avadagdhasya]
vyaśīryanta śarīrātsvātsarvagātrāṇi durmatēḥ || 12 ||

tasya gātraṁ hataṁ tatra nirdagdhasya mahātmanā |
aśarīraḥ kr̥taḥ kāmaḥ krōdhāddēvēśvarēṇa ha || 13 ||

anaṅga iti vikhyātastadāprabhr̥ti rāghava |
sa cāṅgaviṣayaḥ śrīmānyatrāṅgaṁ sa mumōca ha || 14 ||

tasyāyamāśramaḥ puṇyastasyēmē munayaḥ purā |
śiṣyā dharmaparā nityaṁ tēṣāṁ pāpaṁ na vidyatē || 15 ||

ihādya rajanīṁ rāma vasēma śubhadarśana |
puṇyayōḥ saritōrmadhyē śvastariṣyāmahē vayam || 16 ||

abhigacchāmahē sarvē śucayaḥ puṇyamāśramam |
snātāśca kr̥tajapyāśca hutahavyā narōttama || 17 ||

[* iha vāsaḥ parō rāma sukhaṁ vastyāmahē vayam | *]
tēṣāṁ saṁvadatāṁ tatra tapōdīrghēṇa cakṣuṣā |
vijñāya paramaprītā munayō harṣamāgaman || 18 ||

arghyaṁ pādyaṁ tathā:’:’tithyaṁ nivēdya kuśikātmajē |
rāmalakṣmaṇayōḥ paścādakurvannatithikriyām || 19 ||

satkāraṁ samanuprāpya kathābhirabhirañjayan |
yathārhamajapansandhyāmr̥ṣayastē samāhitāḥ || 20 ||

tatra vāsibhirānītā munibhiḥ suvrataiḥ saha |
nyavasansusukhaṁ tatra kāmāśramapadē tadā || 21 ||

kathābhirabhirāmabhirabhirāmau nr̥pātmajau |
ramayāmāsa dharmātmā kauśikō munipuṅgavaḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||

bālakāṇḍa caturviṁśaḥ sargaḥ (24) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed