Yuddha Kanda Sarga 110 – yuddhakāṇḍa daśōttaraśatatamaḥ sargaḥ (110)


|| rāvaṇaikaśataśiraśchēdanam ||

tau tadā yudhyamānau tu samarē rāmarāvaṇau |
dadr̥śuḥ sarvabhūtāni vismitēnāntarātmanā || 1 ||

ardayantau tu samarē tayōstau syandanōttamau |
parasparamabhikruddhau parasparamabhidrutau || 2 ||

parasparavadhē yuktau ghōrarūpau babhūvatuḥ |
maṇḍalāni ca vīthīśca gatapratyāgatāni ca || 3 ||

darśayantau bahuvidhāṁ sūtasārathyajāṁ gatim |
ardayanrāvaṇaṁ rāmō rāghavaṁ cāpi rāvaṇaḥ || 4 ||

gativēgaṁ samāpannau pravartananivartanē |
kṣipatōḥ śarajālāni tayōstau syandanōttamau || 5 ||

cēratuḥ samyugamahīṁ sāsārau jaladau yathā |
darśayitvā tathā tau tu gatiṁ bahuvidhāṁ raṇē || 6 ||

parasparasyābhimukhau punarēvāvatasthatuḥ |
dhuraṁ dhurēṇa rathayōrvaktraṁ vaktrēṇa vājinām || 7 ||

patākāśca patākābhiḥ samēyuḥ sthitayōstadā |
rāvaṇasya tatō rāmō dhanurmuktaiḥ śitaiḥ śaraiḥ || 8 ||

caturbhiścaturō dīptairhayānpratyapasarpayat |
sa krōdhavaśamāpannō hayānāmapasarpaṇē || 9 ||

mumōca niśitānbāṇānrāghavāya niśācaraḥ |
sō:’tividdhō balavatā daśagrīvēṇa rāghavaḥ || 10 ||

jagāma na vikāraṁ ca na cāpi vyathitō:’bhavat |
cikṣēpa ca punarbāṇānvajrapātasamasvanān || 11 ||

sārathiṁ vajrahastasya samuddiśya niśācaraḥ |
mātalēstu mahāvēgāḥ śarīrē patitāḥ śarāḥ || 12 ||

na sūkṣmamapi sammōhaṁ vyathāṁ vā pradaduryudhi |
tayā dharṣaṇayā kruddhō mātalērna tathā:’:’tmanaḥ || 13 ||

cakāra śarajālēna rāghavō vimukhaṁ ripum |
viṁśataṁ triṁśataṁ ṣaṣṭiṁ śataśō:’tha sahasraśaḥ || 14 ||

mumōca rāghavō vīraḥ sāyakān syandanē ripōḥ |
rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ || 15 ||

gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē |
tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam || 16 ||

gadānāṁ musalānāṁ ca parighāṇāṁ ca niḥsvanaiḥ |
śarāṇāṁ puṅkhapātaiśca kṣubhitāḥ sapta sāgarāḥ || 17 ||

kṣubdhānāṁ sāgarāṇāṁ ca pātālatalavāsinaḥ |
vyathitāḥ pannagāḥ sarvē dānavāśca sahasraśaḥ || 18 ||

cakampē mēdinī kr̥tsnā saśailavanakānanā |
bhāskarō niṣprabhaścāsīnna vavau cāpi mārutaḥ || 19 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
cintāmāpēdirē sarvē sakinnaramahōragāḥ || 20 ||

svasti gōbrāhmaṇēbhyastu lōkāstiṣṭhantu śāśvatāḥ |
jayatāṁ rāghavaḥ saṅkhyē rāvaṇaṁ rākṣasēśvaram || 21 ||

ēvaṁ japantō:’paśyaṁstē dēvāḥ sarṣigaṇāstadā |
rāmarāvaṇayōryuddhaṁ sughōraṁ rōmaharṣaṇam || 22 ||

gandharvāpsarasāṁ saṅghā dr̥ṣṭvā yuddhamanūpamam |
gaganaṁ gaganākāraṁ sāgaraḥ sāgarōpamaḥ || 23 ||

rāmarāvaṇayōryuddhaṁ rāmarāvaṇayōriva |
ēvaṁ bruvantō dadr̥śustadyuddhaṁ rāmarāvaṇam || 24 ||

tataḥ kruddhō mahābāhū raghūṇāṁ kīrtivardhanaḥ |
sandhāya dhanuṣā rāmaḥ kṣuramāśīviṣōpamam || 25 ||

rāvaṇasya śirōcchindacchrīmajjvalitakuṇḍalam |
tacchiraḥ patitaṁ bhūmau dr̥ṣṭaṁ lōkaistribhistadā || 26 ||

tasyaiva sadr̥śaṁ cānyadrāvaṇasyōtthitaṁ śiraḥ |
tatkṣipraṁ kṣiprahastēna rāmēṇa kṣiprakāriṇā || 27 ||

dvitīyaṁ rāvaṇaśiraśchinnaṁ samyati sāyakaiḥ |
chinnamātraṁ tu tacchīrṣaṁ punaranyatsma dr̥śyatē || 28 ||

tadapyaśanisaṅkāśaiśchinnaṁ rāmēṇa sāyakaiḥ |
ēvamēkaśataṁ chinnaṁ śirasāṁ tulyavarcasām || 29 ||

na caiva rāvaṇasyāntō dr̥śyatē jīvitakṣayē |
tataḥ sarvāstravidvīraḥ kausalyānandavardhanaḥ || 30 ||

mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ |
mārīcō nihatō yaistu kharō yaistu sadūṣaṇaḥ || 31 ||

krauñcāvanē virādhastu kabandhō daṇḍakāvanē |
yaiḥ sālā girayō bhagnā vālī ca kṣubhitō:’mbudhiḥ || 32 ||

ta imē sāyakāḥ sarvē yuddhē prātyayikā mama |
kiṁnu tatkāraṇaṁ yēna rāvaṇē mandatējasaḥ || 33 ||

iti cintāparaścāsīdapramattaśca samyugē |
vavarṣa śaravarṣāṇi rāghavō rāvaṇōrasi || 34 ||

rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ |
gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē || 35 ||

tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
antarikṣē ca bhūmau ca punaśca girimūrdhani || 36 ||

dēvadānavayakṣāṇāṁ piśācōragarakṣasām |
paśyatāṁ tanmahadyuddhaṁ sarvarātramavartata || 37 ||

naiva rātraṁ na divasaṁ na muhūrtaṁ na ca kṣaṇam |
rāmarāvaṇayōryuddhaṁ virāmamupagacchati || 38 ||

daśarathasutarākṣasēndrayōḥ
jayamanavēkṣya raṇē sa rāghavasya |
suravararathasārathirmahān
raṇagatamēnamuvāca vākyamāśu || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||

yuddhakāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed