Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aśvamēdhasaṁbhāraḥ ||
tataḥ kālē bahutithē kasmiṁścitsumanōharē |
vasantē samanuprāptē rājñō yaṣṭuṁ manō:’bhavat || 1 ||
tataḥ prasādya śirasā taṁ vipraṁ dēvavarṇinam |
yajñāya varayāmāsa santānārthaṁ kulasya ca || 2 ||
tathēti ca rājānamuvāca ca susatkr̥taḥ |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 3 ||
[* saravyāścōttarē tīrē yajñabhūmirvidhīyatām | *]
tatō rājā:’bravīdvākyaṁ sumantraṁ mantrisattamam |
sumantrāvāhaya kṣipramr̥tvijō brahmavādinaḥ || 4 ||
suyajñaṁ vāmadēvaṁ ca jābālimatha kāśyapam |
purōhitaṁ vasiṣṭhaṁ ca yē cānyē dvijasattamāḥ || 5 ||
tataḥ sumantrastvaritaṁ gatvā tvaritavikramaḥ |
samānayatsa tānviprānsamastānvēdapāragān || 6 ||
tānpūjayitvā dharmātmā rājā daśarathastadā |
dharmārthasahitaṁ yuktaṁ ślakṣṇaṁ vacanamabravīt || 7 ||
mama lālapyamānasya putrārthaṁ nāsti vai sukham |
tadarthaṁ hayamēdhēna yakṣyāmīti matirmama || 8 ||
tadahaṁ yaṣṭumicchāmi śāstradr̥ṣṭēna karmaṇā |
r̥ṣiputraprabhāvēṇa kāmānprāpsyāmi cāpyaham || 9 ||
tataḥ sādhviti tadvākyaṁ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarvē pārthivasya mukhāccyutam || 10 ||
r̥śyaśr̥ṅgapurōgāśca pratyūcurnr̥patiṁ tadā |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 11 ||
sarvathā prāpsyasē putrāṁścaturō:’mitavikramān |
yasya tē dharmikī buddhiriyaṁ putrārthamāgatā || 12 ||
tataḥ prītō:’bhavadrājā śrutvā tu dvijabhāṣitam |
amātyāṁścābravīdrājā harṣēṇēdaṁ śubhākṣaram || 13 ||
sambhārāḥ sambhriyantāṁ mē gurūṇāṁ vacanādiha |
samarthādhiṣṭhitaścāśvaḥ sōpādhyāyō vimucyatām || 14 ||
sarayvāścōttarē tīrē yajñabhūmirvidhīyatām |
śāntayaścāpi vartantāṁ yathākalpaṁ yathāvidhi || 15 ||
śakyaḥ kartumayaṁ yajñaḥ sarvēṇāpi mahīkṣitā |
nāparādhō bhavētkaṣṭō yadyasmin kratusattamē || 16 ||
chidraṁ hi mr̥gayantē:’tra vidvāṁsō brahmarākṣasāḥ |
vihatasya hi yajñasya sadyaḥ kartā vinaśyati || 17 ||
tadyathā vidhipūrvaṁ mē kraturēṣa samāpyatē |
tathā vidhānaṁ kriyatāṁ samarthāḥ karaṇēṣviha || 18 ||
tathēti ca tataḥ sarvē mantriṇaḥ pratyapūjayan |
pārthivēndrasya tadvākyaṁ yathājñaptamakurvata || 19 ||
tatō dvijāstē dharmajñamastuvanpārthivarṣabham |
anujñātāstataḥ sarvē punarjagmuryathāgatam || 20 ||
gatēṣvatha dvijāgryēṣu mantriṇastānnarādhipaḥ |
visarjayitvā svaṁ vēśma pravivēśa mahādyutiḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvādaśaḥ sargaḥ || 12 ||
bālakāṇḍa trayōdaśaḥ sargaḥ (13) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.