stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭādaśōttaraśatatamaḥ sargaḥ (118) || sītāpratyādēśaḥ || tāṁ tu pārśvasthitāṁ prahvāṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) || sītābhartumukhōdīkṣaṇam || sa uvāca mahāprājñamabhigamya...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) || maithilīpriyanivēdanam || iti pratisamādiṣṭō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) || vibhīṣaṇābhiṣēkaḥ || tē rāvaṇavadhaṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) || mandōdarīvilāpaḥ || tāsāṁ vilapamānānāṁ tathā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) || rāvaṇāntaḥpuraparidēvanam || rāvaṇaṁ nihataṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) || vibhīṣaṇavilāpaḥ || bhrātaraṁ nihataṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) || paulastyavadhaḥ || atha saṁsmārayāmāsa rāghavaṁ mātalistadā |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa daśōttaraśatatamaḥ sargaḥ (110) || rāvaṇaikaśataśiraśchēdanam || tau tadā yudhyamānau tu samarē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa navōttaraśatatamaḥ sargaḥ (109) || rāvaṇadhvajōnmathanam || tataḥ pravr̥ttaṁ sukrūraṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) || śubhāśubhanimittadarśanam || sa rathaṁ sārathirhr̥ṣṭaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptōttaraśatatamaḥ sargaḥ (107) || ādityahr̥dayam || tatō yuddhapariśrāntaṁ samarē cintayā sthitam |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) || sārathivijñēyam || sa tu mōhātsusaṅkruddhaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) || daśagrīvavighūrṇanam || sa tēna tu tathā krōdhātkākutsthēnārditō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturuttaraśatatamaḥ sargaḥ (104) || rāvaṇaśūlabhaṅgaḥ || tasya kruddhasya vadanaṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tryuttaraśatatamaḥ sargaḥ (103) || aindrarathakētupātanam || lakṣmaṇēna tu tadvākyamuktaṁ śrutvā sa...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) || lakṣmaṇasañjīvanam || śaktyā vinihataṁ dr̥ṣṭvā rāvaṇēna...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōttaraśatatamaḥ sargaḥ (101) || lakṣmaṇaśaktikṣēpaḥ || tasminpratihatē:'strē tu rāvaṇō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa śatatamaḥ sargaḥ (100) || rāmarāvaṇāstraparamparā || mahōdaramahāpārśvau hatau dr̥ṣṭvā tu...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnaśatatamaḥ sargaḥ (99) || mahāpārśvavadhaḥ || mahōdarē tu nihatē mahāpārśvō mahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭanavatitamaḥ sargaḥ (98) || mahōdaravadhaḥ || hanyamānē balē tūrṇamanyōnyaṁ tē mahāmr̥dhē |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptanavatitamaḥ sargaḥ (97) || virūpākṣavadhaḥ || tathā taiḥ kr̥ttagātraistu daśagrīvēṇa...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) || rāvaṇābhiṣēṇanam || ārtānāṁ rākṣasīnāṁ tu laṅkāyāṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcanavatitamaḥ sargaḥ (95) || rākṣasīvilāpaḥ || tāni tāni sahasrāṇi sārōhāṇāṁ ca vājinām |...