Balakanda Sarga 8 – bālakāṇḍa aṣṭamaḥ sargaḥ (8)


|| sumantravākyam ||

tasya tvēvaṁ-prabhāvasya dharmajñasya mahātmanaḥ |
sutārthaṁ tapyamānasya nāsīdvaṁśakaraḥ sutaḥ || 1 ||

cintayānasya tasyēyaṁ buddhirāsīnmahātmanaḥ |
sutārthī vājimēdhēna kimarthaṁ na yajāmyaham || 2 ||

sa niścitāṁ matiṁ kr̥tvā yaṣṭavyamiti buddhimān |
mantribhiḥ saha dharmātmā sarvairēva kr̥tātmabhiḥ || 3 ||

tatō:’bravīdidaṁ tējāḥ sumantraṁ mantrisattamam |
śīghramānaya mē sarvāngurūṁstānsapurōhitān || 4 ||

tataḥ sumantrastvaritaṁ gatvā tvaritavikramaḥ |
samānayatsa tānsarvāngurūṁstānvēdapāragān || 5 ||

suyajñaṁ vāmadēvaṁ ca jābālimatha kāśyapam |
purōhitaṁ vasiṣṭhaṁ ca yē cānyē dvijasattamāḥ || 6 ||

tānpūjayitvā dharmātmā rājā daśarathastadā |
idaṁ dharmārthasahitaṁ ślakṣṇaṁ vacanamabravīt || 7 ||

mama lālapyamānasya putrārthaṁ nāsti vai sukham |
tadarthaṁ hayamēdhēna yakṣyāmīti matirmama || 8 ||

tadahaṁ yaṣṭumicchami śāstradr̥ṣṭēna karmaṇā |
kathaṁ prāpsyāmyahaṁ kāmaṁ buddhiratra vicāryatām || 9 ||

tataḥ sādhviti tadvākyaṁ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarvē pārthivasya mukhēritam || 10 ||

ūcuśca paramaprītāḥ sarvē daśarathaṁ vacaḥ |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 11 ||

sarayvāścōttarē tīrē yajñabhūmirvidhīyatām |
sarvathā prāpsyasē putrānabhiprētāṁśca pārthiva || 12 ||

yasya tē dharmikī buddhiriyaṁ putrārthamāgatā |
tataḥ prītō:’bhavadrājā śrutvaitaddvijabhāṣitam || 13 ||

amātyāṁścābravīdrājā harṣaparyākulēkṣaṇaḥ |
sambhārāḥ sambhriyantāṁ mē gurūṇāṁ vacanādiha || 14 ||

samarthādhiṣṭhitaścāśvaḥ sōpādhyāyō vimucyatām |
sarayvāścōttarē tīrē yajñabhūmirvidhīyatām || 15 ||

śāntayaścābhivardhantāṁ yathākalpaṁ yathāvidhi |
śakyaḥ kartumayaṁ yajñaḥ sarvēṇāpi mahīkṣitā || 16 ||

nāparādhō bhavētkaṣṭō yadyasmin kratusattamē |
chidraṁ hi mr̥gayantē:’tra vidvāṁsō brahmarākṣasāḥ || 17 ||

vidhihīnasya yajñasya sadyaḥ kartā vinaśyati | [vihatasya]
tadyathā vidhipūrvaṁ mē kraturēṣa samāpyatē || 18 ||

tathā vidhānaṁ kriyatāṁ samarthāḥ karaṇēṣviha |
tathēti cābruvansarvē mantriṇaḥ pratyapūjayan || 19 ||

pārthivēndrasya tadvākyaṁ yathājñaptaṁ niśamya tē |
tathā dvijāstē dharmajñā varthayantō nr̥pōttamam || 20 ||

anujñātāstataḥ sarvē punarjagmuryathāgatam |
visarjayitvā tānviprānsacivānidamabravīt || 21 ||

r̥tvigbhirupasandiṣṭō yathāvatkraturāpyatām |
ityuktvā nr̥paśārdūlaḥ sacivānsamupasthitān || 22 ||

visarjayitvā svaṁ vēśma pravivēśa mahādyutiḥ |
tataḥ sa gatvā tāḥ patnīrnarēndrō hr̥dayapriyāḥ || 23 ||

uvāca dīkṣāṁ viśata yakṣyē:’haṁ sutakāraṇāt |
tāsāṁ tēnātikāntēna vacanēna suvarcasām |
mukhapadmānyaśōbhanta padmānīva himātyayē || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭamaḥ sargaḥ || 8 ||

bālakāṇḍa navamaḥ sargaḥ (9) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed