Balakanda Sarga 16 – bālakāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| pāyasōtpattiḥ ||

tatō nārāyaṇō dēvō niyuktaḥ surasattamaiḥ |
jānannapi surānēvaṁ ślakṣṇaṁ vacanamabravīt || 1 ||

upāyaḥ kō vadhē tasya rākṣasādhipatēḥ surāḥ |
yamahaṁ taṁ samāsthāya nihanyāmr̥ṣikaṇṭakam || 2 ||

ēvamuktāḥ surāḥ sarvē pratyūcurviṣṇumavyayam |
mānuṣīṁ tanumāsthāya rāvaṇaṁ jahi samyugē || 3 ||

sa hi tēpē tapastīvraṁ dīrghakālamarindama |
yēna tuṣṭō:’bhavadbrahmā lōkakr̥llōkapūrvajaḥ || 4 ||

santuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ |
nānāvidhēbhyō bhūtēbhyō bhayaṁ nānyatra mānuṣāt || 5 ||

avajñātāḥ purā tēna varadānēna mānavāḥ |
ēvaṁ pitāmahāttasmādvaraṁ prāpya sa darpitaḥ || 6 || [garvitaḥ]

utsādayati lōkāṁstrīṁstrayaścāpyapakarṣati |
tasmāttasya vadhō dr̥ṣṭō mānuṣēbhyaḥ parantapa || 7 ||

ityētadvacanaṁ śrutvā surāṇāṁ viṣṇurātmavān |
pitaraṁ rōcayāmāsa tadā daśarathaṁ nr̥pam || 8 ||

sa cāpyaputrō nr̥patistasminkālē mahādyutiḥ |
ayajatputriyāmiṣṭiṁ putrēpsurarisūdanaḥ || 9 ||

sa kr̥tvā niścayaṁ viṣṇurāmantrya ca pitāmaham |
antardhānaṁ gatō dēvaiḥ pūjyamānō maharṣibhiḥ || 10 ||

tatō vai yajamānasya pāvakādatulaprabham |
prādurbhūtaṁ mahadbhūtaṁ mahāvīryaṁ mahābalam || 11 ||

kr̥ṣṇaṁ raktāmbaradharaṁ raktākṣaṁ dundubhisvanam |
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam || 12 ||

śubhalakṣaṇasampannaṁ divyābharaṇabhūṣitam |
śailaśr̥ṅgasamutsēdhaṁ dr̥ptaśārdūlavikramam || 13 ||

divākarasamākāraṁ dīptānalaśikhōpamam |
taptajāmbūnadamayīṁ rājatāntaparicchadām || 14 ||

divyapāyasasampūrṇāṁ pātrīṁ patnīmiva priyām |
pragr̥hya vipulāṁ dōrbhyāṁ svayaṁ māyāmayīmiva || 15 ||

samavēkṣyābravīdvākyamidaṁ daśarathaṁ nr̥pam |
prājāpatyaṁ naraṁ viddhi māmihābhyāgataṁ nr̥pa || 16 ||

tataḥ paraṁ tadā rājā pratyuvāca kr̥tāñjaliḥ |
bhagavan svāgataṁ tē:’stu kimahaṁ karavāṇi tē || 17 ||

athō punaridaṁ vākyaṁ prājāpatyō narō:’bravīt |
rājannarcayatā dēvānadya prāptamidaṁ tvayā || 18 ||

idaṁ tu naraśārdūla pāyasaṁ dēvanirmitam |
prajākaraṁ gr̥hāṇa tvaṁ dhanyamārōgyavardhanam || 19 ||

bhāryāṇāmanurūpāṇāmaśnītēti prayaccha vai |
tāsu tvaṁ lapsyasē putrānyadarthaṁ yajasē nr̥pa || 20 ||

tathēti nr̥patiḥ prītaḥ śirasā pratigr̥hya tām |
pātrīṁ dēvānnasampūrṇāṁ dēvadattāṁ hiraṇmayīm || 21 ||

abhivādya ca tadbhūtamadbhutaṁ priyadarśanam |
mudā paramayā yuktaścakārābhipradakṣiṇam || 22 ||

tatō daśarathaḥ prāpya pāyasaṁ dēvanirmitam |
babhūva paramaprītaḥ prāpya vittamivādhanaḥ || 23 ||

tatastadadbhutaprakhyaṁ bhūtaṁ paramabhāsvaram |
saṁvartayitvā tatkarma tatraivāntaradhīyata || 24 ||

harṣaraśmibhiruddyōtaṁ tasyāntaḥpuramābabhau |
śāradasyābhirāmasya candrasyēva nabhōṁśubhiḥ || 25 ||

sōntaḥpuraṁ praviśyaiva kausalyāmidamabravīt |
pāyasaṁ pratigr̥hṇīṣva putrīyaṁ tvidamātmanaḥ || 26 ||

kausalyāyai narapatiḥ pāyasārdhaṁ dadau tadā |
ardhādardhaṁ dadau cāpi sumitrāyai narādhipaḥ || 27 ||

kaikēyyai cāvaśiṣṭārdhaṁ dadau putrārthakāraṇāt |
pradadau cāvaśiṣṭārdhaṁ pāyasasyāmr̥tōpamam || 28 ||

anucintya sumitrāyai punarēva mahīpatiḥ |
ēvaṁ tāsāṁ dadau rājā bhāryāṇāṁ pāyasaṁ pr̥thak || 29 ||

tāstvētatpāyasaṁ prāpya narēndrasyōttamāḥ striyaḥ |
sammānaṁ mēnirē sarvāḥ praharṣōditacētasaḥ || 30 ||

tatastu tāḥ prāśya taduttamastriyō
mahīpatēruttamapāyasaṁ pr̥thak |
hutāśanāditya samānatējasa-
-ścirēṇa garbhānpratipēdirē tadā || 31 ||

tatastu rājā prasamīkṣya tāḥ striyaḥ
prarūḍhagarbhāḥ pratilabdhamānasaḥ |
babhūva hr̥ṣṭastridivē yathā hariḥ
surēndrasiddharṣigaṇābhipūjitaḥ || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||

bālakāṇḍa saptadaśaḥ sargaḥ (17) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed