Balakanda Sarga 21 – bālakāṇḍa ēkaviṁśaḥ sargaḥ (21)


|| vasiṣṭhavākyam ||

tacchrutvā vacanaṁ tasya snēhaparyākulākṣaram |
samanyuḥ kauśikō vākyaṁ pratyuvāca mahīpatim || 1 ||

pūrvamarthaṁ pratiśrutya pratijñāṁ hātumicchasi |
rāghavāṇāmayuktō:’yaṁ kulasyāsya viparyayaḥ || 2 ||

yadīdaṁ tē kṣamaṁ rājangamiṣyāmi yathāgatam |
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavāḥ || 3 ||

tasya rōṣaparītasya viśvāmitrasya dhīmataḥ |
cacāla vasudhā kr̥tsnā vivēśa ca bhayaṁ surān || 4 ||

trastarūpaṁ tu vijñāya jagatsarvaṁ mahānr̥ṣiḥ |
nr̥patiṁ suvratō dhīrō vasiṣṭhō vākyamabravīt || 5 ||

ikṣvākūṇāṁ kulē jātaḥ sākṣāddharma ivāparaḥ |
dhr̥timānsuvrataḥ śrīmānna dharmaṁ hātumarhasi || 6 ||

triṣu lōkēṣu vikhyātō dharmātmā iti rāghava |
svadharmaṁ pratipadyasva nādharmaṁ vōḍhumarhasi || 7 ||

saṁśrutyaivaṁ kariṣyāmītyakurvāṇasya rāghava |
iṣṭāpūrtavadhō bhūyāttasmādrāmaṁ visarjaya || 8 ||

kr̥tāstramakr̥tāstraṁ vā naivaṁ śakṣyanti rākṣasāḥ |
guptaṁ kuśikaputrēṇa jvalanēnāmr̥taṁ yathā || 9 ||

ēṣa vigrahavāndharma ēṣa vīryavatāṁ varaḥ |
ēṣa buddhyādhikō lōkē tapasaśca parāyaṇam || 10 ||

ēṣō:’strānvividhānvētti trailōkyē sacarācarē |
nainamanyaḥ pumānvētti na ca vētsyanti kēcana || 11 ||

na dēvā narṣayaḥ kēcinnāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 12 ||

sarvāstrāṇi kr̥śāśvasya putrāḥ paramadhārmikāḥ |
kauśikāya purā dattā yadā rājyaṁ praśāsati || 13 ||

tē:’pi putrā kr̥śāśvasya prajāpatisutāsutāḥ |
naikarūpā mahāvīryā dīptimantō jayāvahāḥ || 14 ||

jayā ca suprabhā caiva dakṣakanyē sumadhyamē |
tē suvātē:’straśastrāṇi śataṁ paramabhāsvaram || 15 ||

pañcāśataṁ sutām̐llēbhē jayā nāma parānpurā |
vadhāyāsurasainyānāmamēyān kāmarūpiṇaḥ || 16 ||

suprabhā:’janayaccāpi putrānpañcāśataṁ punaḥ |
saṁhārānnāma durdharṣāndurākrāmānbalīyasaḥ || 17 ||

tāni cāstrāṇi vēttyēṣa yathāvatkuśikātmajaḥ |
apūrvāṇāṁ ca jananē śaktō bhūyaśca dharmavit || 18 ||

tēnāsya munimukhyasya sarvajñasya mahātmanaḥ |
na kiñcidapyaviditaṁ bhūtaṁ bhavyaṁ ca rāghava || 19 ||

ēvaṁ vīryō mahātējā viśvāmitrō mahātapāḥ | [mahāyaśāḥ]
na rāmagamanē rājansaṁśayaṁ gantumarhasi || 20 ||

tēṣāṁ nigrahaṇē śaktaḥ svayaṁ ca kuśikātmajaḥ |
tava putrahitārthāya tvāmupētyābhiyācatē || 21 ||

iti munivacanātprasannacittō
raghuvr̥ṣabhaśca mumōda bhāsvarāṅgaḥ |
gamanamabhirurōca rāghavasya
prathitayaśāḥ kuśikātmajāya budhyā || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||

bālakāṇḍa dvāviṁśaḥ sargaḥ (22) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed