Balakanda Sarga 17 – bālakāṇḍa saptadaśaḥ sargaḥ (17)


|| r̥kṣavānarōtpattiḥ ||

putratvaṁ tu gatē viṣṇau rājñastasya mahātmanaḥ |
uvāca dēvatāḥ sarvāḥ svayambhūrbhagavānidam || 1 ||

satyasandhasya vīrasya sarvēṣāṁ nō hitaiṣiṇaḥ |
viṣṇōḥ sahāyānbalinaḥ sr̥jadhvaṁ kāmarūpiṇaḥ || 2 ||

māyāvidaśca śūrāṁśca vāyuvēgasamāñjavē |
nayajñān buddhisampannān viṣṇutulyaparākramān || 3 ||

asaṁhāryānupāyajñān siṁhasaṁhananānvitān |
sarvāstraguṇasampannānamr̥taprāśanāniva || 4 ||

apsaraḥsu ca mukhyāsu gandharvīṇāṁ tanūṣu ca |
kiṁnarīṇāṁ ca gātrēṣu vānarīṇāṁ tanūṣu ca || 5 ||

yakṣapannagakanyāsu r̥kṣividyādharīṣu ca |
sr̥jadhvaṁ harirūpēṇa putrāṁstulyaparākramān || 6 ||

pūrvamēva mayā sr̥ṣṭō jāmbavānr̥kṣapuṅgavaḥ |
jr̥mbhamāṇasya sahasā mama vakrādajāyata || 7 ||

tē tathōktā bhagavatā tatpratiśrutya śāsanam |
janayāmāsurēvaṁ tē putrānvānararūpiṇaḥ || 8 ||

r̥ṣayaśca mahātmānaḥ siddhavidyādharōragāḥ |
cāraṇāśca sutānvīrānsasr̥jurvanacāriṇaḥ || 9 ||

vānarēndraṁ mahēndrābhamindrō vālinamūrjitam |
sugrīvaṁ janayāmāsa tapanastapatāṁ varaḥ || 10 ||

br̥haspatistvajanayattāraṁ nāma mahāharim |
sarvavānaramukhyānāṁ buddhimantamanuttamam || 11 ||

dhanadasya sutaḥ śrīmānvānarō gandhamādanaḥ |
viśvakarmā tvajanayannalaṁ nāma mahāharim || 12 ||

pāvakasya sutaḥ śrīmānnīlō:’gnisadr̥śaprabhaḥ |
tējasā yaśasā vīryādatyaricyata vānarān || 13 ||

rūpadraviṇasampannāvaśvinau rūpasaṁmatau |
maindaṁ ca dvividaṁ caiva janayāmāsatuḥ svayam || 14 ||

varuṇō janayāmāsa suṣēṇaṁ nāma vānaram |
śarabhaṁ janayāmāsa parjanyastu mahābalam || 15 ||

mārutasyātmajaḥ śrīmānhanumānnāma vānaraḥ |
vajrasaṁhananōpētō vainatēyasamō javē || 16 ||

sarvavānaramukhyēṣu buddhimānbalavānapi |
tē sr̥ṣṭā bahusāhasrā daśagrīvavadhē ratāḥ || 17 ||

apramēyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ |
tē gajācalasaṅkāśā vapuṣmantō mahābalāḥ || 18 ||

r̥kṣavānaragōpucchāḥ kṣipramēvābhijajñirē |
yasya dēvasya yadrūpaṁ vēṣō yaśca parākramaḥ || 19 ||

ajāyata samastēna tasya tasya sutaḥ pr̥thak |
gōlāṅgūlīṣu cōtpannāḥ kēcitsaṁmatavikramāḥ || 20 ||

r̥kṣīṣu ca tathā jātā vānarāḥ kiṁnarīṣu ca |
dēvā maharṣigandharvāstārkṣyā yakṣā yaśasvinaḥ || 21 ||

nāgāḥ kimpuruṣāścaiva siddhavidyādharōragāḥ |
bahavō janayāmāsurhr̥ṣṭāstatra sahasraśaḥ || 22 ||

[* adhikapāṭhaḥ –
cāraṇāśca sutān vīrān sasr̥juḥ vana cāriṇaḥ |
apsarassu ca mukhyāsu tathā vidyadharīṣu ca |
nāgakanyāsu ca tathā gandharvīṇāṁ tanūṣu ca |
kāmarūpa balōpētā yathā kāmavicāriṇaḥ |
*]

vānarānsumahākāyānsarvānvai vanacāriṇaḥ |
siṁhaśārdūlasadr̥śā darpēṇa ca balēna ca || 23 ||

śilāpraharaṇāḥ sarvē sarvē pādapayōdhinaḥ |
nakhadaṁṣṭrāyudhāḥ sarvē sarvē sarvāstrakōvidāḥ || 24 ||

vicālayēyuḥ śailēndrānbhēdayēyuḥ sthirān drumān |
kṣōbhayēyuśca vēgēna samudraṁ saritāṁ patim || 25 ||

dārayēyuḥ kṣitiṁ padbhyāmāplavēyurmahārṇavam |
nabhasthalaṁ viśēyuśca gr̥hṇīyurapi tōyadān || 26 ||

gr̥hṇīyurapi mātaṅgānmattānpravrajatō vanē |
nardamānāśca nādēna pātayēyurvihaṅgamān || 27 ||

īdr̥śānāṁ prasūtāni harīṇāṁ kāmarūpiṇām |
śataṁ śatasahasrāṇi yūthapānāṁ mahātmanām || 28 ||

tē pradhānēṣu yūthēṣu harīṇāṁ hariyūthapāḥ |
babhūvuryūthapaśrēṣṭhā vīrāṁścājanayanharīn || 29 ||

anyē r̥kṣavataḥ prasthānupatasthuḥ sahasraśaḥ |
anyē nānāvidhān śailānbhējirē kānanāni ca || 30 ||

sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam |
bhrātarāvupatasthustē sarvē ēva harīśvarāḥ || 31 ||

nalaṁ nīlaṁ hanūmantamanyāṁśca hariyūthapān |
tē tārkṣyabalasampannāḥ sarvē yuddhaviśāradāḥ || 32 ||

vicarantō:’rdayandarpāt siṁhavyāghramahōragān |
tāṁśca sarvānmahābāhurvālī vipulavikramaḥ || 33 ||

jugōpa bhujavīryēṇa r̥kṣagōpucchavānarān |
tairiyaṁ pr̥thivī śūraiḥ saparvatavanārṇavā |
kīrṇā vividhasaṁsthānairnānāvyañjanalakṣaṇaiḥ || 34 ||

tairmēghabr̥ndācalakūṭakalpai-
-rmahābalairvānarayūthapālaiḥ |
babhūva bhūrbhīmaśarīrarūpaiḥ
samāvr̥tā rāmasahāyahētōḥ || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptadaśaḥ sargaḥ || 17 ||

bālakāṇḍa aṣṭādaśaḥ sargaḥ (18) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed