Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥kṣavānarōtpattiḥ ||
putratvaṁ tu gatē viṣṇau rājñastasya mahātmanaḥ |
uvāca dēvatāḥ sarvāḥ svayambhūrbhagavānidam || 1 ||
satyasandhasya vīrasya sarvēṣāṁ nō hitaiṣiṇaḥ |
viṣṇōḥ sahāyānbalinaḥ sr̥jadhvaṁ kāmarūpiṇaḥ || 2 ||
māyāvidaśca śūrāṁśca vāyuvēgasamāñjavē |
nayajñān buddhisampannān viṣṇutulyaparākramān || 3 ||
asaṁhāryānupāyajñān siṁhasaṁhananānvitān |
sarvāstraguṇasampannānamr̥taprāśanāniva || 4 ||
apsaraḥsu ca mukhyāsu gandharvīṇāṁ tanūṣu ca |
kiṁnarīṇāṁ ca gātrēṣu vānarīṇāṁ tanūṣu ca || 5 ||
yakṣapannagakanyāsu r̥kṣividyādharīṣu ca |
sr̥jadhvaṁ harirūpēṇa putrāṁstulyaparākramān || 6 ||
pūrvamēva mayā sr̥ṣṭō jāmbavānr̥kṣapuṅgavaḥ |
jr̥mbhamāṇasya sahasā mama vakrādajāyata || 7 ||
tē tathōktā bhagavatā tatpratiśrutya śāsanam |
janayāmāsurēvaṁ tē putrānvānararūpiṇaḥ || 8 ||
r̥ṣayaśca mahātmānaḥ siddhavidyādharōragāḥ |
cāraṇāśca sutānvīrānsasr̥jurvanacāriṇaḥ || 9 ||
vānarēndraṁ mahēndrābhamindrō vālinamūrjitam |
sugrīvaṁ janayāmāsa tapanastapatāṁ varaḥ || 10 ||
br̥haspatistvajanayattāraṁ nāma mahāharim |
sarvavānaramukhyānāṁ buddhimantamanuttamam || 11 ||
dhanadasya sutaḥ śrīmānvānarō gandhamādanaḥ |
viśvakarmā tvajanayannalaṁ nāma mahāharim || 12 ||
pāvakasya sutaḥ śrīmānnīlō:’gnisadr̥śaprabhaḥ |
tējasā yaśasā vīryādatyaricyata vānarān || 13 ||
rūpadraviṇasampannāvaśvinau rūpasaṁmatau |
maindaṁ ca dvividaṁ caiva janayāmāsatuḥ svayam || 14 ||
varuṇō janayāmāsa suṣēṇaṁ nāma vānaram |
śarabhaṁ janayāmāsa parjanyastu mahābalam || 15 ||
mārutasyātmajaḥ śrīmānhanumānnāma vānaraḥ |
vajrasaṁhananōpētō vainatēyasamō javē || 16 ||
sarvavānaramukhyēṣu buddhimānbalavānapi |
tē sr̥ṣṭā bahusāhasrā daśagrīvavadhē ratāḥ || 17 ||
apramēyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ |
tē gajācalasaṅkāśā vapuṣmantō mahābalāḥ || 18 ||
r̥kṣavānaragōpucchāḥ kṣipramēvābhijajñirē |
yasya dēvasya yadrūpaṁ vēṣō yaśca parākramaḥ || 19 ||
ajāyata samastēna tasya tasya sutaḥ pr̥thak |
gōlāṅgūlīṣu cōtpannāḥ kēcitsaṁmatavikramāḥ || 20 ||
r̥kṣīṣu ca tathā jātā vānarāḥ kiṁnarīṣu ca |
dēvā maharṣigandharvāstārkṣyā yakṣā yaśasvinaḥ || 21 ||
nāgāḥ kimpuruṣāścaiva siddhavidyādharōragāḥ |
bahavō janayāmāsurhr̥ṣṭāstatra sahasraśaḥ || 22 ||
[* adhikapāṭhaḥ –
cāraṇāśca sutān vīrān sasr̥juḥ vana cāriṇaḥ |
apsarassu ca mukhyāsu tathā vidyadharīṣu ca |
nāgakanyāsu ca tathā gandharvīṇāṁ tanūṣu ca |
kāmarūpa balōpētā yathā kāmavicāriṇaḥ |
*]
vānarānsumahākāyānsarvānvai vanacāriṇaḥ |
siṁhaśārdūlasadr̥śā darpēṇa ca balēna ca || 23 ||
śilāpraharaṇāḥ sarvē sarvē pādapayōdhinaḥ |
nakhadaṁṣṭrāyudhāḥ sarvē sarvē sarvāstrakōvidāḥ || 24 ||
vicālayēyuḥ śailēndrānbhēdayēyuḥ sthirān drumān |
kṣōbhayēyuśca vēgēna samudraṁ saritāṁ patim || 25 ||
dārayēyuḥ kṣitiṁ padbhyāmāplavēyurmahārṇavam |
nabhasthalaṁ viśēyuśca gr̥hṇīyurapi tōyadān || 26 ||
gr̥hṇīyurapi mātaṅgānmattānpravrajatō vanē |
nardamānāśca nādēna pātayēyurvihaṅgamān || 27 ||
īdr̥śānāṁ prasūtāni harīṇāṁ kāmarūpiṇām |
śataṁ śatasahasrāṇi yūthapānāṁ mahātmanām || 28 ||
tē pradhānēṣu yūthēṣu harīṇāṁ hariyūthapāḥ |
babhūvuryūthapaśrēṣṭhā vīrāṁścājanayanharīn || 29 ||
anyē r̥kṣavataḥ prasthānupatasthuḥ sahasraśaḥ |
anyē nānāvidhān śailānbhējirē kānanāni ca || 30 ||
sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam |
bhrātarāvupatasthustē sarvē ēva harīśvarāḥ || 31 ||
nalaṁ nīlaṁ hanūmantamanyāṁśca hariyūthapān |
tē tārkṣyabalasampannāḥ sarvē yuddhaviśāradāḥ || 32 ||
vicarantō:’rdayandarpāt siṁhavyāghramahōragān |
tāṁśca sarvānmahābāhurvālī vipulavikramaḥ || 33 ||
jugōpa bhujavīryēṇa r̥kṣagōpucchavānarān |
tairiyaṁ pr̥thivī śūraiḥ saparvatavanārṇavā |
kīrṇā vividhasaṁsthānairnānāvyañjanalakṣaṇaiḥ || 34 ||
tairmēghabr̥ndācalakūṭakalpai-
-rmahābalairvānarayūthapālaiḥ |
babhūva bhūrbhīmaśarīrarūpaiḥ
samāvr̥tā rāmasahāyahētōḥ || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptadaśaḥ sargaḥ || 17 ||
bālakāṇḍa aṣṭādaśaḥ sargaḥ (18) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.