Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aśvamēdhaḥ ||
atha saṁvatsarē pūrṇē tasminprāptē turaṅgamē |
sarayvāścōttarē tīrē rājñō yajñō:’bhyavartata || 1 ||
r̥śyaśr̥ṅgaṁ puraskr̥tya karma cakrurdvijarṣabhāḥ |
aśvamēdhē mahāyajñē rājñō:’sya sumahātmanaḥ || 2 ||
karma kurvanti vidhivadyājakā vēdapāragāḥ |
yathāvidhi yathānyāyaṁ parikrāmanti śāstrataḥ || 3 ||
pravargyaṁ śāstrataḥ kr̥tvā tathaivōpasadaṁ dvijāḥ |
cakruśca vidhivatsarvamadhikaṁ karma śāstrataḥ || 4 ||
abhipūjya tadā hr̥ṣṭāḥ sarvē cakruryathāvidhi |
prātaḥsavanapūrvāṇi karmāṇi munipuṅgavāḥ || 5 ||
aindraśca vidhivaddattō rājā cābhiṣṭutō:’naghaḥ |
mādhyandinaṁ ca savanaṁ prāvartata yathākramam || 6 ||
tr̥tīyasavanaṁ caiva rājñō:’sya sumahātmanaḥ |
cakrustē śāstratō dr̥ṣṭvā tathā brāhmaṇapuṅgavāḥ || 7 ||
[* adhikapāṭhaḥ –
āhvayān cakrirē tatra śakrādīnvibudhōttamān |
r̥śyaśr̥ṅgādayō mantraiḥ śikṣākṣarasamanvitaiḥ |
gītibhirmadhuraiḥ snigdhairmantrāhvānairyathārhataḥ |
hōtārō dadurāvāhya havirbhāgān divaukasām |
*]
na cāhutamabhūttatra skhalitaṁ vāpi kiñcana |
dr̥śyatē brahmavatsarvaṁ kṣēmayuktaṁ hi cakrirē || 8 ||
na tēṣvahaḥsu śrāntō vā kṣudhitō vā:’pi dr̥śyatē |
nāvidvānbrāhmaṇastatra nāśatānucarastathā || 9 ||
brāhmaṇā bhuñjatē nityaṁ nāthavantaśca bhuñjatē |
tāpasā bhuñjatē cāpi śramaṇā bhuñjatē tathā || 10 ||
vr̥ddhāśca vyādhitāścaiva striyō bālāstathaiva ca |
aniśaṁ bhuñjamānānāṁ na tr̥ptirupalabhyatē || 11 ||
dīyatāṁ dīyatāmannaṁ vāsāṁsi vividhāni ca |
iti sañcōditāstatra tathā cakruranēkaśaḥ || 12 ||
annakūṭāśca bahavō dr̥śyantē parvatōpamāḥ |
divasē divasē tatra siddhasya vidhivattadā || 13 ||
nānādēśādanuprāptāḥ puruṣāḥ strīgaṇāstathā |
annapānaiḥ suvihitāstasminyajñē mahātmanaḥ || 14 ||
annaṁ hi vidhivatsvādu praśaṁsanti dvijarṣabhāḥ |
ahō tr̥ptāḥ sma bhadraṁ ta iti śuśrāva rāghavaḥ || 15 ||
svalaṅkr̥tāśca puruṣā brāhmaṇānparyavēṣayan |
upāsatē ca tānanyē sumr̥ṣṭamaṇikuṇḍalāḥ || 16 ||
karmāntarē tadā viprā hētuvādānbahūnapi |
prāhuḥ sma vāgminō dhīrāḥ paraspara jigīṣayā || 17 ||
divasē divasē tatra saṁstarē kuśalā dvijāḥ |
sarvakarmāṇi cakrustē yathāśāstraṁ pracōditāḥ || 18 ||
nāṣaḍaṅgavidatrāsīnnāvratō nābahuśrutaḥ |
sadasyastasya vai rājñō nāvādakuśalā dvijāḥ || 19 ||
prāptē yūpōcchrayē tasminṣaḍbailvāḥ khādirāstathā |
tāvantō bilvasahitāḥ parṇinaśca tathā:’parē || 20 ||
ślēṣmātakamayastvōkō dēvadārumayastathā |
dvāvēva vihitau tatra bāhuvyastaparigrahau || 21 ||
kāritāḥ sarva ēvaitē śāstrajñairyajñakōvidaiḥ |
śōbhārthaṁ tasya yajñasya kāñcanālaṅkr̥tā:’bhavan || 22 ||
ēkaviṁśatiyūpāstē ēkaviṁśatyaratnayaḥ |
vāsōbhirēkaviṁśadbhirēkaikaṁ samalaṅkr̥tāḥ || 23 ||
vinyastā vidhivatsarvē śilpibhiḥ sukr̥tā dr̥ḍhāḥ |
aṣṭāśrayaḥ sarva ēva ślakṣṇarūpasamanvitāḥ || 24 ||
ācchāditāstē vāsōbhiḥ puṣpairgandhaiśca bhūṣitāḥ |
saptarṣayō dīptimantō virājantē yathā divi || 25 ||
iṣṭakāśca yathānyāyaṁ kāritāśca pramāṇataḥ |
citō:’gnirbrāhmaṇaistatra kuśalaiḥ śulbakarmaṇi || 26 ||
sa cityō rājasiṁhasya sañcitaḥ kuśalairdvijaiḥ |
garuḍō rukmapakṣō vai triguṇō:’ṣṭādaśātmakaḥ || 27 ||
niyuktāstatra paśavastattaduddiśya daivatam |
uragāḥ pakṣiṇaścaiva yathāśāstraṁ pracōditāḥ || 28 ||
śāmitrē tu hayastatra tathā jalacarāśca yē |
r̥tvigbhiḥ sarvamēvaitanniyuktaṁ śāstratastadā || 29 ||
paśūnāṁ triśataṁ tatra yūpēṣu niyataṁ tathā |
aśvaratnōttamaṁ tasya rājñō daśarathasya ha || 30 ||
kausalyā taṁ hayaṁ tatra paricarya samantataḥ |
kr̥pāṇairviśaśāsainaṁ tribhiḥ paramayā mudā || 31 ||
patatriṇā tadā sārdhaṁ susthitēna ca cētasā |
avasadrajanīmēkāṁ kausalyā dharmakāmyayā || 32 ||
hōtā:’dhvaryustathōdgātā hastēna samayōjayan |
mahiṣyā parivr̥tyā ca vāvātāṁ ca tathām || 33 ||
patatriṇastasya vapāmuddhr̥tya niyatēndriyaḥ |
r̥tvikparamasampannaḥ śrapayāmāsa śāstrataḥ || 34 ||
dhūmagandhaṁ vapāyāstu jighrati sma narādhipaḥ |
yathākālaṁ yathānyāyaṁ nirṇudanpāpamātmanaḥ || 35 ||
hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ |
agnau prāsyanti vidhivatsamantrāḥ ṣōḍaśartvijaḥ || 36 ||
plakṣaśākhāsu yajñānāmanyēṣāṁ kriyatē haviḥ |
aśvamēdhasya caukasya vaitasō bhāga iṣyatē || 37 || [yajñasya]
tryahō:’śvamēdhaḥ saṅkhyātaḥ kalpasūtrēṇa brāhmaṇaiḥ |
catuṣṭōmamahastasya prathamaṁ parikalpitam || 38 ||
ukthyaṁ dvitīyaṁ saṅkhyātamatirātraṁ tathōttaram |
kāritāstatra bahavō vihitāḥ śāstradarśanāt || 39 ||
jyōtiṣṭōmāyuṣī caivamatirātrau ca nirmitau |
abhijidviśvajiccaivamaptōryāmō mahākratuḥ || 40 ||
prācīṁ hōtrē dadau rājā diśaṁ svakulavardhanaḥ |
adhvaryavē pratīcīṁ tu brahmaṇē dakṣiṇāṁ diśam || 41 ||
udgātrē ca tathōdīcīṁ dakṣiṇaiṣā vinirmitā |
aśvamēdhē mahāyajñē svayambhūvihitē purā || 42 ||
kratuṁ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ |
r̥tvigbhyō hi dadau rājā dharāṁ tāṁ kulavardhanaḥ || 43 ||
r̥tvijastvabruvansarvē rājānaṁ gatakalmaṣam |
bhavānēva mahīṁ kr̥tsnāmēkō rakṣitumarhati || 44 ||
na bhūmyā kāryamasmākaṁ na hi śaktāḥ sma pālanē |
ratāḥ svādhyāyakaraṇē vayaṁ nityaṁ hi bhūmipa || 45 ||
niṣkrayaṁ kiñcidēvēha prayacchatu bhavāniti |
maṇiratnaṁ suvarṇaṁ vā gāvō yadvā samudyatam || 46 ||
tatprayaccha naraśrēṣṭha dharaṇyā na prayōjanam |
ēvamuktō narapatirbrāhmaṇairvēdapāragaiḥ || 47 ||
gavāṁ śatasahasrāṇi daśa tēbhyō dadau nr̥paḥ |
daśakōṭīḥ suvarṇasya rajatasya caturguṇam || 48 ||
r̥tvijastu tataḥ sarvē pradaduḥ sahitā vasu |
r̥śyaśr̥ṅgāya munayē vasiṣṭhāya ca dhīmatē || 49 ||
tatastē nyāyataḥ kr̥tvā pravibhāgaṁ dvijōttamāḥ |
suprītamanasaḥ sarvē pratyūcurmuditā bhr̥śam || 50 ||
tataḥ prasarpakēbhyastu hiraṇyaṁ susamāhitaḥ |
jāmbūnadaṁ kōṭiśataṁ brāhmaṇēbhyō dadau tadā || 51 || [saṅkhyaṁ]
daridrāya dvijāyātha hastābharaṇamuttamam |
kasmaicidyācamānāya dadau rāghavanandanaḥ || 52 ||
tataḥ prītēṣu nr̥patirdvijēṣu dvijavatsalaḥ |
praṇāmamakarōttēṣāṁ harṣaparyākulēkṣaṇaḥ || 53 ||
tasyāśiṣō:’tha vividhā brāhmaṇaiḥ samudīritāḥ | [samudāhr̥tāḥ]
udārasya nr̥vīrasya dharaṇyāṁ praṇatasya ca || 54 ||
tataḥ prītamanā rājā prāpya yajñamanuttamam |
pāpāpahaṁ svarnayanaṁ duṣkaraṁ pārthivarṣabhaiḥ || 55 ||
tatō:’bravīdr̥śyaśr̥ṅgaṁ rājā daśarathastadā |
kulasya vardhanaṁ tvaṁ tu kartumarhasi suvrata || 56 ||
tathēti ca sa rājānamuvāca dvijasattamaḥ |
bhaviṣyanti sutā rājaṁścatvārastē kulōdvahāḥ || 57 ||
[* adhikaślōkaḥ –
sa tasya vākyaṁ madhuraṁ niśamya
praṇamya tasmai prayatō nr̥pēndraḥ |
jagāma harṣaṁ paramaṁ mahātmā
tamr̥śyaśr̥ṅgaṁ punarapyuvāca ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturdaśaḥ sargaḥ || 14 ||
bālakāṇḍa pañcadaśaḥ sargaḥ (15) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.