stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101) || pitr̥diṣṭāntaśravaṇam || rāmasya vacanaṁ śrutvā bharataḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa śatatamaḥ sargaḥ (100) || kaccitsargaḥ || jaṭilaṁ cīravasanaṁ prāñjaliṁ patitaṁ bhuvi |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaśatatamaḥ sargaḥ (99) || rāmasamāgamaḥ || niviṣṭāyāṁ tu sēnāyāmutsukō bharatastadā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭanavatitamaḥ sargaḥ (98) || rāmānvēṣaṇam || nivēśya sēnāṁ tu vibhuḥ padbhyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97) || bharataguṇapraśaṁsā || susaṁrabdhaṁ tu saumitriṁ lakṣmaṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71) || ayōdhyāgamanam || sa prāṅmukhō rājagr̥hādabhiniryāya vīryavān | ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) || lakṣmaṇakrōdhaḥ || tāṁ tathā darśayitvā tu maithilīṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95) || mandākinīvarṇanā || atha śailādviniṣkramya maithilīṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43) || kausalyāparidēvitam || tataḥ samīkṣya śayanē sannaṁ śōkēna...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || daśarathākrandaḥ || yāvattu niryatastasya rajōrūpamadr̥śyata |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || nagarasaṅkṣōbhaḥ || tasmiṁstu puruṣavyāghrē viniryātē...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catvāriṁśaḥ sargaḥ (40) || paurādyanuvrajyā || atha rāmaśca sītā ca lakṣmaṇaśca kr̥tāñjaliḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptatitamaḥ sargaḥ (70) || bharataprasthānam || bharatē bruvati svapnaṁ dūtāstē klāntavāhanāḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94) || citrakūṭavarṇanā || dīrghakālōṣitastasmin girau girivanapriyaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trinavatitamaḥ sargaḥ (93) || citrakūṭavanaprēkṣaṇam || tayā mahatyā yāyinyā dhvajinyā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92) || bharadvājāmantraṇam || tatastāṁ rajanīṁ vyuṣya bharataḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkanavatitamaḥ sargaḥ (91) || bharadvājātithyam || kr̥tabuddhiṁ nivāsāya tatraiva sa munistadā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa navatitamaḥ sargaḥ (90) || bharadvājāśramanivāsaḥ || bharadvājāśramaṁ dr̥ṣṭvā krōśādēva...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89) || gaṅgātaraṇam || puṣya rātriṁ tu tatraiva gaṅgākūlē sa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭāśītitamaḥ sargaḥ (88) || śayyānuvīkṣaṇam || tacchrutvā nipuṇaṁ sarvaṁ bharataḥ saha...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) || bharataduḥsvapnaḥ || yāmēva rātriṁ tē dūtāḥ praviśanti sma...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68) || dūtaprēṣaṇam || tēṣāṁ hi vacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67) || arājakaduravasthāvarṇanam || ākranditanirānandā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭṣaṣṭhitamaḥ sargaḥ (66) || tailadrōṇyadhiśayanam || tamagnimiva saṁśāntamambu...