Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥śyaśr̥ṅgōpākhyānam ||
ētacchrutvā rahaḥ sūtō rājānamidamabravīt |
[* śrūyatāṁ tat purā vr̥ttaṁ purāṇē ca mayā śrutam | *]
r̥tvigbhirupadiṣṭō:’yaṁ purāvr̥ttō mayā śrutaḥ || 1 ||
sanatkumārō bhagavānpūrvaṁ kathitavānkathām |
r̥ṣīṇāṁ sannidhau rājaṁstava putrāgamaṁ prati || 2 ||
kāśyapasya tu putrō:’sti vibhaṇḍaka iti śrutaḥ |
r̥śyaśr̥ṅga iti khyātastasya putrō bhaviṣyati || 3 ||
sa vanē nityasaṁvr̥ddhō munirvanacaraḥ sadā |
nānyaṁ jānāti viprēndrō nityaṁ pitrānuvartanāt || 4 ||
dvaividhyaṁ brahmacaryasya bhaviṣyati mahātmanaḥ |
lōkēṣu prathitaṁ rājan vipraiśca kathitaṁ sadā || 5 ||
tasyaivaṁ vartamānasya kālaḥ samabhivartatē |
agniṁ śuśrūṣamāṇasya pitaraṁ ca yaśasvinam || 6 ||
ētasminnēva kālē tu rōmapādaḥ pratāpavān |
aṅgēṣu prathitō rājā bhaviṣyati mahābalaḥ || 7 ||
tasya vyatikramādrājñō bhaviṣyati sudāruṇā |
anāvr̥ṣṭiḥ sughōrā vai sarvabhūtabhayāvahā || 8 ||
anāvr̥ṣṭyāṁ tu vr̥ttāyāṁ rājā duḥkhasamanvitaḥ |
brāhmaṇāñśrutavr̥ddhāṁśca samānīya pravakṣyati || 9 ||
bhavantaḥ śrutadharmāṇō lōkacāritravēdinaḥ |
samādiśantu niyamaṁ prāyaścittaṁ yathā bhavēt || 10 ||
[* ityuktāstē tatō rājñā sarvē brāhmaṇasattamāḥ | *]
vakṣyanti tē mahīpālaṁ brāhmaṇā vēdapāragāḥ |
vibhaṇḍakasutaṁ rājansarvōpāyairihānaya || 11 ||
ānīya ca mahīpāla r̥śyaśr̥ṅgaṁ susatkr̥tam |
prayaccha kanyāṁ śāntāṁ vai vidhinā susamāhitaḥ || 12 ||
tēṣāṁ tu vacanaṁ śrutvā rājā cintāṁ prapatsyatē |
kēnōpāyēna vai śakyamihānētuṁ sa vīryavān || 13 ||
tatō rājā viniścitya saha mantribhirātmavān |
purōhitamamātyāṁśca tataḥ prēṣyati satkr̥tān || 14 ||
tē tu rājñō vacaḥ śrutvā vyathitā vinatānanāḥ |
na gacchēma r̥ṣērbhītā anunēṣyanti taṁ nr̥pam || 15 ||
vakṣyanti cintayitvā tē tasyōpāyāṁśca tatkṣamān |
ānēṣyāmō vayaṁ vipraṁ na ca dōṣō bhaviṣyati || 16 ||
ēvamaṅgādhipēnaiva gaṇikābhirr̥ṣēḥ sutaḥ |
ānītō:’varṣayaddēvaḥ śāntā cāsmai pradīyatē || 17 ||
r̥śyaśr̥ṅgastu jāmātā putrāṁstava vidhāsyati |
sanatkumārakathitamētāvadvyāhr̥taṁ mayā || 18 ||
atha hr̥ṣṭō daśarathaḥ sumantraṁ pratyabhāṣata |
yathārśyaśr̥ṅgastvānītō vistarēṇa tvayōcyatām || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē navamaḥ sargaḥ || 9 ||
bālakāṇḍa daśamaḥ sargaḥ (10) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.