stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcaṣaṣṭhitamaḥ sargaḥ (65) || antaḥpurākrandaḥ || atha rātryāṁ vyatītāyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuḥṣaṣṭhitamaḥ sargaḥ (64) || daśarathadiṣṭāntaḥ || vadhamapratirūpaṁ tu maharṣēstasya...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63) || r̥ṣikumāravadhākhyānam || pratibuddhō muhurtēna śōkōpahata...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dviṣaṣṭhitamaḥ sargaḥ (62) || kausalyāprasādanam || ēvaṁ tu kruddhayā rājā rāmamātrā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkaṣaṣṭhitamaḥ sargaḥ (61) || kausalyōpālambhaḥ || vanaṁ gatē dharmaparē rāmē ramayatāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṣṭhitamaḥ sargaḥ (60) || kausalyāsamāśvāsanam || tataḥ bhūtōpasr̥ṣṭēva vēpamānā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) || daśarathavilāpaḥ || mama tvaśvā nivr̥ttasya na prāvartanta...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || rāmasandēśākhyānam || pratyāśvastaḥ yadā rājā mōhāt...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptapañcāśaḥ sargaḥ (57) || sumantrōpāvartanam || kathayitvā suduḥkhārtaḥ sumantrēṇa ciraṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) || vanagamanāpr̥cchā || rāmasya tu vacaḥ śr̥tvā munivēṣadharaṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭātriṁśaḥ sargaḥ (38) || janākrōśaḥ || tasyāṁ cīraṁ vasānāyāṁ nāthavatyāmanāthavat...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptatriṁśaḥ sargaḥ (37) || cīraparigrahanimittavasiṣṭhakrōdhaḥ || mahāmātravacaḥ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || citrakūṭanivāsaḥ || atha rātryāṁ vyatītāyāmavasuptamanantaram |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcapañcāśaḥ sargaḥ (55) || yamunātaraṇam || uṣitvā rajanīṁ tatra rājaputrāvarindamau |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuḥpañcāśaḥ sargaḥ (54) || bharadvājāśramābhigamanam || tē tu tasmin mahāvr̥kṣauṣitvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tripañcāśaḥ sargaḥ (53) || rāmasaṅkṣōbhaḥ || sa taṁ vr̥kṣaṁ samāsādya sandhyāmanvāsya...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvipañcāśaḥ sargaḥ (52) || gaṅgātaraṇam || prabhātāyāṁ tu śarvaryāṁ pr̥thu vr̥kṣā mahā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkapañcāśaḥ sargaḥ (51) || guhalakṣmaṇajāgaraṇam || taṁ jāgratamadambhēna bhrāturarthāya...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcāśaḥ sargaḥ (50) || guhasaṅgatam || viśālānkōsalānramyānyātvā lakṣmaṇapūrvajaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) || siddhārthapratibōdhanam || tataḥ sumantramaikṣvākaḥ pīḍitō:'tra...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || jānapadākrōśaḥ || rāmō:'pi rātriśēṣēṇa tēnaiva mahadantaram...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || paurāṅganāvilāpaḥ || tēṣāmēvaṁ viṣaṇṇānāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || pauranivr̥ttiḥ || prabhātāyāṁ tu śarvaryāṁ paurāstē...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || pauramōhanam || tatastu tamasātīraṁ ramyamāśritya rāghavaḥ |...