Yuddha Kanda Sarga 112 – yuddhakāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112)


|| vibhīṣaṇavilāpaḥ ||

bhrātaraṁ nihataṁ dr̥ṣṭvā śayānaṁ rāmanirjitam |
śōkavēgaparītātmā vilalāpa vibhīṣaṇaḥ || 1 ||

vīra vikrāntavikhyāta vinīta nayakōvida |
mahārhaśayanōpēta kiṁ śēṣē:’dya hatō bhuvi || 2 ||

vikṣipya dīrghau niścēṣṭau bhujāvaṅgadabhūṣitau |
mukuṭēnāpavr̥ttēna bhāskarākāravarcasā || 3 ||

tadidaṁ vīra samprāptaṁ mayā pūrvaṁ samīritam |
kāmamōhaparītasya yattē na rucitaṁ vacaḥ || 4 ||

yanna darpātprahastō vā nēndrajinnāparē janāḥ |
na kumbhakarṇō:’tirathō nātikāyō narāntakaḥ || 5 ||

na svayaṁ tvamamanyēthāstasyōdarkō:’yamāgataḥ |
gataḥ sētuḥ sunītānāṁ gatō dharmasya vigrahaḥ || 6 ||

gataḥ sattvasya saṅkṣēpaḥ prastāvānāṁ gatirgatā |
ādityaḥ patitō bhūmau magnastamasi candramāḥ || 7 ||

citrabhānuḥ praśāntārcirvyavasāyō nirudyamaḥ |
asminnipatitē bhūmau vīrē śastrabhr̥tāṁ varē || 8 ||

kiṁ śēṣamiva lōkasya hatavīrasya sāmpratam |
raṇē rākṣasaśārdūlē prasupta iva pāṁsuṣu || 9 ||

dhr̥tipravālaḥ prasahāgryapuṣpaḥ
tapōbalaḥ śauryanibaddhamūlaḥ |
raṇē mahānrākṣasarājavr̥kṣaḥ
saṁmarditō rāghavamārutēna || 10 ||

tējōviṣāṇaḥ kulavaṁśavaṁśaḥ
kōpaprasādāparagātrahastaḥ |
ikṣvākusiṁhāvagr̥hītadēhaḥ
suptaḥ kṣitau rāvaṇagandhahastī || 11 ||

parākramōtsāhavijr̥mbhitārciḥ
niśvāsadhūmaḥ svabalapratāpaḥ |
pratāpavānsamyati rākṣasāgniḥ
nirvāpitō rāmapayōdharēṇa || 12 ||

siṁharkṣalāṅgūlakakudviṣāṇaḥ
parābhijidgandhanagandhahastī |
rakṣōvr̥ṣaścāpalakarṇacakṣuḥ
kṣitīśvaravyāghrahatō:’vasannaḥ || 13 ||

vadantaṁ hētumadvākyaṁ parimr̥ṣṭārthaniścayam |
rāmaḥ śōkasamāviṣṭamityuvāca vibhīṣaṇam || 14 ||

nāyaṁ vinaṣṭō niścēṣṭaḥ samarē caṇḍavikramaḥ |
atyunnatamahōtsāhaḥ patitō:’yamaśaṅkitaḥ || 15 ||

naivaṁ vinaṣṭāḥ śōcyantē kṣatradharmamavasthitāḥ |
vr̥ddhimāśaṁsamānā yē nipatanti raṇājirē || 16 ||

yēna sēndrāstrayō lōkāstrāsitā yudhi dhīmatā |
tasminkālasamāyuktē na kālaḥ pariśōcitum || 17 ||

naikāntavijayō yuddhē bhūtapūrvaḥ kadācana |
parairvā hanyatē vīraḥ parānvā hanti samyugē || 18 ||

iyaṁ hi pūrvaiḥ sandiṣṭā gatiḥ kṣatriyasammatā |
kṣatriyō nihataḥ saṅkhyē na śōcya iti niścayaḥ || 19 ||

tadēvaṁ niścayaṁ dr̥ṣṭvā tattvamāsthāya vijvaraḥ |
yadihānantaraṁ kāryaṁ kalpyaṁ tadanucintaya || 20 ||

tamuktavākyaṁ vikrāntaṁ rājaputraṁ vibhīṣaṇaḥ |
uvāca śōkasantaptō bhrāturhitamanantaram || 21 ||

yō:’yaṁ vimardēṣu na bhagnapūrvaḥ
suraiḥ samētaiḥ saha vāsavēna |
bhavantamāsādya raṇē vibhagnō
vēlāmivāsādya yathā samudraḥ || 22 ||

anēna dattāni supūjitāni
bhuktāśca bhōgā nibhr̥tāśca bhr̥tyāḥ |
dhanāni mitrēṣu samarpitāni
vairāṇyamitrēṣu ca yāpitāni || 23 ||

ēṣō hitāgnaśca mahātapāśca
vēdāntagaḥ karmasu cāgryavīryaḥ |
ētasya yatprētagatasya kr̥tyaṁ
tatkartumicchāmi tava prasādāt || 24 ||

sa tasya vākyaiḥ karuṇairmahātmā
sambōdhitaḥ sādhu vibhīṣaṇēna |
ājñāpayāmāsa narēndrasūnuḥ
svargīyamādhānamadīnasattvaḥ || 25 ||

maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam |
kriyatāmasya saṁskārō mamāpyēṣa yathā tava || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||

yuddhakāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed