Balakanda Sarga 20 – bālakāṇḍa viṁśaḥ sargaḥ (20)


|| daśarathavākyam ||

tacchrutvā rājaśārdūlō viśvāmitrasya bhāṣitam |
muhūrtamiva niḥsañjñaḥ sañjñāvānidamabravīt || 1 ||

ūnaṣōḍaśavarṣō mē rāmō rājīvalōcanaḥ |
na yuddhayōgyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||

iyamakṣauhiṇī pūrṇā yasyāhaṁ patirīśvaraḥ |
anayā saṁvr̥tō gatvā yōddhā:’haṁ tairniśācaraiḥ || 3 ||

imē śūrāśca vikrāntā bhr̥tyā mē:’straviśāradāḥ |
yōgyā rakṣōgaṇairyōddhuṁ na rāmaṁ nētumarhasi || 4 ||

ahamēva dhanuṣpāṇirgōptā samaramūrdhani |
yāvatprāṇāndhariṣyāmi tāvadyōtsyē niśācaraiḥ || 5 ||

nirvighnā vratacaryā sā bhaviṣyati surakṣitā |
ahaṁ tatra gamiṣyāmi na rāmaṁ nētumarhasi || 6 ||

bālō hyakr̥tavidyaśca na ca vētti balābalam |
na cāstrabalasamyuktō na ca yuddhaviśāradaḥ || 7 ||

na cāsau rakṣasāṁ yōgyaḥ kūṭayuddhā hi tē dhruvam |
viprayuktō hi rāmēṇa muhūrtamapi nōtsahē || 8 ||

jīvituṁ muniśārdūla na rāmaṁ nētumarhasi |
yadi vā rāghavaṁ brahmannētumicchasi suvrata || 9 ||

caturaṅgasamāyuktaṁ mayā ca saha taṁ naya |
ṣaṣṭirvarṣasahasrāṇi jātasya mama kauśika || 10 ||

duḥkhēnōtpāditaścāyaṁ na rāmaṁ nētumarhasi |
caturṇāmātmajānāṁ hi prītiḥ paramikā mama || 11 ||

jyēṣṭhaṁ dharmapradhānaṁ ca na rāmaṁ nētumarhasi |
kiṁ vīryā rākṣasāstē ca kasya putrāśca kē ca tē || 12 ||

kathaṁ pramāṇāḥ kē caitānrakṣanti munipuṅgava |
kathaṁ ca pratikartavyaṁ tēṣāṁ rāmēṇa rakṣasām || 13 ||

māmakairvā balairbrahmanmayā vā kūṭayōdhinām |
sarvaṁ mē śaṁsa bhagavankathaṁ tēṣāṁ mayā raṇē || 14 ||

sthātavyaṁ duṣṭabhāvānāṁ vīryōtsiktā hi rākṣasāḥ |
tasya tadvacanaṁ śrutvā viśvāmitrō:’bhyabhāṣata || 15 ||

paulastyavaṁśaprabhavō rāvaṇō nāma rākṣasaḥ |
sa brahmaṇā dattavarastrailōkyaṁ bādhatē bhr̥śam || 16 ||

mahābalō mahāvīryō rākṣasairbahubhirvr̥taḥ |
śrūyatē hi mahāvīryō rāvaṇō rākṣasādhipaḥ || 17 ||

sākṣādvaiśravaṇabhrātā putrō viśravasō munēḥ |
yadā svayaṁ na yajñasya vighnakartā mahābalaḥ || 18 ||

tēna sañcōditau dvau tu rākṣasau sumahābalau |
mārīcaśca subāhuśca yajñavighnaṁ kariṣyataḥ || 19 ||

ityuktō muninā tēna rājōvācamuniṁ tadā |
na hi śaktō:’smi saṅgrāmē sthātuṁ tasya durātmanaḥ || 20 ||

sa tvaṁ prasādaṁ dharmajña kuruṣva mama putrakē |
mama caivālpabhāgyasya daivataṁ hi bhavānguruḥ || 21 ||

dēvadānavagandharvā yakṣāḥ patagapannagāḥ |
na śaktā rāvaṇaṁ sōḍhuṁ kiṁ punarmānavā yudhi || 22 ||

sa hi vīryavatāṁ vīryamādattē yudhi rākṣasaḥ |
tēna cāhaṁ na śaknōmi samyōddhuṁ tasya vā balaiḥ || 23 ||

sabalō vā muniśrēṣṭha sahitō vā mamātmajaiḥ |
kathamapyamaraprakhyaṁ saṅgrāmāṇāmakōvidam || 24 ||

bālaṁ mē tanayaṁ brahmannaiva dāsyāmi putrakam |
atha kālōpamau yuddhē sutau sundōpasundayōḥ || 25 ||

yajñavighnakarau tau tē naiva dāsyāmi putrakam |
mārīcaśca subāhuśca vīryavantau suśikṣitau || 26 ||

tayōranyatarēṇāhaṁ yōddhā syāṁ sasuhr̥dgaṇaḥ |

[* anyathā tvanunēṣyāmi bhavantaṁ saha bāndhavaiḥ | *]

iti narapatijalpanāddvijēndraṁ
kuśikasutaṁ sumahānvivēśa manyuḥ |
suhuta iva makhē:’gnirājyasiktaḥ
samabhavadujjvalitō maharṣivahniḥ || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē viṁśaḥ sargaḥ || 20 ||

bālakāṇḍa ēkaviṁśaḥ sargaḥ (21) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed