Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pāyasōtpattiḥ ||
tatō nārāyaṇō dēvō niyuktaḥ surasattamaiḥ |
jānannapi surānēvaṁ ślakṣṇaṁ vacanamabravīt || 1 ||
upāyaḥ kō vadhē tasya rākṣasādhipatēḥ surāḥ |
yamahaṁ taṁ samāsthāya nihanyāmr̥ṣikaṇṭakam || 2 ||
ēvamuktāḥ surāḥ sarvē pratyūcurviṣṇumavyayam |
mānuṣīṁ tanumāsthāya rāvaṇaṁ jahi samyugē || 3 ||
sa hi tēpē tapastīvraṁ dīrghakālamarindama |
yēna tuṣṭō:’bhavadbrahmā lōkakr̥llōkapūrvajaḥ || 4 ||
santuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ |
nānāvidhēbhyō bhūtēbhyō bhayaṁ nānyatra mānuṣāt || 5 ||
avajñātāḥ purā tēna varadānēna mānavāḥ |
ēvaṁ pitāmahāttasmādvaraṁ prāpya sa darpitaḥ || 6 || [garvitaḥ]
utsādayati lōkāṁstrīṁstrayaścāpyapakarṣati |
tasmāttasya vadhō dr̥ṣṭō mānuṣēbhyaḥ parantapa || 7 ||
ityētadvacanaṁ śrutvā surāṇāṁ viṣṇurātmavān |
pitaraṁ rōcayāmāsa tadā daśarathaṁ nr̥pam || 8 ||
sa cāpyaputrō nr̥patistasminkālē mahādyutiḥ |
ayajatputriyāmiṣṭiṁ putrēpsurarisūdanaḥ || 9 ||
sa kr̥tvā niścayaṁ viṣṇurāmantrya ca pitāmaham |
antardhānaṁ gatō dēvaiḥ pūjyamānō maharṣibhiḥ || 10 ||
tatō vai yajamānasya pāvakādatulaprabham |
prādurbhūtaṁ mahadbhūtaṁ mahāvīryaṁ mahābalam || 11 ||
kr̥ṣṇaṁ raktāmbaradharaṁ raktākṣaṁ dundubhisvanam |
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam || 12 ||
śubhalakṣaṇasampannaṁ divyābharaṇabhūṣitam |
śailaśr̥ṅgasamutsēdhaṁ dr̥ptaśārdūlavikramam || 13 ||
divākarasamākāraṁ dīptānalaśikhōpamam |
taptajāmbūnadamayīṁ rājatāntaparicchadām || 14 ||
divyapāyasasampūrṇāṁ pātrīṁ patnīmiva priyām |
pragr̥hya vipulāṁ dōrbhyāṁ svayaṁ māyāmayīmiva || 15 ||
samavēkṣyābravīdvākyamidaṁ daśarathaṁ nr̥pam |
prājāpatyaṁ naraṁ viddhi māmihābhyāgataṁ nr̥pa || 16 ||
tataḥ paraṁ tadā rājā pratyuvāca kr̥tāñjaliḥ |
bhagavan svāgataṁ tē:’stu kimahaṁ karavāṇi tē || 17 ||
athō punaridaṁ vākyaṁ prājāpatyō narō:’bravīt |
rājannarcayatā dēvānadya prāptamidaṁ tvayā || 18 ||
idaṁ tu naraśārdūla pāyasaṁ dēvanirmitam |
prajākaraṁ gr̥hāṇa tvaṁ dhanyamārōgyavardhanam || 19 ||
bhāryāṇāmanurūpāṇāmaśnītēti prayaccha vai |
tāsu tvaṁ lapsyasē putrānyadarthaṁ yajasē nr̥pa || 20 ||
tathēti nr̥patiḥ prītaḥ śirasā pratigr̥hya tām |
pātrīṁ dēvānnasampūrṇāṁ dēvadattāṁ hiraṇmayīm || 21 ||
abhivādya ca tadbhūtamadbhutaṁ priyadarśanam |
mudā paramayā yuktaścakārābhipradakṣiṇam || 22 ||
tatō daśarathaḥ prāpya pāyasaṁ dēvanirmitam |
babhūva paramaprītaḥ prāpya vittamivādhanaḥ || 23 ||
tatastadadbhutaprakhyaṁ bhūtaṁ paramabhāsvaram |
saṁvartayitvā tatkarma tatraivāntaradhīyata || 24 ||
harṣaraśmibhiruddyōtaṁ tasyāntaḥpuramābabhau |
śāradasyābhirāmasya candrasyēva nabhōṁśubhiḥ || 25 ||
sōntaḥpuraṁ praviśyaiva kausalyāmidamabravīt |
pāyasaṁ pratigr̥hṇīṣva putrīyaṁ tvidamātmanaḥ || 26 ||
kausalyāyai narapatiḥ pāyasārdhaṁ dadau tadā |
ardhādardhaṁ dadau cāpi sumitrāyai narādhipaḥ || 27 ||
kaikēyyai cāvaśiṣṭārdhaṁ dadau putrārthakāraṇāt |
pradadau cāvaśiṣṭārdhaṁ pāyasasyāmr̥tōpamam || 28 ||
anucintya sumitrāyai punarēva mahīpatiḥ |
ēvaṁ tāsāṁ dadau rājā bhāryāṇāṁ pāyasaṁ pr̥thak || 29 ||
tāstvētatpāyasaṁ prāpya narēndrasyōttamāḥ striyaḥ |
sammānaṁ mēnirē sarvāḥ praharṣōditacētasaḥ || 30 ||
tatastu tāḥ prāśya taduttamastriyō
mahīpatēruttamapāyasaṁ pr̥thak |
hutāśanāditya samānatējasa-
-ścirēṇa garbhānpratipēdirē tadā || 31 ||
tatastu rājā prasamīkṣya tāḥ striyaḥ
prarūḍhagarbhāḥ pratilabdhamānasaḥ |
babhūva hr̥ṣṭastridivē yathā hariḥ
surēndrasiddharṣigaṇābhipūjitaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
bālakāṇḍa saptadaśaḥ sargaḥ (17) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.