Balakanda Sarga 18 – bālakāṇḍa aṣṭādaśaḥ sargaḥ (18)


|| śrīrāmādyavatāraḥ ||

nirvr̥ttē tu kratau tasminhayamēdhē mahātmanaḥ |
pratigr̥hya surā bhāgān pratijagmuryathāgatam || 1 ||

samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ |
pravivēśa purīṁ rājā sabhr̥tyabalavāhanaḥ || 2 ||

yathārhaṁ pūjitāstēna rājñā vai pr̥thivīśvarāḥ |
muditāḥ prayayurdēśānpraṇamya munipuṅgavam || 3 ||

śrīmatāṁ gacchatāṁ tēṣāṁ svapurāṇi purāttataḥ |
balāni rājñāṁ śubhrāṇi prahr̥ṣṭāni cakāśirē || 4 ||

gatēṣu pr̥thivīśēṣu rājā daśarathastadā |
pravivēśa purīṁ śrīmānpuraskr̥tya dvijōttamān || 5 ||

śāntayā prayayau sārdhamr̥śyaśr̥ṅgaḥ supūjitaḥ |
anvīyamānō rājñā:’tha sānuyātrēṇa dhīmatā || 6 ||

ēvaṁ visr̥jya tānsarvānrājā sampūrṇamānasaḥ |
uvāsa sukhitastatra putrōtpattiṁ vicintayan || 7 ||

tatō yajñē samāptē tu r̥tūnāṁ ṣaṭsamatyayuḥ |
tataśca dvādaśē māsē caitrē nāvamikē tithau || 8 ||

nakṣatrē:’ditidaivatyē svōccasaṁsthēṣu pañcasu |
grahēṣu karkaṭē lagnē vākpatāvindunā saha || 9 ||

prōdyamānē jagannāthaṁ sarvalōkanamaskr̥tam |
kausalyā:’janayadrāmaṁ divyalakṣaṇasamyutam || 10 ||

viṣṇōrardhaṁ mahābhāgaṁ putramaikṣvākuvardhanam |
[* lōhitākṣaṁ mahābāhuṁ raktōṣṭhaṁ dundubhisvanam | *]
kausalyā śuśubhē tēna putrēṇāmita tējasā || 11 ||

yathā varēṇa dēvānāmaditirvajrapāṇinā |
bharatō nāma kaikēyyāṁ jajñē satyaparākramaḥ || 12 ||

sākṣādviṣṇōścaturthabhāgaḥ sarvaiḥ samuditō guṇaiḥ |
atha lakṣmaṇaśatrughnau sumitrājanayatsutau || 13 ||

sarvāstrakuśalau vīrau viṣṇōrardhasamanvitau |
puṣyē jātastu bharatō mīnalagnē prasannadhīḥ || 14 ||

sārpē jātau ca saumitrī kulīrē:’bhyuditē ravau |
rājñaḥ putrā mahātmānaścatvārō jajñirē pr̥thak || 15 ||

guṇavantō:’nurūpāśca rucyā prōṣṭhapadōpamāḥ |
jaguḥ kalaṁ ca gandharvā nanr̥tuścāpsarōgaṇāḥ || 16 ||

dēvadundubhayō nēduḥ puṣpavr̥ṣṭiśca khāccyutā |
utsavaśca mahānāsīdayōdhyāyāṁ janākulaḥ || 17 ||

rathyāśca janasambādhā naṭanartakasaṅkulāḥ |
gāyanaiśca virāviṇyō vādakaiśca tathāiḥ || 18 ||

[* virējurvipulāstatra sarva ratna samanvitāḥ | *]
pradēyāṁśca dadau rājā sūtamāgadhavandinām |
brāhmaṇēbhyō dadau vittaṁ gōdhanāni sahasraśaḥ || 19 ||

atītyaikādaśāhaṁ tu nāmakarma tathā:’karōt |
jyēṣṭhaṁ rāmaṁ mahātmānaṁ bharataṁ kaikayīsutam || 20 ||

saumitriṁ lakṣmaṇamiti śatrughnamaparaṁ tathā |
vasiṣṭhaḥ paramaprītō nāmāni kr̥tavāṁstadā || 21 ||

brāhmaṇānbhōjayāmāsa paurajānapadānapi |
adadadbrāhmaṇānāṁ ca ratnaughamamitaṁ bahu || 22 ||

tēṣāṁ janmakriyādīni sarvakarmāṇyakārayat |
tēṣāṁ kēturiva jyēṣṭhō rāmō ratikaraḥ pituḥ || 23 ||

babhūva bhūyō bhūtānāṁ svayambhūriva saṁmataḥ |
sarvē vēdavidaḥ śūrāḥ sarvē lōkahitē ratāḥ || 24 ||

sarvē jñānōpasampannāḥ sarvē samuditā guṇaiḥ |
tēṣāmapi mahātējā rāmaḥ satyaparākramaḥ || 25 ||

iṣṭaḥ sarvasya lōkasya śaśāṅka iva nirmalaḥ |
gajaskandhē:’śvapr̥ṣṭē ca rathacaryāsu saṁmataḥ || 26 ||

dhanurvēdē ca nirataḥ pitr̥śuśrūṣaṇē rataḥ |
bālyātprabhr̥ti susnigdhō lakṣmaṇō lakṣmivardhanaḥ || 27 ||

rāmasya lōkarāmasya bhrāturjyēṣṭhasya nityaśaḥ |
sarvapriyakarastasya rāmasyāpi śarīrataḥ || 28 ||

lakṣmaṇō lakṣmisampannō bahiḥprāṇa ivāparaḥ |
na ca tēna vinā nidrāṁ labhatē puruṣōttamaḥ || 29 ||

mr̥ṣṭamannamupānītamaśnāti na hi taṁ vinā |
yadā hi hayamārūḍhō mr̥gayāṁ yāti rāghavaḥ || 30 ||

tadainaṁ pr̥ṣṭhatō:’bhyēti sadhanuḥ paripālayan |
bharatasyāpi śatrughnō lakṣmaṇāvarajō hi saḥ || 31 ||

prāṇaiḥ priyatarō nityaṁ tasya cāsīttathā priyaḥ |
sa caturbhirmahābhāgaiḥ putrairdaśarathaḥ priyaiḥ || 32 ||

babhūva paramaprītō vēdairiva pitāmahaḥ |
tē yadā jñānasampannāḥ sarvē samuditā guṇaiḥ || 33 ||

hrīmantaḥ kīrtimantaśca sarvajñā dīrghadarśinaḥ |
tēṣāmēvaṁ prabhāvānāṁ sarvēṣāṁ dīptatējasām || 34 ||

pitā daśarathō hr̥ṣṭō brahmā lōkādhipō yathā |
tē cāpi manujavyāghrā vaidikādhyayanē ratāḥ || 35 ||

pitr̥śuśrūṣaṇaratā dhanurvēdē ca niṣṭhitāḥ |
atha rājā daśarathastēṣāṁ dārakriyāṁ prati || 36 ||

cintayāmāsa dharmātmā sōpādhyāyaḥ sabāndhavaḥ |
tasya cintayamānasya mantrimadhyē mahātmanaḥ || 37 ||

abhyāgacchanmahātējā viśvāmitrō mahāmuniḥ |
sa rājñō darśanākāṅkṣī dvārādhyakṣānuvāca ha || 38 ||

śīghramākhyāta māṁ prāptaṁ kauśikaṁ gādhinaḥ sutam |
tacchrutvā vacanaṁ trāsādrājñō vēśma pradudruvuḥ || 39 ||

sambhrāntamanasaḥ sarvē tēna vākyēna cōditāḥ |
tē gatvā rājabhavanaṁ viśvāmitramr̥ṣiṁ tadā || 40 ||

prāptamāvēdayāmāsurnr̥pāyaikṣvākavē tadā |
tēṣāṁ tadvacanaṁ śrutvā sapurōdhāḥ samāhitaḥ || 41 ||

pratyujjagāma taṁ hr̥ṣṭō brahmāṇamiva vāsavaḥ |
taṁ dr̥ṣṭvā jvalitaṁ dīptyā tāpasaṁ saṁśitavratam || 42 ||

prahr̥ṣṭavadanō rājā tatō:’rghyaṁ samupāharat |
sa rājñaḥ pratigr̥hyārghyaṁ śāstradr̥ṣṭēna karmaṇā || 43 ||

kuśalaṁ cāvyayaṁ caiva paryapr̥cchannarādhipam |
purē kōśē janapadē bāndhavēṣu suhr̥tsu ca || 44 ||

kuśalaṁ kauśikō rājñaḥ paryapr̥cchatsudhārmikaḥ |
api tē sannatāḥ sarvē sāmantā ripavō jitāḥ || 45 ||

daivaṁ ca mānuṣaṁ cāpi karma tē sādhvanuṣṭhitam |
vasiṣṭhaṁ ca samāgamya kuśalaṁ munipuṅgavaḥ || 46 ||

r̥ṣīṁścānyānyathānyāyaṁ mahābhāgānuvāca ha |
tē sarvē hr̥ṣṭamanasastasya rājñō nivēśanam || 47 ||

viviśuḥ pūjitāstatra niṣēduśca yathārhataḥ |
atha hr̥ṣṭamanā rājā viśvāmitraṁ mahāmunim || 48 ||

uvāca paramōdārō hr̥ṣṭastamabhipūjayan |
yathā:’mr̥tasya samprāptiryathā varṣamanūdakē || 49 ||

yathā sadr̥śadārēṣu putrajanmāprajasya vai |
pranaṣṭasya yathā lābhō yathā harṣō mahōdayē || 50 ||

tathaivāgamanaṁ manyē svāgataṁ tē mahāmunē |
kaṁ ca tē paramaṁ kāmaṁ karōmi kimu harṣitaḥ || 51 ||

pātrabhūtō:’si mē brahmandiṣṭyā prāptō:’si dhārmika |
adya mē saphalaṁ janma jīvitaṁ ca sujīvitam || 52 ||

[* yasmādviprēndramadrākṣaṁ suprabhātā niśā mama | *]
pūrvaṁ rājarṣiśabdēna tapasā dyōtitaprabhaḥ |
brahmarṣitvamanuprāptaḥ pūjyō:’si bahudhā mayā || 53 ||

tadadbhutamidaṁ brahman pavitraṁ paramaṁ mama |
śubhakṣētragataścāhaṁ tava sandarśanātprabhō || 54 ||

brūhi yatprārthitaṁ tubhyaṁ kāryamāgamanaṁ prati |
icchāmyanugr̥hītō:’haṁ tvadarthaparivr̥ddhayē || 55 ||

kāryasya na vimarśaṁ ca gantumarhasi kauśika |
kartā cāhamaśēṣēṇa daivataṁ hi bhavānmama || 56 ||

mama cāyamanuprāptō mahānabhyudayō dvija |
tavāgamanajaḥ kr̥tsnō dharmaścānuttamō mama || 57 ||

iti hr̥dayasukhaṁ niśamya vākyaṁ
śrutisukhamātmavatā vinītamuktam |
prathitaguṇayaśā guṇairviśiṣṭaḥ
parama r̥ṣiḥ paramaṁ jagāma harṣam || 58 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||

bālakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed