Balakanda Sarga 7 – bālakāṇḍa saptamaḥ sargaḥ (7)


|| amātyavarṇanā ||

tasyāmātyā guṇairāsannikṣvākōstu mahātmanaḥ |
mantrajñāścēṅgitajñāśca nityaṁ priyahitē ratāḥ || 1 ||

aṣṭau babhūvurvīrasya tasyāmātyā yaśasvinaḥ |
śucayaścānuraktāśca rājakr̥tyēṣu nityaśaḥ || 2 ||

dhr̥ṣṭirjayantō vijayaḥ siddhārthō hyarthasādhakaḥ |
aśōkō mantrapālaśca sumantraścāṣṭamō:’bhavat || 3 ||

r̥tvijau dvāvabhimatau tasyāstāmr̥ṣisattamau |
vasiṣṭhō vāmadēvaśca mantriṇaśca tathāparē || 4 ||

[* adhikapāṭhaḥ –
suyajñōpyatha jābāliḥ kāśyapō:’pyatha gautamaḥ |
mārkaṇḍēyastu dīrghāyustathā kātyāyanō dvijaḥ |
ētairbrahmarṣibhirnityamr̥tvijastasya pūrvakāḥ || 5 ||
*]

vidyāvinītā hrīmantaḥ kuśalā niyatēndriyāḥ |
parasparānuraktāśca nītimantō bahuśrutāḥ || 6 ||

śrīmantaśca mahātmānaḥ śāstrajñā dhr̥ḍhavikramāḥ |
kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ || 7 ||

tējaḥ kṣamā yaśaḥ prāptāḥ smitapūrvābhibhāṣiṇaḥ |
krōdhātkāmārthahētōrvā na brūyuranr̥taṁ vacaḥ || 8 ||

tēṣāmaviditaṁ kiñcat svēṣu nāsti parēṣu vā |
kriyamāṇaṁ kr̥taṁ vāpi cārēṇāpi cikīrṣitam || 9 ||

kuśalā vyavahārēṣu sauhr̥dēṣu parīkṣitāḥ |
prāptakālaṁ tu tē daṇḍaṁ dhārayēyuḥ sutēṣvapi || 10 ||

kōśasaṅgrahaṇē yuktā balasya ca parigrahē |
ahitaṁ vā:’pi puruṣaṁ na vihiṁsyuradūṣakam || 11 ||

vīrāśca niyatōtsāhā rājaśāstramanuvratāḥ |
śucīnāṁ rakṣitāraśca nityaṁ viṣayavāsinām || 12 ||

brahmakṣatramahiṁsantastē kōśaṁ samavardhayan | [samapūrayan]
sutīkṣṇadaṇḍāḥ samprēkṣya puruṣasya balābalam || 13 ||

śucīnāmēkabuddhīnāṁ sarvēṣāṁ samprajānatām |
nāsītpurē vā rāṣṭrē vā mr̥ṣāvādī naraḥ kvacit || 14 ||

kaścinna duṣṭastatrāsītparadāraratō naraḥ |
praśāntaṁ sarvamēvāsīdrāṣṭraṁ puravaraṁ ca tat || 15 ||

suvāsasaḥ suvēṣāśca tē ca sarvē suśīlinaḥ |
hitārthaṁ ca narēndrasya jāgratō nayacakṣuṣā || 16 ||

gurau guṇagr̥hītāśca prakhyātāśca parākramē |
vidēśēṣvapi vikhyātāḥ sarvatō buddhiniścayāt || 17 ||

[* abhitō guṇavantaśca na cāsan guṇavarjitāḥ | *]
sandhivigrahatatvajñāḥ prakr̥tyā sampadānvitāḥ |
mantrasaṁvaraṇē yuktāḥ ślakṣṇāḥ sūkṣmāsu buddhiṣu || 18 ||

nītiśāstraviśēṣajñāḥ satataṁ priyavādinaḥ |
īdr̥śaistairamātyaiśca rājā daśarathō:’naghaḥ || 19 ||

upapannō guṇōpētairanvaśāsadvasundharām |
avēkṣamāṇaścārēṇa prajā dharmēṇa rañjayan || 20 ||

prajānāṁ pālanaṁ kurvannadharmaṁ parivarjayan |
viśrutastriṣu lōkēṣu vadānyaḥ satyasaṅgaraḥ || 21 ||

sa tatra puruṣavyāghraḥ śaśāsa pr̥thivīmimām |
nādhyagacchadviśiṣṭaṁ vā tulyaṁ vā śatrumātmanaḥ || 22 ||

mitravānnatasāmantaḥ pratāpahatakaṇṭakaḥ |
sa śaśāsa jagadrājā divaṁ dēvapatiryathā || 23 ||

tairmantribhirmantrahitē niyuktai-
-rvr̥tō:’nuraktaiḥ kuśalaiḥ samarthaiḥ |
sa pārthivō dīptimavāpa yukta-
-stējōmayairgōbhirivōditō:’rkaḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptamaḥ sargaḥ || 7 ||

bālakāṇḍa aṣṭamaḥ sargaḥ (8) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed