stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || sugrīvādyanuśōkaḥ || tatō dyāṁ pr̥thivīṁ caiva vīkṣamāṇā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || nāgapāśabandhaḥ || sa tasya gatimanvicchanrājaputraḥ pratāpavān |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturdaśaḥ sargaḥ (14) || kaikēyyupālambhaḥ || putraśōkārditaṁ pāpā visañjñaṁ patitaṁ bhuvi |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trayōdaśaḥ sargaḥ (13) || daśarathavilāpaḥ || atadarhaṁ mahārājaṁ śayānamatathōcitam |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvādaśaḥ sargaḥ (12) || kaikēyīnivartanaprayāsaḥ || tataḥ śr̥tvā mahārājaḥ kaikēyyā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkādaśaḥ sargaḥ (11) || varadvayanirbandhaḥ || taṁ manmathaśarairviddhaṁ kāmavēgavaśānugam |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa daśamaḥ sargaḥ (10) || kaikēyyanunayaḥ || vidarśitā yadā dēvī kubjayā pāpayā bhr̥śam | tadā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa navamaḥ sargaḥ (9) || rāmapravāsanōpāyacintā || ēvamuktā tu kaikēyī krōdhēna jvalitānanā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭamaḥ sargaḥ (8) || mantharōpajāpaḥ || mantharā tvabhyasūyaināmutsr̥jyābharaṇaṁ ca tat |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptamaḥ sargaḥ (7) || mantharāparidēvanam || jñātidāsī yatōjātā kaikēyyāstu sahōṣitā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṣṭhaḥ sargaḥ (6) || paurōtsēkaḥ || gatē purōhitē rāmaḥ snātō niyatamānasaḥ | saha...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcamaḥ sargaḥ (5) || vratacaryāvidhānam || sandiśya rāmaṁ nr̥patiḥ śvōbhāvinyabhiṣēcanē |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturthaḥ sargaḥ (4) || mātrāśīḥparigrahaḥ || gatēṣvatha nr̥pō bhūyaḥ paurēṣu saha...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tr̥tīyaḥ sargaḥ (3) || putrānuśāsanam || tēṣāmañjalipadmāni pragr̥hītāni sarvaśaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvitīyaḥ sargaḥ (2) || pariṣadanumōdanam || tataḥ pariṣadaṁ sarvāmāmantrya vasudhādhipaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa prathamaḥ sargaḥ (1) || rāmābhiṣēkavyavasāyaḥ || gacchatā mātulakulaṁ bharatēna mahātmanā | ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptasaptatitamaḥ sargaḥ (77) || ayōdhyāpravēśaḥ || gatē rāmē praśāntātmā rāmō dāśarathirdhanuḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) || jāmadagnyapratiṣṭambhaḥ || śrutvā tajjāmadagnyasya vākyaṁ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcasaptatitamaḥ sargaḥ (75) || vaiṣṇavadhanuḥpraśaṁsā || rāma dāśarathē rāma vīryaṁ tē...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) || jāmadagnyābhiyōgaḥ || atha rātryāṁ vyatītāyāṁ viśvāmitrō...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa trisaptatitamaḥ sargaḥ (73) || daśarathaputrōdvāhaḥ || yasmiṁstu divasē rājā cakrē gōdānamuttamam |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvisaptatitamaḥ sargaḥ (72) || gōdānamaṅgalam || tamuktavantaṁ vaidēhaṁ viśvāmitrō mahāmuniḥ | uvāca...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkasaptatitamaḥ sargaḥ (71) || kanyādānapratiśravaḥ || ēvaṁ bruvāṇaṁ janakaḥ pratyuvāca...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptatitamaḥ sargaḥ (70) || kanyāvaraṇam || tataḥ prabhātē janakaḥ kr̥takarmā maharṣibhiḥ | uvāca...