Balakanda Sarga 22 – bālakāṇḍa dvāviṁśaḥ sargaḥ (22)


|| vidyāpradānam ||

tathā vasiṣṭhē bruvati rājā daśarathaḥ sutam |
prahr̥ṣṭavadanō rāmamājuhāva salakṣmaṇam || 1 ||

kr̥tasvastyayanaṁ mātrā pitrā daśarathēna ca |
purōdhasā vasiṣṭhēna maṅgalairabhimantritam || 2 ||

sa putraṁ mūrdhnyupāghrāya rājā daśarathaḥ priyam |
dadau kuśikaputrāya suprītēnāntarātmanā || 3 ||

tatō vāyuḥ sukhasparśō virajaskō vavau tadā |
viśvāmitragataṁ dr̥ṣṭvā rāmaṁ rājīvalōcanam || 4 ||

puṣpavr̥ṣṭirmahatyāsīddēvadundubhiniḥsvanaiḥ |
śaṅkhadundubhinirghōṣaḥ prayātē tu mahātmani || 5 ||

viśvāmitrō yayāvagrē tatō rāmō mahāyaśāḥ |
kākapakṣadharō dhanvī taṁ ca saumitriranvagāt || 6 ||

kalāpinau dhanuṣpāṇī śōbhayānau diśō daśa |
viśvāmitraṁ mahātmānaṁ triśīrṣāviva pannagau |
anujagmaturakṣudrau pitāmahamivāśvinau || 7 ||

tadā kuśikaputraṁ tu dhanuṣpāṇī svalaṅkr̥tau |
baddhagōdhāṅgulitrāṇau khaḍgavantau mahādyutī || 8 ||

kumārau cāruvapuṣau bhrātarau rāmalakṣmaṇau |
anuyātau śriyā juṣṭau śōbhayētāmaninditau || 9 || [dīptyā]

sthāṇuṁ dēvamivācintyaṁ kumārāviva pāvakī |
adhyardhayōjanaṁ gatvā sarayvā dakṣiṇē taṭē || 10 ||

rāmēti madhurāṁ vāṇīṁ viśvāmitrō:’bhyabhāṣata |
gr̥hāṇa vatsa salilaṁ mā bhūtkālasya paryayaḥ || 11 ||

mantragrāmaṁ gr̥hāṇa tvaṁ balāmatibalāṁ tathā |
na śramō na jvarō vā tē na rūpasya viparyayaḥ || 12 ||

na ca suptaṁ pramattaṁ vā dharṣayiṣyanti nairr̥tāḥ |
na bāhvōḥ sadr̥śō vīryē pr̥thivyāmasti kaścana || 13 ||

triṣu lōkēṣu vai rāma na bhavētsadr̥śastava |
na saubhāgyē na dākṣiṇyē na jñānē buddhiniścayē || 14 ||

nōttarē prativaktavyē samō lōkē tavānagha |
ētadvidyādvayē labdhē bhavitā nāsti tē samaḥ || 15 ||

balā cātibalā caiva sarvajñānasya mātarau |
kṣutpipāsē na tē rāma bhaviṣyētē narōttama || 16 ||

balāmatibalāṁ caiva paṭhatastava rāghava |
[* gr̥hāṇa sarvalōkasya guptayē raghunandana | *]
vidyādvayamadhīyānē yaśaścāpyatulaṁ tvayi || 17 ||

pitāmahasutē hyētē vidyē tējaḥsamanvitē |
pradātuṁ tava kākutstha sadr̥śastvaṁ hi dharmika || 18 ||

kāmaṁ bahuguṇāḥ sarvē tvayyētē nātra saṁśayaḥ |
tapasā sambhr̥tē caitē bahurūpē bhaviṣyataḥ || 19 ||

tatō rāmō jalaṁ spr̥ṣṭvā prahr̥ṣṭavadanaḥ śuciḥ |
pratijagrāha tē vidyē maharṣērbhāvitātmanaḥ || 20 ||

vidyāsamuditō rāmaḥ śuśubhē bhūrivikramaḥ |
sahasraraśmirbhagavān śaradīva divākaraḥ || 21 ||

gurukāryāṇi sarvāṇi niyujya kuśikātmajē |
ūṣustāṁ rajanīṁ tīrē sarayvāḥ susukhaṁ trayaḥ || 22 ||

daśarathanr̥pasūnusattamābhyāṁ
tr̥ṇaśayanē:’nucitē sahōṣitābhyām |
kuśikasutavacō:’nulālitābhyāṁ
sukhamiva sā vibabhau vibhāvarī ca || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||

bālakāṇḍa trayōviṁśaḥ sargaḥ (23) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed