Yuddha Kanda Sarga 114 – yuddhakāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114)


|| mandōdarīvilāpaḥ ||

tāsāṁ vilapamānānāṁ tathā rākṣasayōṣitām |
jyēṣṭhā patnī priyā dīnā bhartāraṁ samudaikṣata || 1 ||

daśagrīvaṁ hataṁ dr̥ṣṭvā rāmēṇācintyakarmaṇā |
patiṁ mandōdarī tatra kr̥paṇā paryadēvayat || 2 ||

nanu nāma mahābhāga tava vaiśravaṇānuja |
kruddhasya pramukhē sthātuṁ trasyatyapi purandaraḥ || 3 ||

r̥ṣayaśca mahīdēvā gandharvāśca yaśasvinaḥ |
nanu nāma tavōdvēgāccāraṇāśca diśō gatāḥ || 4 ||

sa tvaṁ mānuṣamātrēṇa rāmēṇa yudhi nirjitaḥ |
na vyapatrapasē rājankimidaṁ rākṣasarṣabha || 5 ||

kathaṁ trailōkyamākramya śriyā vīryēṇa cānvitam |
aviṣahyaṁ jaghāna tvāṁ mānuṣō vanagōcaraḥ || 6 ||

mānuṣāṇāmaviṣayē carataḥ kāmarūpiṇaḥ |
vināśastava rāmēṇa samyugē nōpapadyatē || 7 ||

na caitatkarma rāmasya śraddadhāmi camūmukhē |
sarvataḥ samupētasya tava tēnābhimarśanam || 8 ||

yadaiva ca janasthānē rākṣasairbahubhirvr̥taḥ |
kharastava hatō bhrātā tadaivāsau na mānuṣaḥ || 9 ||

yadaiva nagarīṁ laṅkāṁ duṣpravēśāṁ surairapi |
praviṣṭō hanumānvīryāttadaiva vyathitā vayam || 10 ||

yadaiva vānarairghōrairbaddhaḥ sēturmahārṇavē |
tadaiva hr̥dayēnāhaṁ śaṅkē rāmamamānuṣam || 11 ||

athavā rāmarūpēṇa kr̥tāntaḥ svayamāgataḥ |
māyāṁ tava vināśāya vidhāyāpratitarkitām || 12 ||

athavā vāsavēna tvaṁ dharṣitō:’si mahābala |
vāsavasya kutaḥ śaktistvāṁ draṣṭumapi samyugē || 13 ||

vyaktamēṣa mahāyōgī paramātmā sanātanaḥ |
anādimadhyanidhanō mahataḥ paramō mahān || 14 ||

tamasaḥ paramō dhātā śaṅkhacakragadādharaḥ |
śrīvatsavakṣā nityaśrīrajayyaḥ śāśvatō dhruvaḥ || 15 ||

mānuṣaṁ vapurāsthāya viṣṇuḥ satyaparākramaḥ |
sarvaiḥ parivr̥tō dēvairvānaratvamupāgataiḥ || 16 ||

sarvalōkēśvaraḥ sākṣāllōkānāṁ hitakāmyayā |
sarākṣasaparīvāraṁ hatavāṁstvāṁ mahādyutiḥ || 17 ||

indriyāṇi purā jitvā jitaṁ tribhuvanaṁ tvayā |
smaradbhiriva tadvairamindriyairēva nirjitaḥ || 18 ||

kriyatāmavirōdhaśca rāghavēṇēti yanmayā |
ucyamānō na gr̥hṇāsi tasyēyaṁ vyuṣṭirāgatā || 19 ||

akasmāccābhikāmō:’si sītāṁ rākṣasapuṅgava |
aiśvaryasya vināśāya dēhasya svajanasya ca || 20 ||

arundhatyā viśiṣṭāṁ tāṁ rōhiṇyāścāpi durmatē |
sītāṁ dharṣayatā mānyāṁ tvayā hyasadr̥śaṁ kr̥tam || 21 ||

vasudhāyāśca vasudhāṁ śriyaḥ śrīṁ bhartr̥vatsalām |
sītāṁ sarvānavadyāṅgīmaraṇyē vijanē śubhām || 22 ||

ānayitvā tu tāṁ dīnāṁ chadmanā:’:’tmasvadūṣaṇa |
aprāpya caiva taṁ kāmaṁ maithilīsaṅgamē kr̥tam || 23 ||

pativratāyāstapasā nūnaṁ dagdhō:’si mē prabhō |
tadaiva yanna dagdhastvaṁ dharṣayaṁstanumadhyamām || 24 ||

dēvā bibhyati tē sarvē sēndrāḥ sāgnipurōgamāḥ |
avaśyamēva labhatē phalaṁ pāpasya karmaṇaḥ || 25 ||

ghōraṁ paryāgatē kālē kartā nāstyatra saṁśayaḥ |
śubhakr̥cchubhamāpnōti pāpakr̥tpāpamaśnutē || 26 ||

vibhīṣaṇaḥ sukhaṁ prāptastvaṁ prāptaḥ pāpamīdr̥śam |
santyanyāḥ pramadāstubhyaṁ rūpēṇābhyadhikāstataḥ || 27 ||

anaṅgavaśamāpannastvaṁ tu mōhānna budhyasē |
na kulēna na rūpēṇa na dākṣiṇyēna maithilī || 28 ||

mayā:’dhikā vā tulyā vā tvaṁ tu mōhānna budhyasē |
sarvathā sarvabhūtānāṁ nāsti mr̥tyuralakṣaṇaḥ || 29 ||

tava tāvadayaṁ mr̥tyurmaithilīkr̥talakṣaṇaḥ |
sītānimittajō mr̥tyustvayā dūrādupāhr̥taḥ || 30 ||

maithilī saha rāmēṇa viśōkā vihariṣyati |
alpapuṇyā tvahaṁ ghōrē patitā śōkasāgarē || 31 ||

kailāsē mandarē mērau tathā caitrarathē vanē |
dēvōdyānēṣu sarvēṣu vihr̥tya sahitā tvayā || 32 ||

vimānēnānurūpēṇa yā yāmyatulayā śriyā |
paśyantī vividhāndēśāṁstāṁstāṁścitrasragambarā || 33 ||

bhraṁśitā kāmabhōgēbhyaḥ sā:’smi vīra vadhāttava |
saivānyēvāsmi saṁvr̥ttā dhigrājñāṁ cañcalāḥ śriyaḥ || 34 ||

hā rājansukumāraṁ tē subhru sutvaksamunnasam |
kāntiśrīdyutibhistulyamindupadmadivākaraiḥ || 35 ||

kirīṭakūṭōjjvalitaṁ tāmrāsyaṁ dīptakuṇḍalam |
madavyākulalōlākṣaṁ bhūtvā yatpānabhūmiṣu || 36 ||

vividhasragdharaṁ cāru valgusmitakathaṁ śubham |
tadēvādya tavēdaṁ hi vaktraṁ na bhrājatē prabhō || 37 ||

rāmasāyakanirbhinnaṁ siktaṁ rudhiravisravaiḥ |
viśīrṇamēdōmastiṣkaṁ rūkṣaṁ syandanarēṇubhiḥ || 38 ||

hā paścimā mē samprāptā daśā vaidhavyakāriṇī |
yā mayā:’:’sīnna sambuddhā kadācidapi mandayā || 39 ||

pitā dānavarājō mē bhartā mē rākṣasēśvaraḥ |
putrō mē śaktanirjētā ityēvaṁ garvitā bhr̥śam || 40 ||

dr̥ptārimardanāḥ śūrāḥ prakhyātabalapauruṣāḥ |
akutaścidbhayā nāthā mamētyāsīnmatirdr̥ḍhā || 41 ||

tēṣāmēvaṁ-prabhāvānāṁ yuṣmākaṁ rākṣasarṣabha |
kathaṁ bhayamasambuddhaṁ mānuṣādidamāgatam || 42 ||

snigdhēndranīlanīlaṁ tu prāṁśuśailōpamaṁ mahat |
kēyūrāṅgadavaiḍūryamuktādāmasragujjvalam || 43 ||

kāntaṁ vihārēṣvadhikaṁ dīptaṁ saṅgrāmabhūmiṣu |
bhātyābharaṇabhābhiryadvidyudbhiriva tōyadaḥ || 44 ||

tadēvādya śarīraṁ tē tīkṣṇairnaikaiḥ śaraiścitam |
punardurlabhasaṁsparśaṁ pariṣvaktuṁ na śakyatē || 45 ||

śvāvidhaḥ śalalairyadvadbāṇairlagnairnirantaram |
svarpitairmarmasu bhr̥śaṁ sañchinnasnāyubandhanam || 46 ||

kṣitau nipatitaṁ rājan śyāvaṁ rudhirasacchavi |
vajraprahārābhihatō vikīrṇa iva parvataḥ || 47 ||

hā svapnaḥ satyamēvēdaṁ tvaṁ rāmēṇa kathaṁ hataḥ |
tvaṁ mr̥tyōrapi mr̥tyuḥ syāḥ kathaṁ mr̥tyuvaśaṁ gataḥ || 48 ||

trailōkyavasubhōktāraṁ trailōkyōdvēgadaṁ mahat |
jētāraṁ lōkapālānāṁ kṣēptāraṁ śaṅkarasya ca || 49 ||

dr̥ptānāṁ nigr̥hītāramāviṣkr̥taparākramam |
lōkakṣōbhayitāraṁ ca nādairbhūtavirāviṇam || 50 ||

ōjasā dr̥ptavākyānāṁ vaktāraṁ ripusannidhau |
svayūthabhr̥tyavargāṇāṁ gōptāraṁ bhīmakarmaṇām || 51 ||

hantāraṁ dānavēndrāṇāṁ yakṣāṇāṁ ca sahasraśaḥ |
nivātakavacānāṁ ca saṅgrahītāramīśvaram || 52 ||

naikayajñavilōptāraṁ trātāraṁ svajanasya ca |
dharmavyavasthābhēttāraṁ māyāsraṣṭāramāhavē || 53 ||

dēvāsuranr̥kanyānāmāhartāraṁ tatastataḥ |
śatrustrīśōkadātāraṁ nētāraṁ svajanasya ca || 54 ||

laṅkādvīpasya gōptāraṁ kartāraṁ bhīmakarmaṇām |
asmākaṁ kāmabhōgānāṁ dātāraṁ rathināṁ varam || 55 ||

ēvaṁ-prabhāvaṁ bhartāraṁ dr̥ṣṭvā rāmēṇa pātitam |
sthirā:’smi yā dēhamimaṁ dhārayāmi hatapriyā || 56 ||

śayanēṣu mahārhēṣu śayitvā rākṣasēśvara |
iha kasmāt prasuptō:’si dharaṇyāṁ rēṇupāṭalaḥ || 57 ||

yadā mē tanayaḥ śastō lakṣmaṇēnēndrajidyudhi |
tadāsmyabhihitā tīvramadya tvasminnipātitā || 58 ||

nāhaṁ bandhujanairhīnā hīnā nāthēna tu tvayā |
vihīnā kāmabhōgaiśca śōciṣyē śāśvatīḥ samāḥ || 59 ||

prapannō dīrghamadhvānaṁ rājannadyāsi durgamam |
naya māmapi duḥkhārtāṁ na jīviṣyē tvayā vinā || 60 ||

kasmāttvaṁ māṁ vihāyēha kr̥paṇāṁ gantumicchasi |
dīnāṁ vilapitairmandāṁ kiṁ vā māṁ nābhibhāṣasē || 61 ||

dr̥ṣṭvā na khalvasi kruddhō māmihānavakuṇṭhitām |
nirgatāṁ nagaradvārātpadbhyāmēvāgatāṁ prabhō || 62 ||

paśyēṣṭadāra dārāṁstē bhraṣṭalajjāvakuṇṭhitān |
bahirniṣpatitānsarvānkathaṁ dr̥ṣṭvā na kupyasi || 63 ||

ayaṁ krīḍāsahāyastē nātha lālapyatē janaḥ |
na cainamāśvāsayasē kiṁ vā na bahumanyasē || 64 ||

yāstvayā vidhavā rājankr̥tā naikāḥ kulastriyaḥ |
pativratā dharmaparā guruśuśrūṣaṇē ratāḥ || 65 ||

tābhiḥ śōkābhitaptābhiḥ śaptaḥ paravaśaṁ gataḥ |
tvayā viprakr̥tābhiryattadā śaptaṁ tadāgatam || 66 ||

pravādaḥ satya ēvāyaṁ tvāṁ prati prāyaśō nr̥pa |
pativratānāṁ nākasmātpatantyaśrūṇi bhūtalē || 67 ||

kathaṁ ca nāma tē rājam̐llōkānākramya tējasā |
nārīcauryamidaṁ kṣudraṁ kr̥taṁ śauṇḍīryamāninā || 68 ||

apanīyāśramādrāmaṁ yanmr̥gacchadmanā tvayā |
ānītā rāmapatnī sā tattē kātaryalakṣaṇam || 69 ||

kātaryaṁ ca na tē yuddhē kadācitsaṁsmarāmyaham |
tattu bhāgyaviparyāsānnūnaṁ tē pakvalakṣaṇam || 70 ||

atītānāgatārthajñō vartamānavicakṣaṇaḥ |
maithilīmāhr̥tāṁ dr̥ṣṭvā dhyātvā niśvasya cāyatam || 71 ||

satyavāksa mahābhāgō dēvarō mē yadabravīt |
sō:’yaṁ rākṣasamukhyānāṁ vināśaḥ paryupasthitaḥ || 72 ||

kāmakrōdhasamutthēna vyasanēna prasaṅginā |
nirvr̥ttastvatkr̥tē:’narthaḥ sō:’yaṁ mūlaharō mahān || 73 ||

tvayā kr̥tamidaṁ sarvamanāthaṁ rakṣasāṁ kulam |
na hi tvaṁ śōcitavyō mē prakhyātabalapauruṣaḥ || 74 ||

strīsvabhāvāttu mē buddhiḥ kāruṇyē parivartatē |
sukr̥taṁ duṣkr̥taṁ ca tvaṁ gr̥hītvā svāṁ gatiṁ gataḥ || 75 ||

ātmānamanuśōcāmi tvadviyōgēna duḥkhitā |
suhr̥dāṁ hitakāmānāṁ na śrutaṁ vacanaṁ tvayā || 76 ||

bhrātr̥̄ṇāṁ cāpi kārtsnyēna hitamuktaṁ tvayā:’nagha |
hētvarthayuktaṁ vidhivacchrēyaskaramadāruṇam || 77 ||

vibhīṣaṇēnābhihitaṁ na kr̥taṁ hētumattvayā |
mārīcakumbhakarṇābhyāṁ vākyaṁ mama pitustadā || 78 ||

na śrutaṁ vīryamattēna tasyēdaṁ phalamīdr̥śam |
nīlajīmūtasaṅkāśa pītāmbara śubhāṅgada || 79 ||

svagātrāṇi vinikṣipya kiṁ śēṣē rudhirāplutaḥ |
prasupta iva śōkārtāṁ kiṁ māṁ na pratibhāṣasē || 80 ||

mahāvīryasya dakṣasya samyugēṣvapalāyinaḥ |
yātudhānasya dauhitra kiṁ ca māṁ nābhyudīkṣasē || 81 ||

uttiṣṭhōttiṣṭha kiṁ śēṣē prāptē paribhavē navē |
adya vai nirbhayā laṅkāṁ praviṣṭāḥ sūryaraśmayaḥ || 82 ||

yēna sūdayasē śatrūnsamarē sūryavarcasā |
vajrō vajradharasyēva sō:’yaṁ tē satatārcitaḥ || 83 ||

raṇē śatrupraharaṇō hēmajālapariṣkr̥taḥ |
parighō vyavakīrṇastē bāṇaiśchinnaḥ sahasradhā || 84 ||

priyāmivōpaguhya tvaṁ śēṣē samaramēdinīm |
apriyāmiva kasmācca māṁ nēcchasyabhibhāṣitum || 85 ||

dhigastu hr̥dayaṁ yasyā mamēdaṁ na sahasradhā |
tvayi pañcatvamāpannē phalatē śōkapīḍitam || 86 ||

ityēvaṁ vilapantyēva bāṣpavyākulalōcanā |
snēhāvaskannahr̥dayā dēvī mōhamupāgamat || 87 ||

kaśmalābhihatā sannā babhau sā rāvaṇōrasi |
sandhyā:’nuraktē jaladē dīptā vidyudivāsitē || 88 ||

tathāgatāṁ samutpatya sapatnyastā bhr̥śāturāḥ |
paryavasthāpayāmāsū rudantyō rudatīṁ bhr̥śam || 89 ||

na tē suviditā dēvi lōkānāṁ sthitiradhruvā |
daśāvibhāgaparyāyē rājñāṁ cañcalayā śriyā || 90 ||

ityēvamucyamānā sā saśabdaṁ prarurōda ha |
snāpayantī tvabhimukhau stanāvasrāmbuvisravaiḥ || 91 ||

ētasminnantarē rāmō vibhīṣaṇamuvāca ha |
saṁskāraḥ kriyatāṁ bhrātuḥ striyaścaitā nivartaya || 92 ||

taṁ praśritastatō rāmaṁ śrutavākyō vibhīṣaṇaḥ |
vimr̥śya buddhyā dharmajñō dharmārthasahitaṁ vacaḥ || 93 ||

rāmasyaivānuvr̥ttyarthamuttaraṁ pratyabhāṣata |
tyaktadharmavrataṁ krūraṁ nr̥śaṁsamanr̥taṁ tathā || 94 ||

nāhamarhō:’smi saṁskartuṁ paradārābhimarśinam |
bhrātr̥rūpō hi mē śatrurēṣa sarvāhitē rataḥ || 95 ||

rāvaṇō nārhatē pūjāṁ pūjyō:’pi gurugauravāt |
nr̥śaṁsa iti māṁ kāmaṁ vakṣyanti manujā bhuvi || 96 ||

śrutvā tasyāguṇānsarvē vakṣyanti sukr̥taṁ punaḥ |
tacchrutvā paramaprītō rāmō dharmabhr̥tāṁ varaḥ || 97 ||

vibhīṣaṇamuvācēdaṁ vākyajñō vākyakōvidam |
tavāpi mē priyaṁ kāryaṁ tvatprabhāvācca mē jitam || 98 ||

avaśyaṁ tu kṣamaṁ vācyō mayā tvaṁ rākṣasēśvaraḥ |
adharmānr̥tasamyuktaḥ kāmaṁ tvēṣa niśācaraḥ || 99 ||

tējasvī balavān śūrō samyugēṣu ca nityaśaḥ |
śatakratumukhairdēvaiḥ śrūyatē na parājitaḥ || 100 ||

mahātmā balasampannō rāvaṇō lōkarāvaṇaḥ |
maraṇāntāni vairāṇi nirvr̥ttaṁ naḥ prayōjanam || 101 ||

kriyatāmasya saṁskārō mamāpyēṣa yathā tava |
tvatsakāśāddaśagrīvaḥ saṁskāraṁ vidhipūrvakam || 102 ||

prāptumarhati dharmajña tvaṁ yaśōbhāgbhaviṣyasi |
rāghavasya vacaḥ śrutvā tvaramāṇō vibhīṣaṇaḥ || 103 ||

saṁskārēṇānurūpēṇa yōjayāmāsa rāvaṇam |
citāṁ candanakāṣṭhānāṁ padmakōśīrasaṁvr̥tām || 104 ||

brāhmyā saṁvēśayāñcakrū rāṅkavāstaraṇāvr̥tām |
vartatē vēdavihitō rājñō vai paścimaḥ kratuḥ || 105 ||

pracakrū rākṣasēndrasya pitr̥mēdhamanukramam |
vēdiṁ ca dakṣiṇaprācyāṁ yathāsthānaṁ ca pāvakam || 106 ||

pr̥ṣadājyēna sampūrṇaṁ sruvaṁ sarvē pracikṣipuḥ |
pādayōḥ śakaṭaṁ prādurantarūrvōrulūkhalam || 107 ||

dārupātrāṇi sarvāṇi araṇiṁ cōttarāraṇim |
dattvā tu musalaṁ cānyadyathāsthānaṁ vicakṣaṇāḥ || 108 ||

śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
tatra mēdhyaṁ paśuṁ hatvā rākṣasēndrasya rākṣasāḥ || 109 ||

paristaraṇikāṁ rājñō ghr̥tāktāṁ samavēśayan |
gandhairmālyairalaṅkr̥tya rāvaṇaṁ dīnamānasāḥ || 110 ||

vibhīṣaṇasahāyāstē vastraiśca vividhairapi |
lājaiścāvakiranti sma bāṣpapūrṇamukhāstadā || 111 ||

dadau ca pāvakaṁ tasya vidhiyuktaṁ vibhīṣaṇaḥ |
snātvā caivārdravastrēṇa tilāndūrvābhimiśritān || 112 ||

udakēna ca saṁmiśrānpradāya vidhipūrvakam |
pradāya cōdakaṁ tasmai mūrdhnā cainaṁ namasya ca || 113 ||

tāḥ striyō:’nunayāmāsa sāntvamuktvā punaḥpunaḥ |
gamyatāmiti tāḥ sarvā viviśurnagaraṁ tadā || 114 ||

praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ |
rāmapārśvamupāgamya tadā:’tiṣṭhadvinītavat || 115 ||

rāmō:’pi saha sainyēna sasugrīvaḥ salakṣmaṇaḥ |
harṣaṁ lēbhē ripuṁ hatvā yathā vr̥traṁ śatakratuḥ || 116 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturdaśōttaraśatatamaḥ sargaḥ || 114 ||

yuddhakāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115)


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed