Balakanda Sarga 19 – bālakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| viśvāmitravākyam ||

tacchrutvā rājasiṁhasya vākyamadbhutavistaram |
hr̥ṣṭarōmā mahātējā viśvāmitrō:’bhyabhāṣata || 1 ||

sadr̥śaṁ rājaśārdūla tavaitadbhuvi nānyathā |
mahāvaṁśaprasūtasya vasiṣṭhavyapadēśinaḥ || 2 ||

yattu mē hr̥dgataṁ vākyaṁ tasya kāryasya niścayam |
kuruṣva rājaśārdūla bhava satyapratiśravaḥ || 3 ||

ahaṁ niyamamātiṣṭhē siddhyarthaṁ puruṣarṣabha |
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau || 4 ||

vratē mē bahuśaścīrṇē samāptyāṁ rākṣasāvimau |
[* mārīcaśca subāhuśca vīryavantau suśikṣitau | *]
tau māṁsarudhiraughēṇa vēdiṁ tāmabhyavarṣatām || 5 ||

avadhūtē tathābhūtē tasminniyamaniścayē |
kr̥taśramō nirutsāhastasmāddēśādapākramē || 6 ||

na ca mē krōdhamutsraṣṭuṁ buddhirbhavati pārthiva |
tathābhūtā hi sā caryā na śāpastatra mucyatē || 7 ||

svaputraṁ rājaśārdūla rāmaṁ satyaparākramam |
kākapakṣadharaṁ śūraṁ jyēṣṭhaṁ mē dātumarhasi || 8 ||

śaktō hyēṣa mayā guptō divyēna svēna tējasā |
rākṣasā yē vikartārastēṣāmapi vināśanē || 9 ||

śrēyaścāsmai pradāsyāmi bahurūpaṁ na saṁśayaḥ |
trayāṇāmapi lōkānāṁ yēna khyātiṁ gamiṣyati || 10 ||

na ca tau rāmamāsādya śaktau sthātuṁ kathañcana |
na ca tau rāghavādanyō hantumutsahatē pumān || 11 ||

vīryōtsiktau hi tau pāpau kālapāśavaśaṁ gatau |
rāmasya rājaśārdūla na paryāptau mahātmanaḥ || 12 ||

na ca putrakr̥taṁ snēhaṁ kartumarhasi pārthiva |
ahaṁ tē pratijānāmi hatau tau viddhi rākṣasau || 13 ||

ahaṁ vēdmi mahātmānaṁ rāmaṁ satyaparākramam |
vasiṣṭhō:’pi mahātējā yē cēmē tapasi sthitāḥ || 14 ||

yadi tē dharmalābhaṁ ca yaśaśca paramaṁ bhuvi |
sthiramicchasi rājēndra rāmaṁ mē dātumarhasi || 15 ||

yadyabhyanujñāṁ kākutstha dadatē tava mantriṇaḥ |
vasiṣṭhapramukhāḥ sarvē tatō rāmaṁ visarjaya || 16 ||

abhiprētamasaṁsaktamātmajaṁ dātumarhasi |
daśarātraṁ hi yajñasya rāmaṁ rājīvalōcanam || 17 ||

nātyēti kālō yajñasya yathā:’yaṁ mama rāghava |
tathā kuruṣva bhadraṁ tē mā ca śōkē manaḥ kr̥thāḥ || 18 ||

ityēvamuktvā dharmātmā dharmārthasahitaṁ vacaḥ |
virarāma mahātējā viśvāmitrō mahāmuniḥ || 19 ||

sa tanniśamya rājēndrō viśvāmitravacaḥ śubham |
śōkamabhyāgamattīvraṁ vyaṣīdata bhayānvitaḥ || 20 ||

iti hr̥dayamanōvidāraṇaṁ
munivacanaṁ tadatīva śuśruvān |
narapatiragamadbhayaṁ maha-
-dvyathitamanāḥ pracacāla cāsanāt || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||

bālakāṇḍa viṁśaḥ sargaḥ (20) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed