Yuddha Kanda Sarga 113 – yuddhakāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113)


|| rāvaṇāntaḥpuraparidēvanam ||

rāvaṇaṁ nihataṁ śrutvā rāghavēṇa mahātmanā |
antaḥpurādviniṣpētū rākṣasyaḥ śōkakarśitāḥ || 1 ||

vāryamāṇāḥ subahuśō vēṣṭantyaḥ kṣitipāṁsuṣu |
vimuktakēśyō duḥkhārtā gāvō vatsahatā iva || 2 ||

uttarēṇa viniṣkramya dvārēṇa saha rākṣasaiḥ |
praviśyāyōdhanaṁ ghōraṁ vicinvantyō hataṁ patim || 3 ||

rājaputrētivādinyō hā nāthēti ca sarvaśaḥ |
paripētuḥ kabandhāṅkāṁ mahīṁ śōṇitakardamām || 4 ||

tā bāṣpaparipūrṇākṣyō bhartr̥śōkaparājitāḥ |
karēṇva iva nardantyō vinēdurhatayūthapāḥ || 5 ||

dadr̥śustaṁ mahāvīryaṁ mahākāyaṁ mahādyutim |
rāvaṇaṁ nihataṁ bhūmau nīlāñjanacayōpamam || 6 ||

tāḥ patiṁ sahasā dr̥ṣṭvā śayānaṁ raṇapāṁsuṣu |
nipētustasya gātrēṣu cchinnā vanalatā iva || 7 ||

bahumānātpariṣvajya kācidēnaṁ rurōda ha |
caraṇau kācidāliṅgya kācitkaṇṭhē:’valambya ca || 8 ||

uddhr̥tya ca bhujau kācidbhūmau sma parivartatē |
hatasya vadanaṁ dr̥ṣṭvā kācinmōhamupāgamat || 9 ||

kācidaṅkē śiraḥ kr̥tvā rurōda mukhamīkṣatī |
snāpayantī mukhaṁ bāṣpaistuṣārairiva paṅkajam || 10 ||

ēvamārtāḥ patiṁ dr̥ṣṭvā rāvaṇaṁ nihataṁ bhuvi |
cukruśurbahudhā śōkādbhūyastāḥ paryadēvayan || 11 ||

yēna vitrāsitaḥ śakrō yēna vitrāsitō yamaḥ |
yēna vaiśravaṇō rājā puṣpakēṇa viyōjitaḥ || 12 ||

gandharvāṇāmr̥ṣīṇāṁ ca surāṇāṁ ca mahātmanām |
bhayaṁ yēna mahaddattaṁ sō:’yaṁ śētē raṇē hataḥ || 13 ||

asurēbhyaḥ surēbhyō vā pannagēbhyō:’pi vā tathā |
na bhayaṁ yō vijānāti tasyēdaṁ mānuṣādbhayam || 14 ||

avadhyō dēvatānāṁ yastathā dānavarakṣasām |
hataḥ sō:’yaṁ raṇē śētē mānuṣēṇa padātinā || 15 ||

yō na śakyaḥ surairhantuṁ na yakṣairnāsuraistathā |
sō:’yaṁ kaścidivāsattvō mr̥tyuṁ martyēna lambhitaḥ || 16 ||

ēvaṁ vadantyō bahudhā rurudustasya tāḥ striyaḥ |
bhūya ēva ca duḥkhārtā vilēpuśca punaḥpunaḥ || 17 ||

aśr̥ṇvatā ca suhr̥dāṁ satataṁ hitavādinām |
maraṇāyāhr̥tā sītā ghātitāśca niśācarāḥ || 18 ||

ētāḥ samamidānīṁ tē vayamātmā ca pātitāḥ |
bruvāṇō:’pi hitaṁ vākyamiṣṭō bhrātā vibhīṣaṇaḥ || 19 ||

dhr̥ṣṭaṁ paruṣitō mōhāttvayā:’:’tmavadhakāṅkṣiṇā |
yadi niryātitā tē syātsītā rāmāya maithilī || 20 ||

na naḥ syādvyasanaṁ ghōramidaṁ mūlaharaṁ mahat |
vr̥ttakāmō bhavēdbhrātā rāmō mitrakulaṁ bhavēt || 21 ||

vayaṁ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ |
tvayā punarnr̥śaṁsēna sītāṁ saṁrundhatā balāt || 22 ||

rākṣasā vayamātmā ca trayaṁ tulyaṁ nipātitam |
na kāmakāraḥ kāmaṁ vā tava rākṣasapuṅgava || 23 ||

daivaṁ cēṣṭayatē sarvaṁ hataṁ daivēna hanyatē |
vānarāṇāṁ vināśō:’yaṁ rakṣasāṁ ca mahāhavē || 24 ||

tava caiva mahābāhō daivayōgādupāgataḥ |
naivārthēna na kāmēna vikramēṇa na cājñayā || 25 ||

śakyā daivagatirlōkē nivartayitumudyatā |
vilēpurēvaṁ dīnāstā rākṣasādhipayōṣitaḥ |
kurarya iva duḥkhārtā bāṣpaparyākulēkṣaṇāḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōdaśōttaraśatatamaḥ sargaḥ || 113 ||

yuddhakāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed