Balakanda Sarga 11 – bālakāṇḍa ēkādaśaḥ sargaḥ (11)


|| r̥śyaśr̥ṅgasyāyōdhyāpravēśaḥ ||

bhūya ēva hi rājēndra śr̥ṇu mē vacanaṁ hitam |
yathā sa dēvapravaraḥ kathayāmēvamabravīt || 1 ||

ikṣvākūṇāṁ kulē jātō bhaviṣyati sudhārmikaḥ |
rājā daśarathō rājā śrīmānsatyapratiśravaḥ || 2 ||

aṅgarājēna sakhyaṁ ca tasya rājñō bhaviṣyati |
[* kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati | *]
putrastu sō:’ṅgarājasya rōmapāda iti śrutaḥ || 3 ||

taṁ sa rājā daśarathō gamiṣyati mahāyaśāḥ |
anapatyō:’smi dharmātman śāntā bhartā mama kratum || 4 ||

āharēta tvayājñaptaḥ santānārthaṁ kulasya ca |
śrutvā rājñō:’tha tadvākyaṁ manasāpi vimr̥śya ca || 5 || [vicintya]

pradāsyatē putravantaṁ śāntā bhartāramātmavān |
pratigr̥hyaṁ ca taṁ vipraṁ sa rājā vigata jvaraḥ || 6 ||

āhariṣyati taṁ yajñaṁ prahr̥ṣṭēnāntarātmanā |
taṁ ca rājā daśarathō yaṣṭukāmaḥ kr̥tāñjaliḥ || 7 ||

r̥śyaśr̥ṅgaṁ dvijaśrēṣṭhaṁ varayiṣyati dharmavit |
yajñārthaṁ prasavārthaṁ ca svargārthaṁ ca narēśvaraḥ || 8 ||

labhatē ca sa taṁ kāmaṁ dvijamukhyādviśāṁ patiḥ |
putrāścāsya bhaviṣyanti catvārō:’mitavikramāḥ || 9 ||

vaṁśapratiṣṭhānakarāḥ sarvalōkēṣu viśrutāḥ |
ēvaṁ sa dēvapravaraḥ pūrvaṁ kathitavānkathām || 10 ||

sanatkumārō bhagavān purā dēvayugē prabhuḥ |
sa tvaṁ puruṣaśārdūla tamānaya susatkr̥tam || 11 ||

svayamēva mahārāja gatvā sabalavāhanaḥ |
[* sumantrasya vacaḥ śrutvā hr̥ṣṭō daśarathō:’bhavat | *]
anumānya vasiṣṭhaṁ ca sūtavākyaṁ niśāmya ca || 12 ||

vasiṣṭhēnābhyanujñātō rājā sampūrṇamānasaḥ |
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ || 13 ||

vanāni saritaścaiva vyatikramya śanaiḥ śanaiḥ |
abhicakrāma taṁ dēśaṁ yatra vai munipuṅgavaḥ || 14 ||

āsādya taṁ dvijaśrēṣṭhaṁ rōmapādasamīpagam |
r̥ṣiputraṁ dadarśādau dīpyamānamivānalam || 15 ||

tatō rājā yathānyāyaṁ pūjāṁ cakrē viśēṣataḥ |
sakhitvāttasya vai rājñaḥ prahr̥ṣṭēnāntarātmanā || 16 ||

rōmapādēna cākhyātamr̥ṣiputrāya dhīmatē |
sakhyaṁ sambandhakaṁ caiva tadā taṁ pratyapūjayat || 17 ||

ēvaṁ susatkr̥tastēna sahōṣitvā nararṣabhaḥ |
saptāṣṭa divasānrājā rājānamidamabravīt || 18 ||

śāntā tava sutā rājansaha bhartrā viśāṁ-patē |
madīyaṁ nagaraṁ yātu kāryaṁ hi mahadudyatam || 19 ||

tathēti rājā saṁśrutya gamanaṁ tasya dhīmataḥ |
uvāca vacanaṁ vipraṁ gaccha tvaṁ saha bhāryayā || 20 ||

r̥ṣiputraḥ pratiśrutya tathētyāha nr̥paṁ tadā |
sa nr̥pēṇābhyanujñātaḥ prayayau saha bhāryayā || 21 ||

tāvānyōnyāñjaliṁ kr̥tvā snēhātsaṁśliṣya cōrasā |
nanandaturdaśarathō rōmapādaśca vīryavān || 22 ||

tataḥ suhr̥damāpr̥cchya prasthitō raghunandanaḥ |
paurēbhyaḥ prēṣayāmāsa dūtānvai śīghragāminaḥ || 23 ||

kriyatāṁ nagaraṁ sarvaṁ kṣipramēva svalaṅkr̥tam |
dhūpitaṁ sikta sammr̥ṣṭaṁ patākābhiralaṅkr̥tam || 24 ||

tataḥ prahr̥ṣṭāḥ paurāstē śrutvā rājānamāgatam |
tathā pracakrustatsarvaṁ rājñā yatprēṣitaṁ tadā || 25 ||

tataḥ svalaṅkr̥taṁ rājā nagaraṁ pravivēśa ha |
śaṅkhadundubhinirghōṣaiḥ puraskr̥tya dvijarṣabham || 26 ||

tataḥ pramuditāḥ sarvē dr̥ṣṭvā taṁ nāgarā dvijam |
pravēśyamānaṁ satkr̥tya narēndrēṇēndrakarmaṇā || 27 ||

[* yathā divi surēndrēṇa sahasrākṣēṇa kāśyapam | *]
antaḥpuraṁ pravēśyainaṁ pūjāṁ kr̥tvā ca śāstrataḥ |
kr̥takr̥tyaṁ tadātmānaṁ mēnē tasyōpavāhanāt || 28 ||

antaḥpurāṇi sarvāṇi śāntāṁ dr̥ṣṭvā tathāgatām |
saha bhartrā viśālākṣīṁ prītyānandamupāgaman || 29 ||

pūjyamānā ca tābhiḥ sā rājñā caiva viśēṣataḥ |
uvāsa tatra sukhitā kañcitkālaṁ sahartvijā || 30 || [sahadvijā]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkādaśaḥ sargaḥ || 11 ||

bālakāṇḍa dvādaśaḥ sargaḥ (12) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed