Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaikaśataśiraśchēdanam ||
tau tadā yudhyamānau tu samarē rāmarāvaṇau |
dadr̥śuḥ sarvabhūtāni vismitēnāntarātmanā || 1 ||
ardayantau tu samarē tayōstau syandanōttamau |
parasparamabhikruddhau parasparamabhidrutau || 2 ||
parasparavadhē yuktau ghōrarūpau babhūvatuḥ |
maṇḍalāni ca vīthīśca gatapratyāgatāni ca || 3 ||
darśayantau bahuvidhāṁ sūtasārathyajāṁ gatim |
ardayanrāvaṇaṁ rāmō rāghavaṁ cāpi rāvaṇaḥ || 4 ||
gativēgaṁ samāpannau pravartananivartanē |
kṣipatōḥ śarajālāni tayōstau syandanōttamau || 5 ||
cēratuḥ samyugamahīṁ sāsārau jaladau yathā |
darśayitvā tathā tau tu gatiṁ bahuvidhāṁ raṇē || 6 ||
parasparasyābhimukhau punarēvāvatasthatuḥ |
dhuraṁ dhurēṇa rathayōrvaktraṁ vaktrēṇa vājinām || 7 ||
patākāśca patākābhiḥ samēyuḥ sthitayōstadā |
rāvaṇasya tatō rāmō dhanurmuktaiḥ śitaiḥ śaraiḥ || 8 ||
caturbhiścaturō dīptairhayānpratyapasarpayat |
sa krōdhavaśamāpannō hayānāmapasarpaṇē || 9 ||
mumōca niśitānbāṇānrāghavāya niśācaraḥ |
sō:’tividdhō balavatā daśagrīvēṇa rāghavaḥ || 10 ||
jagāma na vikāraṁ ca na cāpi vyathitō:’bhavat |
cikṣēpa ca punarbāṇānvajrapātasamasvanān || 11 ||
sārathiṁ vajrahastasya samuddiśya niśācaraḥ |
mātalēstu mahāvēgāḥ śarīrē patitāḥ śarāḥ || 12 ||
na sūkṣmamapi sammōhaṁ vyathāṁ vā pradaduryudhi |
tayā dharṣaṇayā kruddhō mātalērna tathā:’:’tmanaḥ || 13 ||
cakāra śarajālēna rāghavō vimukhaṁ ripum |
viṁśataṁ triṁśataṁ ṣaṣṭiṁ śataśō:’tha sahasraśaḥ || 14 ||
mumōca rāghavō vīraḥ sāyakān syandanē ripōḥ |
rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ || 15 ||
gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē |
tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam || 16 ||
gadānāṁ musalānāṁ ca parighāṇāṁ ca niḥsvanaiḥ |
śarāṇāṁ puṅkhapātaiśca kṣubhitāḥ sapta sāgarāḥ || 17 ||
kṣubdhānāṁ sāgarāṇāṁ ca pātālatalavāsinaḥ |
vyathitāḥ pannagāḥ sarvē dānavāśca sahasraśaḥ || 18 ||
cakampē mēdinī kr̥tsnā saśailavanakānanā |
bhāskarō niṣprabhaścāsīnna vavau cāpi mārutaḥ || 19 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
cintāmāpēdirē sarvē sakinnaramahōragāḥ || 20 ||
svasti gōbrāhmaṇēbhyastu lōkāstiṣṭhantu śāśvatāḥ |
jayatāṁ rāghavaḥ saṅkhyē rāvaṇaṁ rākṣasēśvaram || 21 ||
ēvaṁ japantō:’paśyaṁstē dēvāḥ sarṣigaṇāstadā |
rāmarāvaṇayōryuddhaṁ sughōraṁ rōmaharṣaṇam || 22 ||
gandharvāpsarasāṁ saṅghā dr̥ṣṭvā yuddhamanūpamam |
gaganaṁ gaganākāraṁ sāgaraḥ sāgarōpamaḥ || 23 ||
rāmarāvaṇayōryuddhaṁ rāmarāvaṇayōriva |
ēvaṁ bruvantō dadr̥śustadyuddhaṁ rāmarāvaṇam || 24 ||
tataḥ kruddhō mahābāhū raghūṇāṁ kīrtivardhanaḥ |
sandhāya dhanuṣā rāmaḥ kṣuramāśīviṣōpamam || 25 ||
rāvaṇasya śirōcchindacchrīmajjvalitakuṇḍalam |
tacchiraḥ patitaṁ bhūmau dr̥ṣṭaṁ lōkaistribhistadā || 26 ||
tasyaiva sadr̥śaṁ cānyadrāvaṇasyōtthitaṁ śiraḥ |
tatkṣipraṁ kṣiprahastēna rāmēṇa kṣiprakāriṇā || 27 ||
dvitīyaṁ rāvaṇaśiraśchinnaṁ samyati sāyakaiḥ |
chinnamātraṁ tu tacchīrṣaṁ punaranyatsma dr̥śyatē || 28 ||
tadapyaśanisaṅkāśaiśchinnaṁ rāmēṇa sāyakaiḥ |
ēvamēkaśataṁ chinnaṁ śirasāṁ tulyavarcasām || 29 ||
na caiva rāvaṇasyāntō dr̥śyatē jīvitakṣayē |
tataḥ sarvāstravidvīraḥ kausalyānandavardhanaḥ || 30 ||
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ |
mārīcō nihatō yaistu kharō yaistu sadūṣaṇaḥ || 31 ||
krauñcāvanē virādhastu kabandhō daṇḍakāvanē |
yaiḥ sālā girayō bhagnā vālī ca kṣubhitō:’mbudhiḥ || 32 ||
ta imē sāyakāḥ sarvē yuddhē prātyayikā mama |
kiṁnu tatkāraṇaṁ yēna rāvaṇē mandatējasaḥ || 33 ||
iti cintāparaścāsīdapramattaśca samyugē |
vavarṣa śaravarṣāṇi rāghavō rāvaṇōrasi || 34 ||
rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ |
gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē || 35 ||
tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
antarikṣē ca bhūmau ca punaśca girimūrdhani || 36 ||
dēvadānavayakṣāṇāṁ piśācōragarakṣasām |
paśyatāṁ tanmahadyuddhaṁ sarvarātramavartata || 37 ||
naiva rātraṁ na divasaṁ na muhūrtaṁ na ca kṣaṇam |
rāmarāvaṇayōryuddhaṁ virāmamupagacchati || 38 ||
daśarathasutarākṣasēndrayōḥ
jayamanavēkṣya raṇē sa rāghavasya |
suravararathasārathirmahān
raṇagatamēnamuvāca vākyamāśu || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||
yuddhakāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.