Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rājavarṇanā ||
tasyāṁ puryāmayōdhyāyāṁ vēdavitsarvasaṅgrahaḥ |
dīrghadarśī mahātējāḥ paurajānapadapriyaḥ || 1 ||
ikṣvākūṇāmatirathō yajvā dharmaratō vaśī |
maharṣikalpō rājarṣistriṣu lōkēṣu viśrutaḥ || 2 ||
balavān nihatāmitrō mitravān vijitēndriyaḥ |
dhanaiśca sañcayaiścānyaiḥ śakravaiśravaṇōpamaḥ || 3 ||
yathā manurmahātējā lōkasya parirakṣitā |
tathā daśarathō rājā vasan jagadapālayat || 4 ||
tēna satyābhisandhēna trivargamanutiṣṭhatā |
pālitā sā purī śrēṣṭhā indrēṇēvāmarāvatī || 5 ||
tasminpuravarē hr̥ṣṭā dharmātmānō bahuśrutāḥ |
narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ || 6 ||
nālpasaṁnicayaḥ kaścidāsīttasminpurōttamē |
kuṭumbī yō hyasiddhārthō:’gavāśvadhanadhānyavān || 7 ||
kāmī vā na kadaryō vā nr̥śaṁsaḥ puruṣaḥ kvacit |
draṣṭuṁ śakyamayōdhyāyāṁ nāvidvānna ca nāstikaḥ || 8 ||
sarvē narāśca nāryaśca dharmaśīlāḥ susamyatāḥ |
uditāḥ śīlavr̥ttābhyāṁ maharṣaya ivāmalāḥ || 9 ||
nākuṇḍalī nāmukuṭī nāsragvī nālpabhōgavān |
nāmr̥ṣṭō nānuliptāṅgō nāsugandhaśca vidyatē || 10 ||
nāmr̥ṣṭabhōjī nādātā nāpyanaṅgadaniṣkadhr̥k |
nāhastābharaṇō vā:’pi dr̥śyatē nāpyanātmavān || 11 ||
nānāhitāgnirnāyajvā na kṣudrō vā na taskaraḥ |
kaścidāsīdayōdhyāyāṁ na ca nirvr̥ttasaṅkaraḥ || 12 ||
svakarmaniratā nityaṁ brāhmaṇā vijitēndriyāḥ |
dānādhyayanaśīlāśca samyatāśca pratigrahē || 13 ||
na nāstikō nānr̥takō na kaścidabahuśrutaḥ |
nāsūyakō na cā:’śaktō nāvidvānvidyatē kvacit || 14 ||
nāṣaḍaṅgavidatrāsīnnāvratō nāsahasradaḥ |
na dīnaḥ kṣiptacittō vā vyathitō vāpi kaścana || 15 ||
kaścinnarō vā nārī vā nāśrīmānnāpyarūpavān |
draṣṭuṁ śakyamayōdhyāyāṁ nāpi rājanyabhaktimān || 16 ||
varṇēṣvagryacaturthēṣu dēvatātithipūjakāḥ |
kr̥tajñāśca vadānyāśca śūrā vikramasamyutāḥ || 17 ||
dīrghāyuṣō narāḥ sarvē dharmaṁ satyaṁ ca saṁśritāḥ |
sahitāḥ putrapautraiśca nityaṁ strībhiḥ purōttamē || 18 ||
kṣatraṁ brahmamukhaṁ cāsīdvaiśyāḥ kṣatramanuvratāḥ |
śūdrāḥ svadharma niratāstrīnvarṇānupacāriṇaḥ || 19 ||
sā tēnēkṣvākunāthēna purī suparirakṣitā |
yathā purastānmanunā mānavēndrēṇa dhīmatā || 20 ||
yōdhānāmagnikalpānāṁ pēśalānāmamarṣiṇām |
sampūrṇā kr̥tavidyānāṁ guhā kēsariṇāmiva || 21 ||
kāmbhōjaviṣayē jātairbāhlīkaiśca hayōttamaiḥ |
vanāyujairnadījaiśca pūrṇā harihayōttamaiḥ || 22 ||
vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |
madānvitairatibalairmātaṅgaiḥ parvatōpamaiḥ || 23 ||
airāvatakulīnaiśca mahāpadmakulaistathā |
añjanādapi niṣpannairvāmanādapi ca dvipaiḥ || 24 ||
bhadrairmandrairmr̥gaiścaiva bhadramandramr̥gaisthathā |
bhadramandrairbhadramr̥gairmr̥gamandraiśca sā purī || 25 ||
nityamattaiḥ sadā pūrṇā nāgairacalasannibhaiḥ |
sā yōjanē ca dvē bhūyaḥ satyanāmā prakāśatē || 26 ||
yasyāṁ daśarathō rājā vasan jagadapālayat |
tāṁ purīṁ sa mahātējā rājā daśarathō mahān |
śaśāsa śamitāmitrō nakṣatrāṇīva candramāḥ || 27 ||
tāṁ satyanāmāṁ dr̥ḍhatōraṇārgalāṁ
gr̥hairvicitrairupaśōbhitāṁ śivām |
purīmayōdhyāṁ nr̥sahasrasaṅkulāṁ
śaśāsa vai śakrasamō mahīpatiḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||
bālakāṇḍa saptamaḥ sargaḥ (7) >>
See vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.