Balakanda Sarga 13 – bālakāṇḍa trayōdaśaḥ sargaḥ (13)


|| yajñaśālāpravēśaḥ ||

punaḥ prāptē vasantē tu pūrṇaḥ saṁvatsarō:’bhavat |
prasavārthaṁ gatō yaṣṭuṁ hayamēdhēna vīryavān || 1 ||

abhivādya vasiṣṭhaṁ ca nyāyataḥ pratipūjya ca |
abravītpraśritaṁ vākyaṁ prasavārthaṁ dvijōttamam || 2 ||

yajñō mē prīyatāṁ brahmanyathōktaṁ munipuṅgava | [kriyatāṁ]
yathā na vighnaḥ kriyatē yajñāṅgēṣu vidhīyatām || 3 ||

bhavān snigdhaḥ suhr̥nmahyaṁ guruśca paramō mahān |
vōḍhavyō bhavatā caiva bhārō yajñasya cōdyataḥ || 4 ||

tathēti ca sa rājānamabravīddvijasattamaḥ |
kariṣyē sarvamēvaitadbhavatā yatsamarthitam || 5 ||

tatō:’bravīddvijānvr̥ddhānyajñakarmasu niṣṭhitān |
sthāpatyē niṣṭhitāṁścaiva vr̥ddhānparamadhārmikān || 6 ||

karmāntikān śilpakarānvardhakīnkhanakānapi |
gaṇakān śilpinaścaiva tathaiva naṭanartakān || 7 ||

tathā śucīn śāstravidaḥ puruṣānsubahuśrutān |
yajñakarma samīhantāṁ bhavantō rājaśāsanāt || 8 ||

iṣṭakā bahusāhasrā śīghramānīyatāmiti |
aupakāryāḥ kriyantāṁ ca rājñāṁ bahuguṇānvitāḥ || 9 ||

brāhmaṇāvasathāścaiva kartavyāḥ śataśaḥ śubhāḥ |
bhakṣyānnapānairbahubhiḥ samupētāḥ suniṣṭhitāḥ || 10 ||

tathā paurajanasyāpi kartavyā bahuvistarāḥ |
[* adhikapāṭhaḥ –
āgatānāṁ sudūrācca pārthivānāṁ pr̥thak pr̥thak |
vājivāraṇaśālāśca tathā śayyāgr̥hāṇi ca |
bhaṭānāṁ mahadāvāsā vaidēśikanivāsinām |
*]
āvāsā bahubhakṣyā vai sarvakāmairupasthitāḥ || 11 ||

tathā jānapadasyāpi janasya bahuśōbhanam |
dātavyamannaṁ vidhivatsatkr̥tya na tu līlayā || 12 ||

sarvē varṇā yathā pūjāṁ prāpnuvanti susatkr̥tāḥ |
na cāvajñā prayōktavyā kāmakrōdhavaśādapi || 13 ||

yajñakarmasu yē vyagrāḥ puruṣāḥ śilpinastathā |
tēṣāmapi viśēṣēṇa pūjā kāryā yathākramam || 14 ||

tē ca syuḥ sambhr̥tāḥ sarvē vasubhirbhōjanēna ca |
yathā sarvaṁ suvihitaṁ na kiñcitparihīyatē || 15 ||

tathā bhavantaḥ kurvantu prītisnigdhēna cētasā |
tataḥ sarvē samāgamya vasiṣṭhamidamabruvan || 16 ||

yathōktaṁ tatsuvihitaṁ na kiñcitparihīyatē |
tataḥ sumantramāhūya vasiṣṭhō vākyamabravīt || 17 ||

nimantrayasva nr̥patīnpr̥thivyāṁ yē ca dhārmikāḥ |
brāhmaṇān kṣatriyān vaiśyān śūdrāṁścaiva sahasraśaḥ || 18 ||

samānayasva satkr̥tya sarvadēśēṣu mānavān |
mithilādhipatiṁ śūraṁ janakaṁ satyavikramam || 19 ||

niṣṭhitaṁ sarvaśāstrēṣu tathā vēdēṣu niṣṭhitam |
tamānaya mahābhāgaṁ svayamēva susatkr̥tam || 20 ||

pūrva sambandhinaṁ jñātvā tataḥ pūrvaṁ bravīmi tē |
tathā kāśīpatiṁ snigdhaṁ satataṁ priyavādinam || 21 ||

sadvr̥ttaṁ dēvasaṅkāśaṁ svayamēvānayasva ha |
tathā kēkayarājānaṁ vr̥ddhaṁ paramadhārmikam || 22 ||

śvaśuraṁ rājasiṁhasya saputraṁ tvamihānaya |
aṅgēśvaraṁ mahābhāgaṁ rōmapādaṁ susatkr̥tam || 23 ||

vayasyaṁ rājasiṁhasya samānaya yaśasvinam |
prācīnānsindhusauvīrānsaurāṣṭrēyāṁśca pārthivān || 24 ||

dākṣiṇātyānnarēndrāśca samastānānayasva ha |
santi snigdhāśca yē cānyē rājānaḥ pr̥thivītalē || 25 ||

tānānaya tataḥ kṣipraṁ sānugānsahabāndhavān |
[* ētān dūtaiḥ mahābhāgaiḥ ānayasva nr̥pājñyā | *]
vasiṣṭhavākyaṁ tacchrutvā sumantrastvaritastadā || 26 ||

vyādiśatpuruṣāṁstatra rājñāmānayanē śubhān |
svayamēva hi dharmātmā prayayau muniśāsanāt || 27 ||

sumantrastvaritō bhūtvā samānētuṁ mahīkṣitaḥ |
tē ca karmāntikāḥ sarvē vasiṣṭhāya ca dhīmatē || 28 ||

sarvaṁ nivēdayanti sma yajñē yadupakalpitam |
tataḥ prītō dvijaśrēṣṭhastānsarvānidamabravīt || 29 ||

avajñayā na dātavyaṁ kasyacillīlayāpi vā |
avajñayā kr̥taṁ hanyāddātāraṁ nātra saṁśayaḥ || 30 ||

tataḥ kaiścidahōrātrairupayātā mahīkṣitaḥ |
bahūni ratnānyādāya rājñō daśarathasya ha || 31 ||

tatō vasiṣṭhaḥ suprītō rājānamidamabravīt |
upayātā naravyāghra rājānastava śāsanāt || 32 ||

mayā ca satkr̥tāḥ sarvē yathārhaṁ rājasattamāḥ |
yajñiyaṁ ca kr̥taṁ rājanpuruṣaiḥ susamāhitaiḥ || 33 ||

niryātu ca bhavānyaṣṭuṁ yajñāyatanamantikāt |
sarvakāmairupahr̥tairupētaṁ vai samantataḥ || 34 ||

draṣṭumarhasi rājēndra manasēva vinirmitam |
tathā vasiṣṭhavacanāddr̥śyaśr̥ṅgasya cōbhayōḥ || 35 ||

śubhē divasanakṣatrē niryātō jagatīpatiḥ |
tatō vasiṣṭhapramukhāḥ sarva ēva dvijōttamāḥ || 36 ||

r̥śyaśr̥ṅgaṁ puraskr̥tya yajñakarmārabhaṁstadā |
yajñavāṭagatāḥ sarvē yathāśāstraṁ yathāvidhi |
śrīmāṁśca sahapatnībhī rājā dīkṣāmupāviśat || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayōdaśaḥ sargaḥ || 13 ||

bālakāṇḍa caturdaśaḥ sargaḥ (14) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed