Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mandōdarīvilāpaḥ ||
tāsāṁ vilapamānānāṁ tathā rākṣasayōṣitām |
jyēṣṭhā patnī priyā dīnā bhartāraṁ samudaikṣata || 1 ||
daśagrīvaṁ hataṁ dr̥ṣṭvā rāmēṇācintyakarmaṇā |
patiṁ mandōdarī tatra kr̥paṇā paryadēvayat || 2 ||
nanu nāma mahābhāga tava vaiśravaṇānuja |
kruddhasya pramukhē sthātuṁ trasyatyapi purandaraḥ || 3 ||
r̥ṣayaśca mahīdēvā gandharvāśca yaśasvinaḥ |
nanu nāma tavōdvēgāccāraṇāśca diśō gatāḥ || 4 ||
sa tvaṁ mānuṣamātrēṇa rāmēṇa yudhi nirjitaḥ |
na vyapatrapasē rājankimidaṁ rākṣasarṣabha || 5 ||
kathaṁ trailōkyamākramya śriyā vīryēṇa cānvitam |
aviṣahyaṁ jaghāna tvāṁ mānuṣō vanagōcaraḥ || 6 ||
mānuṣāṇāmaviṣayē carataḥ kāmarūpiṇaḥ |
vināśastava rāmēṇa samyugē nōpapadyatē || 7 ||
na caitatkarma rāmasya śraddadhāmi camūmukhē |
sarvataḥ samupētasya tava tēnābhimarśanam || 8 ||
yadaiva ca janasthānē rākṣasairbahubhirvr̥taḥ |
kharastava hatō bhrātā tadaivāsau na mānuṣaḥ || 9 ||
yadaiva nagarīṁ laṅkāṁ duṣpravēśāṁ surairapi |
praviṣṭō hanumānvīryāttadaiva vyathitā vayam || 10 ||
yadaiva vānarairghōrairbaddhaḥ sēturmahārṇavē |
tadaiva hr̥dayēnāhaṁ śaṅkē rāmamamānuṣam || 11 ||
athavā rāmarūpēṇa kr̥tāntaḥ svayamāgataḥ |
māyāṁ tava vināśāya vidhāyāpratitarkitām || 12 ||
athavā vāsavēna tvaṁ dharṣitō:’si mahābala |
vāsavasya kutaḥ śaktistvāṁ draṣṭumapi samyugē || 13 ||
vyaktamēṣa mahāyōgī paramātmā sanātanaḥ |
anādimadhyanidhanō mahataḥ paramō mahān || 14 ||
tamasaḥ paramō dhātā śaṅkhacakragadādharaḥ |
śrīvatsavakṣā nityaśrīrajayyaḥ śāśvatō dhruvaḥ || 15 ||
mānuṣaṁ vapurāsthāya viṣṇuḥ satyaparākramaḥ |
sarvaiḥ parivr̥tō dēvairvānaratvamupāgataiḥ || 16 ||
sarvalōkēśvaraḥ sākṣāllōkānāṁ hitakāmyayā |
sarākṣasaparīvāraṁ hatavāṁstvāṁ mahādyutiḥ || 17 ||
indriyāṇi purā jitvā jitaṁ tribhuvanaṁ tvayā |
smaradbhiriva tadvairamindriyairēva nirjitaḥ || 18 ||
kriyatāmavirōdhaśca rāghavēṇēti yanmayā |
ucyamānō na gr̥hṇāsi tasyēyaṁ vyuṣṭirāgatā || 19 ||
akasmāccābhikāmō:’si sītāṁ rākṣasapuṅgava |
aiśvaryasya vināśāya dēhasya svajanasya ca || 20 ||
arundhatyā viśiṣṭāṁ tāṁ rōhiṇyāścāpi durmatē |
sītāṁ dharṣayatā mānyāṁ tvayā hyasadr̥śaṁ kr̥tam || 21 ||
vasudhāyāśca vasudhāṁ śriyaḥ śrīṁ bhartr̥vatsalām |
sītāṁ sarvānavadyāṅgīmaraṇyē vijanē śubhām || 22 ||
ānayitvā tu tāṁ dīnāṁ chadmanā:’:’tmasvadūṣaṇa |
aprāpya caiva taṁ kāmaṁ maithilīsaṅgamē kr̥tam || 23 ||
pativratāyāstapasā nūnaṁ dagdhō:’si mē prabhō |
tadaiva yanna dagdhastvaṁ dharṣayaṁstanumadhyamām || 24 ||
dēvā bibhyati tē sarvē sēndrāḥ sāgnipurōgamāḥ |
avaśyamēva labhatē phalaṁ pāpasya karmaṇaḥ || 25 ||
ghōraṁ paryāgatē kālē kartā nāstyatra saṁśayaḥ |
śubhakr̥cchubhamāpnōti pāpakr̥tpāpamaśnutē || 26 ||
vibhīṣaṇaḥ sukhaṁ prāptastvaṁ prāptaḥ pāpamīdr̥śam |
santyanyāḥ pramadāstubhyaṁ rūpēṇābhyadhikāstataḥ || 27 ||
anaṅgavaśamāpannastvaṁ tu mōhānna budhyasē |
na kulēna na rūpēṇa na dākṣiṇyēna maithilī || 28 ||
mayā:’dhikā vā tulyā vā tvaṁ tu mōhānna budhyasē |
sarvathā sarvabhūtānāṁ nāsti mr̥tyuralakṣaṇaḥ || 29 ||
tava tāvadayaṁ mr̥tyurmaithilīkr̥talakṣaṇaḥ |
sītānimittajō mr̥tyustvayā dūrādupāhr̥taḥ || 30 ||
maithilī saha rāmēṇa viśōkā vihariṣyati |
alpapuṇyā tvahaṁ ghōrē patitā śōkasāgarē || 31 ||
kailāsē mandarē mērau tathā caitrarathē vanē |
dēvōdyānēṣu sarvēṣu vihr̥tya sahitā tvayā || 32 ||
vimānēnānurūpēṇa yā yāmyatulayā śriyā |
paśyantī vividhāndēśāṁstāṁstāṁścitrasragambarā || 33 ||
bhraṁśitā kāmabhōgēbhyaḥ sā:’smi vīra vadhāttava |
saivānyēvāsmi saṁvr̥ttā dhigrājñāṁ cañcalāḥ śriyaḥ || 34 ||
hā rājansukumāraṁ tē subhru sutvaksamunnasam |
kāntiśrīdyutibhistulyamindupadmadivākaraiḥ || 35 ||
kirīṭakūṭōjjvalitaṁ tāmrāsyaṁ dīptakuṇḍalam |
madavyākulalōlākṣaṁ bhūtvā yatpānabhūmiṣu || 36 ||
vividhasragdharaṁ cāru valgusmitakathaṁ śubham |
tadēvādya tavēdaṁ hi vaktraṁ na bhrājatē prabhō || 37 ||
rāmasāyakanirbhinnaṁ siktaṁ rudhiravisravaiḥ |
viśīrṇamēdōmastiṣkaṁ rūkṣaṁ syandanarēṇubhiḥ || 38 ||
hā paścimā mē samprāptā daśā vaidhavyakāriṇī |
yā mayā:’:’sīnna sambuddhā kadācidapi mandayā || 39 ||
pitā dānavarājō mē bhartā mē rākṣasēśvaraḥ |
putrō mē śaktanirjētā ityēvaṁ garvitā bhr̥śam || 40 ||
dr̥ptārimardanāḥ śūrāḥ prakhyātabalapauruṣāḥ |
akutaścidbhayā nāthā mamētyāsīnmatirdr̥ḍhā || 41 ||
tēṣāmēvaṁ-prabhāvānāṁ yuṣmākaṁ rākṣasarṣabha |
kathaṁ bhayamasambuddhaṁ mānuṣādidamāgatam || 42 ||
snigdhēndranīlanīlaṁ tu prāṁśuśailōpamaṁ mahat |
kēyūrāṅgadavaiḍūryamuktādāmasragujjvalam || 43 ||
kāntaṁ vihārēṣvadhikaṁ dīptaṁ saṅgrāmabhūmiṣu |
bhātyābharaṇabhābhiryadvidyudbhiriva tōyadaḥ || 44 ||
tadēvādya śarīraṁ tē tīkṣṇairnaikaiḥ śaraiścitam |
punardurlabhasaṁsparśaṁ pariṣvaktuṁ na śakyatē || 45 ||
śvāvidhaḥ śalalairyadvadbāṇairlagnairnirantaram |
svarpitairmarmasu bhr̥śaṁ sañchinnasnāyubandhanam || 46 ||
kṣitau nipatitaṁ rājan śyāvaṁ rudhirasacchavi |
vajraprahārābhihatō vikīrṇa iva parvataḥ || 47 ||
hā svapnaḥ satyamēvēdaṁ tvaṁ rāmēṇa kathaṁ hataḥ |
tvaṁ mr̥tyōrapi mr̥tyuḥ syāḥ kathaṁ mr̥tyuvaśaṁ gataḥ || 48 ||
trailōkyavasubhōktāraṁ trailōkyōdvēgadaṁ mahat |
jētāraṁ lōkapālānāṁ kṣēptāraṁ śaṅkarasya ca || 49 ||
dr̥ptānāṁ nigr̥hītāramāviṣkr̥taparākramam |
lōkakṣōbhayitāraṁ ca nādairbhūtavirāviṇam || 50 ||
ōjasā dr̥ptavākyānāṁ vaktāraṁ ripusannidhau |
svayūthabhr̥tyavargāṇāṁ gōptāraṁ bhīmakarmaṇām || 51 ||
hantāraṁ dānavēndrāṇāṁ yakṣāṇāṁ ca sahasraśaḥ |
nivātakavacānāṁ ca saṅgrahītāramīśvaram || 52 ||
naikayajñavilōptāraṁ trātāraṁ svajanasya ca |
dharmavyavasthābhēttāraṁ māyāsraṣṭāramāhavē || 53 ||
dēvāsuranr̥kanyānāmāhartāraṁ tatastataḥ |
śatrustrīśōkadātāraṁ nētāraṁ svajanasya ca || 54 ||
laṅkādvīpasya gōptāraṁ kartāraṁ bhīmakarmaṇām |
asmākaṁ kāmabhōgānāṁ dātāraṁ rathināṁ varam || 55 ||
ēvaṁ-prabhāvaṁ bhartāraṁ dr̥ṣṭvā rāmēṇa pātitam |
sthirā:’smi yā dēhamimaṁ dhārayāmi hatapriyā || 56 ||
śayanēṣu mahārhēṣu śayitvā rākṣasēśvara |
iha kasmāt prasuptō:’si dharaṇyāṁ rēṇupāṭalaḥ || 57 ||
yadā mē tanayaḥ śastō lakṣmaṇēnēndrajidyudhi |
tadāsmyabhihitā tīvramadya tvasminnipātitā || 58 ||
nāhaṁ bandhujanairhīnā hīnā nāthēna tu tvayā |
vihīnā kāmabhōgaiśca śōciṣyē śāśvatīḥ samāḥ || 59 ||
prapannō dīrghamadhvānaṁ rājannadyāsi durgamam |
naya māmapi duḥkhārtāṁ na jīviṣyē tvayā vinā || 60 ||
kasmāttvaṁ māṁ vihāyēha kr̥paṇāṁ gantumicchasi |
dīnāṁ vilapitairmandāṁ kiṁ vā māṁ nābhibhāṣasē || 61 ||
dr̥ṣṭvā na khalvasi kruddhō māmihānavakuṇṭhitām |
nirgatāṁ nagaradvārātpadbhyāmēvāgatāṁ prabhō || 62 ||
paśyēṣṭadāra dārāṁstē bhraṣṭalajjāvakuṇṭhitān |
bahirniṣpatitānsarvānkathaṁ dr̥ṣṭvā na kupyasi || 63 ||
ayaṁ krīḍāsahāyastē nātha lālapyatē janaḥ |
na cainamāśvāsayasē kiṁ vā na bahumanyasē || 64 ||
yāstvayā vidhavā rājankr̥tā naikāḥ kulastriyaḥ |
pativratā dharmaparā guruśuśrūṣaṇē ratāḥ || 65 ||
tābhiḥ śōkābhitaptābhiḥ śaptaḥ paravaśaṁ gataḥ |
tvayā viprakr̥tābhiryattadā śaptaṁ tadāgatam || 66 ||
pravādaḥ satya ēvāyaṁ tvāṁ prati prāyaśō nr̥pa |
pativratānāṁ nākasmātpatantyaśrūṇi bhūtalē || 67 ||
kathaṁ ca nāma tē rājam̐llōkānākramya tējasā |
nārīcauryamidaṁ kṣudraṁ kr̥taṁ śauṇḍīryamāninā || 68 ||
apanīyāśramādrāmaṁ yanmr̥gacchadmanā tvayā |
ānītā rāmapatnī sā tattē kātaryalakṣaṇam || 69 ||
kātaryaṁ ca na tē yuddhē kadācitsaṁsmarāmyaham |
tattu bhāgyaviparyāsānnūnaṁ tē pakvalakṣaṇam || 70 ||
atītānāgatārthajñō vartamānavicakṣaṇaḥ |
maithilīmāhr̥tāṁ dr̥ṣṭvā dhyātvā niśvasya cāyatam || 71 ||
satyavāksa mahābhāgō dēvarō mē yadabravīt |
sō:’yaṁ rākṣasamukhyānāṁ vināśaḥ paryupasthitaḥ || 72 ||
kāmakrōdhasamutthēna vyasanēna prasaṅginā |
nirvr̥ttastvatkr̥tē:’narthaḥ sō:’yaṁ mūlaharō mahān || 73 ||
tvayā kr̥tamidaṁ sarvamanāthaṁ rakṣasāṁ kulam |
na hi tvaṁ śōcitavyō mē prakhyātabalapauruṣaḥ || 74 ||
strīsvabhāvāttu mē buddhiḥ kāruṇyē parivartatē |
sukr̥taṁ duṣkr̥taṁ ca tvaṁ gr̥hītvā svāṁ gatiṁ gataḥ || 75 ||
ātmānamanuśōcāmi tvadviyōgēna duḥkhitā |
suhr̥dāṁ hitakāmānāṁ na śrutaṁ vacanaṁ tvayā || 76 ||
bhrātr̥̄ṇāṁ cāpi kārtsnyēna hitamuktaṁ tvayā:’nagha |
hētvarthayuktaṁ vidhivacchrēyaskaramadāruṇam || 77 ||
vibhīṣaṇēnābhihitaṁ na kr̥taṁ hētumattvayā |
mārīcakumbhakarṇābhyāṁ vākyaṁ mama pitustadā || 78 ||
na śrutaṁ vīryamattēna tasyēdaṁ phalamīdr̥śam |
nīlajīmūtasaṅkāśa pītāmbara śubhāṅgada || 79 ||
svagātrāṇi vinikṣipya kiṁ śēṣē rudhirāplutaḥ |
prasupta iva śōkārtāṁ kiṁ māṁ na pratibhāṣasē || 80 ||
mahāvīryasya dakṣasya samyugēṣvapalāyinaḥ |
yātudhānasya dauhitra kiṁ ca māṁ nābhyudīkṣasē || 81 ||
uttiṣṭhōttiṣṭha kiṁ śēṣē prāptē paribhavē navē |
adya vai nirbhayā laṅkāṁ praviṣṭāḥ sūryaraśmayaḥ || 82 ||
yēna sūdayasē śatrūnsamarē sūryavarcasā |
vajrō vajradharasyēva sō:’yaṁ tē satatārcitaḥ || 83 ||
raṇē śatrupraharaṇō hēmajālapariṣkr̥taḥ |
parighō vyavakīrṇastē bāṇaiśchinnaḥ sahasradhā || 84 ||
priyāmivōpaguhya tvaṁ śēṣē samaramēdinīm |
apriyāmiva kasmācca māṁ nēcchasyabhibhāṣitum || 85 ||
dhigastu hr̥dayaṁ yasyā mamēdaṁ na sahasradhā |
tvayi pañcatvamāpannē phalatē śōkapīḍitam || 86 ||
ityēvaṁ vilapantyēva bāṣpavyākulalōcanā |
snēhāvaskannahr̥dayā dēvī mōhamupāgamat || 87 ||
kaśmalābhihatā sannā babhau sā rāvaṇōrasi |
sandhyā:’nuraktē jaladē dīptā vidyudivāsitē || 88 ||
tathāgatāṁ samutpatya sapatnyastā bhr̥śāturāḥ |
paryavasthāpayāmāsū rudantyō rudatīṁ bhr̥śam || 89 ||
na tē suviditā dēvi lōkānāṁ sthitiradhruvā |
daśāvibhāgaparyāyē rājñāṁ cañcalayā śriyā || 90 ||
ityēvamucyamānā sā saśabdaṁ prarurōda ha |
snāpayantī tvabhimukhau stanāvasrāmbuvisravaiḥ || 91 ||
ētasminnantarē rāmō vibhīṣaṇamuvāca ha |
saṁskāraḥ kriyatāṁ bhrātuḥ striyaścaitā nivartaya || 92 ||
taṁ praśritastatō rāmaṁ śrutavākyō vibhīṣaṇaḥ |
vimr̥śya buddhyā dharmajñō dharmārthasahitaṁ vacaḥ || 93 ||
rāmasyaivānuvr̥ttyarthamuttaraṁ pratyabhāṣata |
tyaktadharmavrataṁ krūraṁ nr̥śaṁsamanr̥taṁ tathā || 94 ||
nāhamarhō:’smi saṁskartuṁ paradārābhimarśinam |
bhrātr̥rūpō hi mē śatrurēṣa sarvāhitē rataḥ || 95 ||
rāvaṇō nārhatē pūjāṁ pūjyō:’pi gurugauravāt |
nr̥śaṁsa iti māṁ kāmaṁ vakṣyanti manujā bhuvi || 96 ||
śrutvā tasyāguṇānsarvē vakṣyanti sukr̥taṁ punaḥ |
tacchrutvā paramaprītō rāmō dharmabhr̥tāṁ varaḥ || 97 ||
vibhīṣaṇamuvācēdaṁ vākyajñō vākyakōvidam |
tavāpi mē priyaṁ kāryaṁ tvatprabhāvācca mē jitam || 98 ||
avaśyaṁ tu kṣamaṁ vācyō mayā tvaṁ rākṣasēśvaraḥ |
adharmānr̥tasamyuktaḥ kāmaṁ tvēṣa niśācaraḥ || 99 ||
tējasvī balavān śūrō samyugēṣu ca nityaśaḥ |
śatakratumukhairdēvaiḥ śrūyatē na parājitaḥ || 100 ||
mahātmā balasampannō rāvaṇō lōkarāvaṇaḥ |
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam || 101 ||
kriyatāmasya saṁskārō mamāpyēṣa yathā tava |
tvatsakāśāddaśagrīvaḥ saṁskāraṁ vidhipūrvakam || 102 ||
prāptumarhati dharmajña tvaṁ yaśōbhāgbhaviṣyasi |
rāghavasya vacaḥ śrutvā tvaramāṇō vibhīṣaṇaḥ || 103 ||
saṁskārēṇānurūpēṇa yōjayāmāsa rāvaṇam |
citāṁ candanakāṣṭhānāṁ padmakōśīrasaṁvr̥tām || 104 ||
brāhmyā saṁvēśayāñcakrū rāṅkavāstaraṇāvr̥tām |
vartatē vēdavihitō rājñō vai paścimaḥ kratuḥ || 105 ||
pracakrū rākṣasēndrasya pitr̥mēdhamanukramam |
vēdiṁ ca dakṣiṇaprācyāṁ yathāsthānaṁ ca pāvakam || 106 ||
pr̥ṣadājyēna sampūrṇaṁ sruvaṁ sarvē pracikṣipuḥ |
pādayōḥ śakaṭaṁ prādurantarūrvōrulūkhalam || 107 ||
dārupātrāṇi sarvāṇi araṇiṁ cōttarāraṇim |
dattvā tu musalaṁ cānyadyathāsthānaṁ vicakṣaṇāḥ || 108 ||
śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
tatra mēdhyaṁ paśuṁ hatvā rākṣasēndrasya rākṣasāḥ || 109 ||
paristaraṇikāṁ rājñō ghr̥tāktāṁ samavēśayan |
gandhairmālyairalaṅkr̥tya rāvaṇaṁ dīnamānasāḥ || 110 ||
vibhīṣaṇasahāyāstē vastraiśca vividhairapi |
lājaiścāvakiranti sma bāṣpapūrṇamukhāstadā || 111 ||
dadau ca pāvakaṁ tasya vidhiyuktaṁ vibhīṣaṇaḥ |
snātvā caivārdravastrēṇa tilāndūrvābhimiśritān || 112 ||
udakēna ca saṁmiśrānpradāya vidhipūrvakam |
pradāya cōdakaṁ tasmai mūrdhnā cainaṁ namasya ca || 113 ||
tāḥ striyō:’nunayāmāsa sāntvamuktvā punaḥpunaḥ |
gamyatāmiti tāḥ sarvā viviśurnagaraṁ tadā || 114 ||
praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ |
rāmapārśvamupāgamya tadā:’tiṣṭhadvinītavat || 115 ||
rāmō:’pi saha sainyēna sasugrīvaḥ salakṣmaṇaḥ |
harṣaṁ lēbhē ripuṁ hatvā yathā vr̥traṁ śatakratuḥ || 116 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||
yuddhakāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115)
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.