Balakanda Sarga 15 – bālakāṇḍa pañcadaśaḥ sargaḥ (15)


|| rāvaṇavadhōpāyaḥ ||

mēdhāvī tu tatō dhyātvā sa kiñcididamuttaram |
labdhasañjñastatastaṁ tu vēdajñō nr̥pamabravīt || 1 ||

iṣṭiṁ tē:’haṁ kariṣyāmi putrīyāṁ putrakāraṇāt |
atharvaśirasi prōktairmantraiḥ siddhāṁ vidhānataḥ || 2 ||

tataḥ prakramya tāmiṣṭiṁ putrīyāṁ putrakāraṇāt |
juhāva cāgnau tējasvī mantradr̥ṣṭēna karmaṇā || 3 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
bhāgapratigrahārthaṁ vai samavētā yathāvidhi || 4 ||

tāḥ samētya yathānyāyaṁ tasminsadasi dēvatāḥ |
abruvam̐llōkakartāraṁ brahmāṇaṁ vacanaṁ mahat || 5 ||

bhagavaṁ-stvatprasādēna rāvaṇō nāma rākṣasaḥ |
sarvānnō bādhatē vīryācchāsituṁ taṁ na śaknumaḥ || 6 ||

tvayā tasmai varō dattaḥ prītēna bhagavanpurā |
mānayantaśca taṁ nityaṁ sarvaṁ tasya kṣamāmahē || 7 ||

udvējayati lōkāṁstrīnucchritāndvēṣṭi durmatiḥ |
śakraṁ tridaśarājānaṁ pradharṣayitumicchati || 8 ||

r̥ṣīnyakṣānsa gandharvānasurānbrāhmaṇāṁstathā |
atikrāmati durdharṣō varadānēna mōhitaḥ || 9 ||

nainaṁ sūryaḥ pratapati pārśvē vāti na mārutaḥ |
calōrmimālī taṁ dr̥ṣṭvā samudrō:’pi na kampatē || 10 ||

sumahannō bhayaṁ tasmādrākṣasādghōradarśanāt |
vadhārthaṁ tasya bhagavannupāyaṁ kartumarhasi || 11 ||

ēvamuktaḥ suraiḥ sarvaiścintayitvā tatō:’bravīt |
hantāyaṁ vihitastasya vadhōpāyō durātmanaḥ || 12 ||

tēna gandharvayakṣāṇāṁ dēvadānavarakṣasām |
avadhyō:’smīti vāguktā tathētyuktaṁ ca tanmayā || 13 ||

nākīrtayadavajñānāttadrakṣō mānuṣāṁstadā |
tasmātsa mānuṣādvadhyō mr̥tyurnānyō:’sya vidyatē || 14 ||

ētacchrutvā priyaṁ vākyaṁ brahmaṇā samudāhr̥tam |
dēvā maharṣayaḥ sarvē prahr̥ṣṭāstē:’bhavaṁstadā || 15 ||

ētasminnantarē viṣṇurupayātō mahādyutiḥ |
śaṅkhacakragadāpāṇiḥ pītavāsā jagatpatiḥ || 16 ||

[* adhikaślōkaḥ –
vainatēyaṁ samārūhya bhāskara tōyadaṁ yathā |
tapta hāṭaka kēyūrō vandyamānaḥ surōttamaiḥ ||
*]

brahmaṇā ca samāgamya tatra tasthau samāhitaḥ |
tamabruvansurāḥ sarvē samabhiṣṭūya saṁnatāḥ || 17 ||

tvāṁ niyōkṣyāmahē viṣṇō lōkānāṁ hitakāmyayā |
rājñō daśarathasya tvamayōdhyādhipatēḥ vibhōḥ || 18 ||

dharmajñasya vadānyasya maharṣisamatējasaḥ |
tasya bhāryāsu tisr̥ṣu hrīśrīkīrtyupamāsu ca || 19 ||

viṣṇō putratvamāgaccha kr̥tvā:’:’tmānaṁ caturvidham |
tatra tvaṁ mānuṣō bhūtvā pravr̥ddhaṁ lōkakaṇṭakam || 20 ||

avadhyaṁ daivatairviṣṇō samarē jahi rāvaṇam |
sa hi dēvānsagandharvānsiddhāṁśca munisattamān || 21 ||

rākṣasō rāvaṇō mūrkhō vīryōtsēkēna bādhatē |
r̥ṣayastu tatastēna gandharvāpsarasastathā || 22 ||

krīḍantō nandanavanē krūrēṇa kila hiṁsitāḥ |
vadhārthaṁ vayamāyātāstasya vai munibhiḥ saha || 23 ||

siddhagandharvayakṣāśca tatastvāṁ śaraṇaṁ gatāḥ |
tvaṁ gatiḥ paramā dēva sarvēṣāṁ naḥ parantapa || 24 ||

vadhāya dēvaśatrūṇāṁ nr̥ṇāṁ lōkē manaḥ kuru |
ēvamuktastu dēvēśō viṣṇustridaśapuṅgavaḥ || 25 ||

pitāmahapurōgāṁstān sarvalōkanamaskr̥taḥ |
abravīt tridaśān sarvān samētān dharmasaṁhitān || 26 ||

bhayaṁ tyajata bhadraṁ vō hitārthaṁ yudhi rāvaṇam |
saputrapautraṁ sāmātyaṁ samitrajñātibāndhavam || 27 ||

hatvā krūraṁ durātmānaṁ dēvarṣīṇāṁ bhayāvaham |
daśa varṣasahasrāṇi daśa varṣaśatāni ca || 28 ||

vatsyāmi mānuṣē lōkē pālayanpr̥thivīmimām |
ēvaṁ dattvā varaṁ dēvō dēvānāṁ viṣṇurātmavān || 29 ||

mānuṣē cintayāmāsa janmabhūmimathātmanaḥ |
tataḥ padmapalāśākṣaḥ kr̥tvā:’:’tmānaṁ caturvidham || 30 ||

pitaraṁ rōcayāmāsa tadā daśarathaṁ nr̥pam |
tatō dēvarṣigandharvāḥ sarudrāḥ sāpsarōgaṇāḥ |
stutibhirdivyarūpābhistuṣṭuvurmadhusūdanam || 31 ||

tamuddhataṁ rāvaṇamugratējasaṁ
pravr̥ddhadarpaṁ tridaśēśvaradviṣam |
virāvaṇaṁ sādhu tapasvi kaṇṭakaṁ
tapasvināmuddhara taṁ bhayāvaham || 32 ||

tamēva hatvā sabalaṁ sabāndhavaṁ
virāvaṇaṁ rāvaṇamugrapauruṣam |
svarlōkamāgaccha gatajvaraściraṁ
surēndraguptaṁ gatadōṣakalmaṣam || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcadaśaḥ sargaḥ || 15 ||

bālakāṇḍa ṣōḍaśaḥ sargaḥ (16) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed