Yuddha Kanda Sarga 109 – yuddhakāṇḍa navōttaraśatatamaḥ sargaḥ (109)


|| rāvaṇadhvajōnmathanam ||

tataḥ pravr̥ttaṁ sukrūraṁ rāmarāvaṇayōstadā |
sumahaddvairathaṁ yuddhaṁ sarvalōkabhayāvaham || 1 ||

tatō rākṣasasainyaṁ ca harīṇāṁ ca mahadbalam |
pragr̥hītapraharaṇaṁ niścēṣṭaṁ samatiṣṭhata || 2 ||

samprayuddhau tatō dr̥ṣṭvā balavannararākṣasau |
vyākṣiptahr̥dayāḥ sarvē paraṁ vismayamāgatāḥ || 3 ||

nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ |
sarpantaṁ prēkṣya saṅgrāmaṁ nābhijagmuḥ parasparam || 4 ||

rakṣasāṁ rāvaṇaṁ cāpi vānarāṇāṁ ca rāghavam |
paśyatāṁ vismitākṣāṇāṁ sainyaṁ citramivābabhau || 5 ||

tau tu tatra nimittāni dr̥ṣṭvā rāvaṇarāghavau |
kr̥tabuddhī sthirāmarṣau yuyudhātē hyabhītavat || 6 ||

jētavyamiti kākutsthō martavyamiti rāvaṇaḥ |
dhr̥tau svavīryasarvasvaṁ yuddhē:’darśayatāṁ tadā || 7 ||

tataḥ krōdhāddaśagrīvaḥ śarānsandhāya vīryavān |
mumōca dhvajamuddiśya rāghavasya rathē sthitam || 8 ||

tē śarāstamanāsādya purandararathadhvajam |
rathaśaktiṁ parāmr̥śya nipēturdharaṇītalē || 9 ||

tatō rāmō:’bhisaṅkruddhaścāpamāyamya vīryavān |
kr̥tapratikr̥taṁ kartuṁ manasā sampracakramē || 10 ||

rāvaṇadhvajamuddiśya mumōca niśitaṁ śaram |
mahāsarpamivāsahyaṁ jvalantaṁ svēna tējasā || 11 ||

jagāma sa mahīṁ chittvā daśagrīvadhvajaṁ śaraḥ |
sa nikr̥ttō:’patadbhūmau rāvaṇasya rathadhvajaḥ || 12 ||

dhvajasyōnmathanaṁ dr̥ṣṭvā rāvaṇaḥ sumahābalaḥ |
sampradīptō:’bhavatkrōdhādamarṣātpradahanniva || 13 ||

sa rōṣavaśamāpannaḥ śaravarṣaṁ mahadvaman |
rāmasya turagāndīptaiḥ śarairvivyādha rāvaṇaḥ || 14 ||

tē viddhā harayastatra nāskhalannāpi babhramuḥ |
babhūvuḥ svasthahr̥dayāḥ padmanālairivāhatāḥ || 15 ||

tēṣāmasambhramaṁ dr̥ṣṭvā vājināṁ rāvaṇastadā |
bhūya ēva susaṅkruddhaḥ śaravarṣaṁ mumōca ha || 16 ||

gadāśca parighāścaiva cakrāṇi musalāni ca |
giriśr̥ṅgāṇi vr̥kṣāṁśca tathā śūlaparaśvadhān || 17 ||

māyāvihitamētattu śastravarṣamapātayat |
tumulaṁ trāsajananaṁ bhīmaṁ bhīmapratisvanam || 18 ||

tadvarṣamabhavadyuddhē naikaśastramayaṁ mahat |
vimucya rāghavarathaṁ samāntādvānarē balē || 19 ||

sāyakairantarikṣaṁ ca cakārāśu nirantaram |
sahasraśastatō bāṇānaśrāntahr̥dayōdyamaḥ || 20 ||

mumōca ca daśagrīvō niḥsaṅgēnāntarātmanā |
vyāyacchamānaṁ taṁ dr̥ṣṭvā tatparaṁ rāvaṇaṁ raṇē || 21 ||

prahasanniva kākutsthaḥ sandadhē sāyakān śitān |
sa mumōca tatō bāṇānraṇē śatasahasraśaḥ || 22 ||

tāndr̥ṣṭvā rāvaṇaścakrē svaśaraiḥ khaṁ nirantaram |
tatastābhyāṁ pramuktēna śaravarṣēṇa bhāsvatā || 23 ||

śarabaddhamivābhāti dvitīyaṁ bhāsvadambaram |
nānimittō:’bhavadbāṇō nātibhēttā na niṣphalaḥ || 24 ||

anyōnyamabhisaṁhatya nipēturdharaṇītalē |
tathā visr̥jatōrbāṇānrāmarāvaṇayōrmr̥dhē || 25 ||

prāyuddhyatāmavicchinnamasyantau savyadakṣiṇam |
cakratuśca śaraughaistau nirucchvāsamivāmbaram || 26 ||

rāvaṇasya hayānrāmō hayānrāmasya rāvaṇaḥ |
jaghnatustau tathā:’nyōnyaṁ kr̥tānukr̥takāriṇau || 27 ||

ēvaṁ tau tu susaṅkruddhau cakraturyuddhamadbhutam |
muhūrtamabhavadyuddhaṁ tumulaṁ rōmaharṣaṇam || 28 ||

prayudhyamānau samarē mahābalau
śitaiḥ śarai rāvaṇalakṣmaṇāgrajau |
dhvajāvapātēna sa rākṣasādhipō
bhr̥śaṁ pracukrōdha tadā raghūttamē || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navōttaraśatatamaḥ sargaḥ || 109 ||

yuddhakāṇḍa daśōttaraśatatamaḥ sargaḥ (110) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed