Balakanda Sarga 10 – bālakāṇḍa daśamaḥ sargaḥ (10)


|| r̥śyaśr̥ṅgasyāṅgadēśānayanaprakāraḥ ||

sumantraścōditō rājñā prōvācēdaṁ vacastadā |
yatharśyaśr̥ṅgastvānītaḥ śr̥ṇu mē mantribhiḥ saha || 1 ||

rōmapādamuvācēdaṁ sahāmātyaḥ purōhitaḥ |
upāyō nirapāyō:’yamasmābhirabhimantritaḥ || 2 ||

r̥śyaśr̥ṅgō vanacarastapaḥ svādhyāyanē rataḥ |
anabhijñaḥ sa nārīṇāṁ viṣayāṇāṁ sukhasya ca || 3 ||

indriyārthairabhimatairnaracittapramāthibhiḥ |
puramānāyayiṣyāmaḥ kṣipraṁ cādhyavasīyatām || 4 ||

gaṇikāstatra gacchantu rūpavatyaḥ svalaṅkr̥tāḥ |
pralōbhya vividhōpāyairānēṣyantīha satkr̥tāḥ || 5 ||

śrutvā tathēti rājā ca pratyuvāca purōhitam |
purōhitō mantriṇaśca tathā cakruśca tē tadā || 6 ||

vāramukhyāstu tacchrutvā vanaṁ praviviśurmahat |
āśramasyāvidūrē:’sminyatnaṁ kurvanti darśanē || 7 ||

r̥ṣiputrasya dhīrasya nityamāśramavāsinaḥ |
pituḥ sa nityasantuṣṭō nāticakrāma cāśramāt || 8 ||

na tēna janma prabhr̥ti dr̥ṣṭapūrvaṁ tapasvinā |
strī vā pumānvā yaccānyatsattvaṁ nagararāṣṭrajam || 9 ||

tataḥ kadācittaṁ dēśamājagāma yadr̥cchayā |
vibhaṇḍakasutastatra tāścāpaśyadvarāṅganāḥ || 10 ||

tāścitravēṣāḥ pramadā gāyantyō madhurasvaraiḥ |
r̥ṣiputramupāgamya sarvā vacanamabruvan || 11 ||

kastvaṁ kiṁ vartasē brahman jñātumicchāmahē vayam |
ēkastvaṁ vijanē ghōrē vanē carasi śaṁsa naḥ || 12 ||

adr̥ṣṭarūpāstāstēna kāmyarūpā vanē striyaḥ |
hārdāttasya matirjātā hyakhyātuṁ pitaraṁ svakam || 13 ||

pitā vibhaṇḍakō:’smākaṁ tasyāhaṁ suta aurasaḥ |
r̥śyaśr̥ṅga iti khyātaṁ nāma karma ca mē bhuvi || 14 ||

ihāśramapadē:’smākaṁ samīpē śubhadarśanāḥ |
kariṣyē vō:’tra pūjāṁ vai sarvēṣāṁ vidhipūrvakam || 15 ||

r̥ṣiputravacaḥ śrutvā sarvāsāṁ matirāsa vai |
tadāśramapadaṁ draṣṭuṁ jagmuḥ sarvāśca tēna tāḥ || 16 ||

āgatānāṁ tataḥ pūjāmr̥ṣiputraścakāra ha |
idamarghyamidaṁ pādyamidaṁ mūlamidaṁ phalam || 17 ||

pratigr̥hya tu tāṁ pūjāṁ sarvā ēva samutsukāḥ |
r̥ṣērbhītāstu śīghraṁ tā gamanāya matiṁ dadhuḥ || 18 ||

asmākamapi mukhyāni phalānīmāni vai dvija |
gr̥hāṇa prati bhadraṁ tē bhakṣayasva ca mā ciram || 19 ||

tatastāstaṁ samāliṅgya sarvā harṣasamanvitāḥ |
mōdakān pradadustasmai bhakṣyāṁśca vividhān śubhān || 20 ||

tāni cāsvādya tējasvī phalānīti sma manyatē |
anāsvāditapūrvāṇi vanē nityanivāsinām || 21 ||

āpr̥cchya ca tadā vipraṁ vratacaryāṁ nivēdya ca |
gacchanti smāpadēśāttāḥ bhītāstasya pituḥ striyaḥ || 22 ||

gatāsu tāsu sarvāsu kāśyapasyātmajō dvijaḥ |
asvasthahr̥dayaścāsīdduḥkhātsamparivartatē || 23 ||

tatō:’parēdyustaṁ dēśamājagāma sa vīryavān |
[* vibhaṇḍakasutaḥ śrīmānmanasā cintayanmuhuḥ | *]
manōjñā yatra tā dr̥ṣṭā vāramukhyāḥ svalaṅkr̥tāḥ || 24 ||

dr̥ṣṭvaiva ca tadā vipramāyāntaṁ hr̥ṣṭamānasāḥ |
upasr̥tya tataḥ sarvāstāstamūcuridaṁ vacaḥ || 25 ||

ēhyāśramapadaṁ saumya hyasmākamiti cābruvan |
[* citrāṇyatra bahūni syurmūlāni ca phalani ca | *]
tatrāpyēṣa vidhiḥ śrīmānviśēṣēṇa bhaviṣyati || 26 ||

śrutvā tu vacanaṁ tāsāṁ munistaddhr̥dayaṁ-gamam |
gamanāya matiṁ cakrē taṁ ca ninyustadhā striyaḥ || 27 ||

tatra cānīyamānē tu viprē tasminmahātmani |
vavarṣa sahasā dēvō jagatprahlādayaṁstadā || 28 ||

varṣēṇaivāgataṁ vipraṁ viṣayaṁ svaṁ narādhipaḥ |
pratyudgamya muniṁ prītaḥ śirasā ca mahīṁ gataḥ || 29 || [prahva]

arghyaṁ ca pradadau tasmai niyataḥ susamāhitaḥ |
vavrē prasādaṁ viprēndrānmā vipraṁ manyurāviśēt || 30 ||

antaḥpuraṁ praviśyāsmai kanyāṁ dattvā yathāvidhi |
śāntāṁ śāntēna manasā rājā harṣamavāpa saḥ || 31 ||

ēvaṁ sa nyavasattatra sarvakāmaiḥ supūjitaḥ |
r̥śyaśr̥ṅgō mahātējāḥ śāntayā saha bhāryayā || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē daśamaḥ sargaḥ || 10 ||

bālakāṇḍa ēkādaśaḥ sargaḥ (11) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed