Yuddha Kanda Sarga 111 – yuddhakāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111)


|| paulastyavadhaḥ ||

atha saṁsmārayāmāsa rāghavaṁ mātalistadā |
ajānanniva kiṁ vīra tvamēnamanuvartasē || 1 ||

visr̥jāsmai vadhāya tvamastraṁ paitāmahaṁ prabhō |
vināśakālaḥ kathitō yaḥ suraiḥ sō:’dya vartatē || 2 ||

tataḥ saṁsmāritō rāmastēna vākyēna mātalēḥ |
jagrāha saśaraṁ dīptaṁ niḥśvasantamivōragam || 3 ||

yamasmai prathamaṁ prādādagastyō bhagavānr̥ṣiḥ |
brahmadattaṁ mahābāṇamamōghaṁ yudhi vīryavān || 4 ||

brahmaṇā nirmitaṁ pūrvamindrārthamamitaujasā |
dattaṁ surapatēḥ pūrvaṁ trilōkajayakāṅkṣiṇaḥ || 5 ||

yasya vājēṣu pavanaḥ phalē pāvakabhāskarau |
śarīramākāśamayaṁ gauravē mērumandarau || 6 ||

jājvalyamānaṁ vapuṣā supuṅkhaṁ hēmabhūṣitam |
tējasā sarvabhūtānāṁ kr̥taṁ bhāskaravarcasam || 7 ||

sadhūmamiva kālāgniṁ dīptamāśīviṣaṁ yathā |
paranāgāśvavr̥ndānāṁ bhēdanaṁ kṣiprakāriṇam || 8 ||

dvārāṇāṁ parighāṇāṁ ca girīṇāmapi bhēdanam |
nānārudhirasiktāṅgaṁ mēdōdigdhaṁ sudāruṇam || 9 ||

vajrasāraṁ mahānādaṁ nānāsamitidāraṇam |
sarvavitrāsanaṁ bhīmaṁ śvasantamiva pannagam || 10 ||

kaṅkagr̥dhrabalānāṁ ca gōmāyugaṇarakṣasām |
nityaṁ bhakṣyapradaṁ yuddhē yamarūpaṁ bhayāvaham || 11 ||

nandanaṁ vānarēndrāṇāṁ rakṣasāmavasādanam |
vājitaṁ vividhairvājaiścārucitrairgarutmataḥ || 12 ||

tamuttamēṣuṁ lōkānāmikṣvākubhayanāśanam |
dviṣatāṁ kīrtiharaṇaṁ praharṣakaramātmanaḥ || 13 ||

abhimantrya tatō rāmastaṁ mahēṣuṁ mahābalaḥ |
vēdaprōktēna vidhinā sandadhē kārmukē balī || 14 ||

tasminsandhīyamānē tu rāghavēṇa śarōttamē |
sarvabhūtāni vitrēsuścacāla ca vasundharā || 15 ||

sa rāvaṇāya saṅkruddhō bhr̥śamāyamya kārmukam |
cikṣēpa paramāyattastaṁ śaraṁ marmaghātinam || 16 ||

sa vajra iva durdharṣō vajribāhuvisarjitaḥ |
kr̥tānta iva cāvāryō nyapatadrāvaṇōrasi || 17 ||

sa visr̥ṣṭō mahāvēgaḥ śarīrāntakaraḥ śaraḥ |
bibhēda hr̥dayaṁ tasya rāvaṇasya durātmanaḥ || 18 ||

rudhirāktaḥ sa vēgēna jīvitāntakaraḥ śaraḥ |
rāvaṇasya haranprāṇānvivēśa dharaṇītalam || 19 ||

sa śarō rāvaṇaṁ hatvā rudhirārdrīkr̥tacchaviḥ |
kr̥takarmā nibhr̥tavatsvatūṇīṁ punarāgamat || 20 ||

tasya hastāddhatasyāśu kārmukaṁ tatsasāyakam |
nipapāta saha prāṇairbhraśyamānasya jīvitāt || 21 ||

gatāsurbhīmavēgastu nairr̥tēndrō mahādyutiḥ |
papāta syandanādbhūmau vr̥trō vajrahatō yathā || 22 ||

taṁ dr̥ṣṭvā patitaṁ bhūmau hataśēṣā niśācarāḥ |
hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ || 23 ||

nardantaścābhipētustānvānarā drumayōdhinaḥ |
daśagrīvavadhaṁ dr̥ṣṭvā vijayaṁ rāghavasya ca || 24 ||

arditā vānarairhr̥ṣṭairlaṅkāmabhyapatanbhayāt |
gatāśrayatvātkaruṇairbāṣpaprasravaṇairmukhaiḥ || 25 ||

tatō vinēduḥ saṁhr̥ṣṭā vānarā jitakāśinaḥ |
vadantō rāghavajayaṁ rāvaṇasya ca tadvadham || 26 ||

athāntarikṣē vyanadatsaumyastridaśadundubhiḥ |
divyagandhavahastatra mārutaḥ sasukhō vavau || 27 ||

nipapātāntarikṣācca puṣpavr̥ṣṭistadā bhuvi |
kirantī rāghavarathaṁ duravāpā manōramā || 28 ||

rāghavastavasamyuktā gaganē:’pi ca śuśruvē |
sādhu sādhviti vāgagryā daivatānāṁ mahātmanām || 29 ||

āvivēśa mahāharṣō dēvānāṁ cāraṇaiḥ saha |
rāvaṇē nihatē raudrē sarvalōkabhayaṅkarē || 30 ||

tataḥ sakāmaṁ sugrīvamaṅgadaṁ ca mahābalam |
cakāra rāghavaḥ prītō hatvā rākṣasapuṅgavam || 31 ||

tataḥ prajagmuḥ praśamaṁ marudgaṇā
diśaḥ prasēdurvimalaṁ nabhō:’bhavat |
mahī cakampē na hi mārutō vavau
sthiraprabhaścāpyabhavaddivākaraḥ || 32 ||

tatastu sugrīvavibhīṣaṇādayaḥ
suhr̥dviśēṣāḥ sahalakṣmaṇāstadā |
samētya hr̥ṣṭā vijayēna rāghavaṁ
raṇē:’bhirāmaṁ vidhinā hyapūjayan || 33 ||

sa tu nihataripuḥ sthirapratijñaḥ
svajanabalābhivr̥tō raṇē rarāja |
raghukulanr̥panandanō mahaujā-
-stridaśagaṇairabhisaṁvr̥tō yathēndraḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkādaśōttaraśatatamaḥ sargaḥ || 111 ||

yuddhakāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed