Balakanda Sarga 6 – bālakāṇḍa ṣaṣṭhaḥ sargaḥ (6)


|| rājavarṇanā ||

tasyāṁ puryāmayōdhyāyāṁ vēdavitsarvasaṅgrahaḥ |
dīrghadarśī mahātējāḥ paurajānapadapriyaḥ || 1 ||

ikṣvākūṇāmatirathō yajvā dharmaratō vaśī |
maharṣikalpō rājarṣistriṣu lōkēṣu viśrutaḥ || 2 ||

balavān nihatāmitrō mitravān vijitēndriyaḥ |
dhanaiśca sañcayaiścānyaiḥ śakravaiśravaṇōpamaḥ || 3 ||

yathā manurmahātējā lōkasya parirakṣitā |
tathā daśarathō rājā vasan jagadapālayat || 4 ||

tēna satyābhisandhēna trivargamanutiṣṭhatā |
pālitā sā purī śrēṣṭhā indrēṇēvāmarāvatī || 5 ||

tasminpuravarē hr̥ṣṭā dharmātmānō bahuśrutāḥ |
narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ || 6 ||

nālpasaṁnicayaḥ kaścidāsīttasminpurōttamē |
kuṭumbī yō hyasiddhārthō:’gavāśvadhanadhānyavān || 7 ||

kāmī vā na kadaryō vā nr̥śaṁsaḥ puruṣaḥ kvacit |
draṣṭuṁ śakyamayōdhyāyāṁ nāvidvānna ca nāstikaḥ || 8 ||

sarvē narāśca nāryaśca dharmaśīlāḥ susamyatāḥ |
uditāḥ śīlavr̥ttābhyāṁ maharṣaya ivāmalāḥ || 9 ||

nākuṇḍalī nāmukuṭī nāsragvī nālpabhōgavān |
nāmr̥ṣṭō nānuliptāṅgō nāsugandhaśca vidyatē || 10 ||

nāmr̥ṣṭabhōjī nādātā nāpyanaṅgadaniṣkadhr̥k |
nāhastābharaṇō vā:’pi dr̥śyatē nāpyanātmavān || 11 ||

nānāhitāgnirnāyajvā na kṣudrō vā na taskaraḥ |
kaścidāsīdayōdhyāyāṁ na ca nirvr̥ttasaṅkaraḥ || 12 ||

svakarmaniratā nityaṁ brāhmaṇā vijitēndriyāḥ |
dānādhyayanaśīlāśca samyatāśca pratigrahē || 13 ||

na nāstikō nānr̥takō na kaścidabahuśrutaḥ |
nāsūyakō na cā:’śaktō nāvidvānvidyatē kvacit || 14 ||

nāṣaḍaṅgavidatrāsīnnāvratō nāsahasradaḥ |
na dīnaḥ kṣiptacittō vā vyathitō vāpi kaścana || 15 ||

kaścinnarō vā nārī vā nāśrīmānnāpyarūpavān |
draṣṭuṁ śakyamayōdhyāyāṁ nāpi rājanyabhaktimān || 16 ||

varṇēṣvagryacaturthēṣu dēvatātithipūjakāḥ |
kr̥tajñāśca vadānyāśca śūrā vikramasamyutāḥ || 17 ||

dīrghāyuṣō narāḥ sarvē dharmaṁ satyaṁ ca saṁśritāḥ |
sahitāḥ putrapautraiśca nityaṁ strībhiḥ purōttamē || 18 ||

kṣatraṁ brahmamukhaṁ cāsīdvaiśyāḥ kṣatramanuvratāḥ |
śūdrāḥ svadharma niratāstrīnvarṇānupacāriṇaḥ || 19 ||

sā tēnēkṣvākunāthēna purī suparirakṣitā |
yathā purastānmanunā mānavēndrēṇa dhīmatā || 20 ||

yōdhānāmagnikalpānāṁ pēśalānāmamarṣiṇām |
sampūrṇā kr̥tavidyānāṁ guhā kēsariṇāmiva || 21 ||

kāmbhōjaviṣayē jātairbāhlīkaiśca hayōttamaiḥ |
vanāyujairnadījaiśca pūrṇā harihayōttamaiḥ || 22 ||

vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |
madānvitairatibalairmātaṅgaiḥ parvatōpamaiḥ || 23 ||

airāvatakulīnaiśca mahāpadmakulaistathā |
añjanādapi niṣpannairvāmanādapi ca dvipaiḥ || 24 ||

bhadrairmandrairmr̥gaiścaiva bhadramandramr̥gaisthathā |
bhadramandrairbhadramr̥gairmr̥gamandraiśca sā purī || 25 ||

nityamattaiḥ sadā pūrṇā nāgairacalasannibhaiḥ |
sā yōjanē ca dvē bhūyaḥ satyanāmā prakāśatē || 26 ||

yasyāṁ daśarathō rājā vasan jagadapālayat |
tāṁ purīṁ sa mahātējā rājā daśarathō mahān |
śaśāsa śamitāmitrō nakṣatrāṇīva candramāḥ || 27 ||

tāṁ satyanāmāṁ dr̥ḍhatōraṇārgalāṁ
gr̥hairvicitrairupaśōbhitāṁ śivām |
purīmayōdhyāṁ nr̥sahasrasaṅkulāṁ
śaśāsa vai śakrasamō mahīpatiḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||

bālakāṇḍa saptamaḥ sargaḥ (7) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed