Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitravākyam ||
tacchrutvā rājasiṁhasya vākyamadbhutavistaram |
hr̥ṣṭarōmā mahātējā viśvāmitrō:’bhyabhāṣata || 1 ||
sadr̥śaṁ rājaśārdūla tavaitadbhuvi nānyathā |
mahāvaṁśaprasūtasya vasiṣṭhavyapadēśinaḥ || 2 ||
yattu mē hr̥dgataṁ vākyaṁ tasya kāryasya niścayam |
kuruṣva rājaśārdūla bhava satyapratiśravaḥ || 3 ||
ahaṁ niyamamātiṣṭhē siddhyarthaṁ puruṣarṣabha |
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau || 4 ||
vratē mē bahuśaścīrṇē samāptyāṁ rākṣasāvimau |
[* mārīcaśca subāhuśca vīryavantau suśikṣitau | *]
tau māṁsarudhiraughēṇa vēdiṁ tāmabhyavarṣatām || 5 ||
avadhūtē tathābhūtē tasminniyamaniścayē |
kr̥taśramō nirutsāhastasmāddēśādapākramē || 6 ||
na ca mē krōdhamutsraṣṭuṁ buddhirbhavati pārthiva |
tathābhūtā hi sā caryā na śāpastatra mucyatē || 7 ||
svaputraṁ rājaśārdūla rāmaṁ satyaparākramam |
kākapakṣadharaṁ śūraṁ jyēṣṭhaṁ mē dātumarhasi || 8 ||
śaktō hyēṣa mayā guptō divyēna svēna tējasā |
rākṣasā yē vikartārastēṣāmapi vināśanē || 9 ||
śrēyaścāsmai pradāsyāmi bahurūpaṁ na saṁśayaḥ |
trayāṇāmapi lōkānāṁ yēna khyātiṁ gamiṣyati || 10 ||
na ca tau rāmamāsādya śaktau sthātuṁ kathañcana |
na ca tau rāghavādanyō hantumutsahatē pumān || 11 ||
vīryōtsiktau hi tau pāpau kālapāśavaśaṁ gatau |
rāmasya rājaśārdūla na paryāptau mahātmanaḥ || 12 ||
na ca putrakr̥taṁ snēhaṁ kartumarhasi pārthiva |
ahaṁ tē pratijānāmi hatau tau viddhi rākṣasau || 13 ||
ahaṁ vēdmi mahātmānaṁ rāmaṁ satyaparākramam |
vasiṣṭhō:’pi mahātējā yē cēmē tapasi sthitāḥ || 14 ||
yadi tē dharmalābhaṁ ca yaśaśca paramaṁ bhuvi |
sthiramicchasi rājēndra rāmaṁ mē dātumarhasi || 15 ||
yadyabhyanujñāṁ kākutstha dadatē tava mantriṇaḥ |
vasiṣṭhapramukhāḥ sarvē tatō rāmaṁ visarjaya || 16 ||
abhiprētamasaṁsaktamātmajaṁ dātumarhasi |
daśarātraṁ hi yajñasya rāmaṁ rājīvalōcanam || 17 ||
nātyēti kālō yajñasya yathā:’yaṁ mama rāghava |
tathā kuruṣva bhadraṁ tē mā ca śōkē manaḥ kr̥thāḥ || 18 ||
ityēvamuktvā dharmātmā dharmārthasahitaṁ vacaḥ |
virarāma mahātējā viśvāmitrō mahāmuniḥ || 19 ||
sa tanniśamya rājēndrō viśvāmitravacaḥ śubham |
śōkamabhyāgamattīvraṁ vyaṣīdata bhayānvitaḥ || 20 ||
iti hr̥dayamanōvidāraṇaṁ
munivacanaṁ tadatīva śuśruvān |
narapatiragamadbhayaṁ maha-
-dvyathitamanāḥ pracacāla cāsanāt || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
bālakāṇḍa viṁśaḥ sargaḥ (20) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.