Balakanda Sarga 5 – bālakāṇḍa pañcamaḥ sargaḥ (5)


|| ayōdhyāvarṇanā ||

sarvā pūrvamiyaṁ yēṣāmāsītkr̥tsnā vasundharā |
prajapatimupādāya nr̥pāṇaṁ jayaśālinām || 1 ||

yēṣāṁ sa sagarō nāma sāgarō yēna khānitaḥ |
ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ paryavārayan || 2 ||

ikṣvākūṇāmidaṁ tēṣāṁ rājñāṁ vaṁśē mahātmanām |
mahadutpannamākhyanaṁ rāmāyaṇamiti śrutam || 3 ||

tadidaṁ vartayiṣyāmi sarvaṁ nikhilamāditaḥ |
dharmakāmārthasahitaṁ śrōtavyamanasūyayā || 4 ||

kōsalō nāma muditaḥ sphītō janapadō mahān |
niviṣṭaḥ sarayūtīrē prabhūtadhanadhānyavān || 5 ||

ayōdhyā nāma nagarī tatrāsīllōkaviśrutā |
manunā mānavēndrēṇa yā purī nirmitā svayam || 6 ||

āyatā daśa ca dvē ca yōjanāni mahāpurī |
śrīmatī trīṇi vistīrṇā suvibhaktāmahāpathā || 7 ||

rājamārgēṇa mahatā suvibhaktēna śōbhitā |
muktapuṣpāvakīrṇēna jalasiktēna nityaśaḥ || 8 ||

tāṁ tu rājā daśarathō mahārāṣṭravivardhanaḥ |
purīmāvāsayāmāsa divaṁ dēvapatiryathā || 9 ||

kavāṭatōraṇavatīṁ suvibhaktāntarāpaṇām |
sarvayantrāyudhavatīmupētāṁ sarvaśilpibhiḥ || 10 ||

sūtamāgadhasambādhāṁ śrīmatīmatulaprabhām |
uccāṭ-ṭāladhvajavatīṁ śataghnīśatasaṅkulām || 11 ||

vadhūnāṭakasaṅghaiśca samyuktāṁ sarvataḥ purīm |
udyānāmravaṇōpētāṁ mahatīṁ sālamēkhalām || 12 ||

durgagambhīraparikhāṁ durgāmanyairdurāsadam |
vājivāraṇasampūrṇāṁ gōbhiruṣṭraiḥ kharaistathā || 13 ||

sāmantarājasaṅghaiśca balikarmabhirāvr̥tām |
nānādēśanivāsaiśca vaṇigbhirupaśōbhitām || 14 ||

prāsādai ratnavikr̥taiḥ parvatairupaśōbhitām |
kūṭāgāraiśca sampūrṇāmindrasyēvāmarāvatīm || 15 ||

citrāmaṣṭāpadākārāṁ varanārīgaṇairyutām |
sarvaratnasamākīrṇāṁ vimānagr̥haśōbhitām || 16 ||

gr̥hagāḍhāmavicchidrāṁ samabhūmau nivēśitām |
śālitaṇḍulasampūrṇāmikṣudaṇḍarasōdakām || 17 ||

dundubhībhirmr̥daṅgaiśca vīṇābhiḥ paṇavaistathā |
nāditāṁ bhr̥śamatyarthaṁ pr̥thivyāṁ tāmanuttamām || 18 ||

vimānamiva siddhānāṁ tapasādhigataṁ divi |
sunivēśitavēśmāntāṁ narōttamasamāvr̥tām || 19 ||

yē ca bāṇairna vidhyanti viviktamaparāvaram |
śabdavēdhyaṁ ca vitataṁ laghuhastā viśāradāḥ || 20 ||

siṁhavyāghravarāhāṇāṁ mattānāṁ nardatāṁ vanē |
hantārōniśitairbāṇairbalādbāhubalairapi || 21 ||

tādr̥śānāṁ sahasraistāmabhipūrṇāṁ mahārathaiḥ |
purīmāvāsayāmāsa rājā daśarathastadā || 22 ||

tāmagnimadbhirguṇavadbhirāvr̥tāṁ
dvijōttamairvēdaṣaḍaṅgapāragaiḥ |
sahasradaiḥ satyaratairmahātmabhi-
-rmaharṣikalpairr̥ṣibhiśca kēvalaiḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcamaḥ sargaḥ || 5 ||

bālakāṇḍa ṣaṣṭhaḥ sargaḥ (6) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed