Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇavilāpaḥ ||
bhrātaraṁ nihataṁ dr̥ṣṭvā śayānaṁ rāmanirjitam |
śōkavēgaparītātmā vilalāpa vibhīṣaṇaḥ || 1 ||
vīra vikrāntavikhyāta vinīta nayakōvida |
mahārhaśayanōpēta kiṁ śēṣē:’dya hatō bhuvi || 2 ||
vikṣipya dīrghau niścēṣṭau bhujāvaṅgadabhūṣitau |
mukuṭēnāpavr̥ttēna bhāskarākāravarcasā || 3 ||
tadidaṁ vīra samprāptaṁ mayā pūrvaṁ samīritam |
kāmamōhaparītasya yattē na rucitaṁ vacaḥ || 4 ||
yanna darpātprahastō vā nēndrajinnāparē janāḥ |
na kumbhakarṇō:’tirathō nātikāyō narāntakaḥ || 5 ||
na svayaṁ tvamamanyēthāstasyōdarkō:’yamāgataḥ |
gataḥ sētuḥ sunītānāṁ gatō dharmasya vigrahaḥ || 6 ||
gataḥ sattvasya saṅkṣēpaḥ prastāvānāṁ gatirgatā |
ādityaḥ patitō bhūmau magnastamasi candramāḥ || 7 ||
citrabhānuḥ praśāntārcirvyavasāyō nirudyamaḥ |
asminnipatitē bhūmau vīrē śastrabhr̥tāṁ varē || 8 ||
kiṁ śēṣamiva lōkasya hatavīrasya sāmpratam |
raṇē rākṣasaśārdūlē prasupta iva pāṁsuṣu || 9 ||
dhr̥tipravālaḥ prasahāgryapuṣpaḥ
tapōbalaḥ śauryanibaddhamūlaḥ |
raṇē mahānrākṣasarājavr̥kṣaḥ
saṁmarditō rāghavamārutēna || 10 ||
tējōviṣāṇaḥ kulavaṁśavaṁśaḥ
kōpaprasādāparagātrahastaḥ |
ikṣvākusiṁhāvagr̥hītadēhaḥ
suptaḥ kṣitau rāvaṇagandhahastī || 11 ||
parākramōtsāhavijr̥mbhitārciḥ
niśvāsadhūmaḥ svabalapratāpaḥ |
pratāpavānsamyati rākṣasāgniḥ
nirvāpitō rāmapayōdharēṇa || 12 ||
siṁharkṣalāṅgūlakakudviṣāṇaḥ
parābhijidgandhanagandhahastī |
rakṣōvr̥ṣaścāpalakarṇacakṣuḥ
kṣitīśvaravyāghrahatō:’vasannaḥ || 13 ||
vadantaṁ hētumadvākyaṁ parimr̥ṣṭārthaniścayam |
rāmaḥ śōkasamāviṣṭamityuvāca vibhīṣaṇam || 14 ||
nāyaṁ vinaṣṭō niścēṣṭaḥ samarē caṇḍavikramaḥ |
atyunnatamahōtsāhaḥ patitō:’yamaśaṅkitaḥ || 15 ||
naivaṁ vinaṣṭāḥ śōcyantē kṣatradharmamavasthitāḥ |
vr̥ddhimāśaṁsamānā yē nipatanti raṇājirē || 16 ||
yēna sēndrāstrayō lōkāstrāsitā yudhi dhīmatā |
tasminkālasamāyuktē na kālaḥ pariśōcitum || 17 ||
naikāntavijayō yuddhē bhūtapūrvaḥ kadācana |
parairvā hanyatē vīraḥ parānvā hanti samyugē || 18 ||
iyaṁ hi pūrvaiḥ sandiṣṭā gatiḥ kṣatriyasammatā |
kṣatriyō nihataḥ saṅkhyē na śōcya iti niścayaḥ || 19 ||
tadēvaṁ niścayaṁ dr̥ṣṭvā tattvamāsthāya vijvaraḥ |
yadihānantaraṁ kāryaṁ kalpyaṁ tadanucintaya || 20 ||
tamuktavākyaṁ vikrāntaṁ rājaputraṁ vibhīṣaṇaḥ |
uvāca śōkasantaptō bhrāturhitamanantaram || 21 ||
yō:’yaṁ vimardēṣu na bhagnapūrvaḥ
suraiḥ samētaiḥ saha vāsavēna |
bhavantamāsādya raṇē vibhagnō
vēlāmivāsādya yathā samudraḥ || 22 ||
anēna dattāni supūjitāni
bhuktāśca bhōgā nibhr̥tāśca bhr̥tyāḥ |
dhanāni mitrēṣu samarpitāni
vairāṇyamitrēṣu ca yāpitāni || 23 ||
ēṣō hitāgnaśca mahātapāśca
vēdāntagaḥ karmasu cāgryavīryaḥ |
ētasya yatprētagatasya kr̥tyaṁ
tatkartumicchāmi tava prasādāt || 24 ||
sa tasya vākyaiḥ karuṇairmahātmā
sambōdhitaḥ sādhu vibhīṣaṇēna |
ājñāpayāmāsa narēndrasūnuḥ
svargīyamādhānamadīnasattvaḥ || 25 ||
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam |
kriyatāmasya saṁskārō mamāpyēṣa yathā tava || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||
yuddhakāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.