Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇadhvajōnmathanam ||
tataḥ pravr̥ttaṁ sukrūraṁ rāmarāvaṇayōstadā |
sumahaddvairathaṁ yuddhaṁ sarvalōkabhayāvaham || 1 ||
tatō rākṣasasainyaṁ ca harīṇāṁ ca mahadbalam |
pragr̥hītapraharaṇaṁ niścēṣṭaṁ samatiṣṭhata || 2 ||
samprayuddhau tatō dr̥ṣṭvā balavannararākṣasau |
vyākṣiptahr̥dayāḥ sarvē paraṁ vismayamāgatāḥ || 3 ||
nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ |
sarpantaṁ prēkṣya saṅgrāmaṁ nābhijagmuḥ parasparam || 4 ||
rakṣasāṁ rāvaṇaṁ cāpi vānarāṇāṁ ca rāghavam |
paśyatāṁ vismitākṣāṇāṁ sainyaṁ citramivābabhau || 5 ||
tau tu tatra nimittāni dr̥ṣṭvā rāvaṇarāghavau |
kr̥tabuddhī sthirāmarṣau yuyudhātē hyabhītavat || 6 ||
jētavyamiti kākutsthō martavyamiti rāvaṇaḥ |
dhr̥tau svavīryasarvasvaṁ yuddhē:’darśayatāṁ tadā || 7 ||
tataḥ krōdhāddaśagrīvaḥ śarānsandhāya vīryavān |
mumōca dhvajamuddiśya rāghavasya rathē sthitam || 8 ||
tē śarāstamanāsādya purandararathadhvajam |
rathaśaktiṁ parāmr̥śya nipēturdharaṇītalē || 9 ||
tatō rāmō:’bhisaṅkruddhaścāpamāyamya vīryavān |
kr̥tapratikr̥taṁ kartuṁ manasā sampracakramē || 10 ||
rāvaṇadhvajamuddiśya mumōca niśitaṁ śaram |
mahāsarpamivāsahyaṁ jvalantaṁ svēna tējasā || 11 ||
jagāma sa mahīṁ chittvā daśagrīvadhvajaṁ śaraḥ |
sa nikr̥ttō:’patadbhūmau rāvaṇasya rathadhvajaḥ || 12 ||
dhvajasyōnmathanaṁ dr̥ṣṭvā rāvaṇaḥ sumahābalaḥ |
sampradīptō:’bhavatkrōdhādamarṣātpradahanniva || 13 ||
sa rōṣavaśamāpannaḥ śaravarṣaṁ mahadvaman |
rāmasya turagāndīptaiḥ śarairvivyādha rāvaṇaḥ || 14 ||
tē viddhā harayastatra nāskhalannāpi babhramuḥ |
babhūvuḥ svasthahr̥dayāḥ padmanālairivāhatāḥ || 15 ||
tēṣāmasambhramaṁ dr̥ṣṭvā vājināṁ rāvaṇastadā |
bhūya ēva susaṅkruddhaḥ śaravarṣaṁ mumōca ha || 16 ||
gadāśca parighāścaiva cakrāṇi musalāni ca |
giriśr̥ṅgāṇi vr̥kṣāṁśca tathā śūlaparaśvadhān || 17 ||
māyāvihitamētattu śastravarṣamapātayat |
tumulaṁ trāsajananaṁ bhīmaṁ bhīmapratisvanam || 18 ||
tadvarṣamabhavadyuddhē naikaśastramayaṁ mahat |
vimucya rāghavarathaṁ samāntādvānarē balē || 19 ||
sāyakairantarikṣaṁ ca cakārāśu nirantaram |
sahasraśastatō bāṇānaśrāntahr̥dayōdyamaḥ || 20 ||
mumōca ca daśagrīvō niḥsaṅgēnāntarātmanā |
vyāyacchamānaṁ taṁ dr̥ṣṭvā tatparaṁ rāvaṇaṁ raṇē || 21 ||
prahasanniva kākutsthaḥ sandadhē sāyakān śitān |
sa mumōca tatō bāṇānraṇē śatasahasraśaḥ || 22 ||
tāndr̥ṣṭvā rāvaṇaścakrē svaśaraiḥ khaṁ nirantaram |
tatastābhyāṁ pramuktēna śaravarṣēṇa bhāsvatā || 23 ||
śarabaddhamivābhāti dvitīyaṁ bhāsvadambaram |
nānimittō:’bhavadbāṇō nātibhēttā na niṣphalaḥ || 24 ||
anyōnyamabhisaṁhatya nipēturdharaṇītalē |
tathā visr̥jatōrbāṇānrāmarāvaṇayōrmr̥dhē || 25 ||
prāyuddhyatāmavicchinnamasyantau savyadakṣiṇam |
cakratuśca śaraughaistau nirucchvāsamivāmbaram || 26 ||
rāvaṇasya hayānrāmō hayānrāmasya rāvaṇaḥ |
jaghnatustau tathā:’nyōnyaṁ kr̥tānukr̥takāriṇau || 27 ||
ēvaṁ tau tu susaṅkruddhau cakraturyuddhamadbhutam |
muhūrtamabhavadyuddhaṁ tumulaṁ rōmaharṣaṇam || 28 ||
prayudhyamānau samarē mahābalau
śitaiḥ śarai rāvaṇalakṣmaṇāgrajau |
dhvajāvapātēna sa rākṣasādhipō
bhr̥śaṁ pracukrōdha tadā raghūttamē || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navōttaraśatatamaḥ sargaḥ || 109 ||
yuddhakāṇḍa daśōttaraśatatamaḥ sargaḥ (110) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.