Ayodhya Kanda Sarga 9 – ayōdhyākāṇḍa navamaḥ sargaḥ (9)


|| rāmapravāsanōpāyacintā ||

ēvamuktā tu kaikēyī krōdhēna jvalitānanā |
dīrghamuṣṇaṁ viniśvasya mantharāmidamabravīt || 1 ||

adya rāmamitaḥ kṣipraṁ vanaṁ prasthāpayāmyaham |
yauvarājyē ca bharataṁ kṣipramēvābhiṣēcayē || 2 ||

idaṁ tvidānīṁ sampaśyē kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 3 ||

ēvamuktā tu sā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kaikēyīmidamabravīt || 4 ||

hantēdānīṁ pravakṣyāmi kaikēyi śrūyatāṁ ca mē |
yathā tē bharatō rājyaṁ putraḥ prāpsyati kēvalam || 5 ||

kiṁ na smarasi kaikēyi smarantī vā nigūhasē |
yaducyamānamātmārthaṁ mattastvaṁ śrōtumicchasi || 6 ||

mayōcyamānaṁ yadi tē śrōtuṁ chandō vilāsini |
śrūyatāmabhidhāsyāmi śrutvā cāpi vimr̥śyatām || 7 ||

śrutvaivaṁ vacanaṁ tasyāḥ mantharāyāstu kaikayī |
kiñcidutthāya śayanātsvāstīrṇādidamabravīt || 8 ||

kathaya tvaṁ mamōpāyaṁ kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 9 ||

ēvamuktā tayā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kubjā vacanamabravīt || 10 ||

tava daivāsurē yuddhē saha rājarṣibhiḥ patiḥ |
agacchattvāmupādāya dēvarājasya sāhyakr̥t || 11 ||

diśamāsthāya vai dēvi dakṣiṇāṁ daṇḍakānprati |
vaijayantamiti khyātaṁ puraṁ yatra timidhvajaḥ || 12 ||

sa śambara iti khyātaḥ śatamāyō mahāsuraḥ |
dadau śakrasya saṅgrāmaṁ dēvasaṅghairanirjitaḥ || 13 ||

tasmin mahati saṅgrāmē puruṣān kṣatavikṣatān |
rātrau prasuptān ghnanti sma tarasā:’:’sādya rākṣasāḥ || 14 ||

tatrākarōnmahadyuddhaṁ rājā daśarathastadā |
asuraiśca mahābāhuḥ śastraiśca śakalīkr̥taḥ || 15 ||

apavāhya tvayā dēvi saṅgrāmānnaṣṭacētanaḥ |
tatrāpi vikṣataḥ śastraiḥ patistē rakṣitastvayā || 16 ||

tuṣṭēna tēna dattau tē dvau varau śubhadarśanē |
sa tvayōktaḥ patirdēvi yadēcchēyaṁ tadā varau || 17 ||

gr̥hṇīyāmiti tattēna tathētyuktaṁ mahātmanā |
anabhijñā hyahaṁ dēvi tvayaiva kathitā purā || 18 ||

kathaiṣā tava tu snēhāt manasā dhāryatē mayā |
rāmābhiṣēkasambhārānnigr̥hya vinivartaya || 19 ||

tau varau yāca bhartāraṁ bharatasyābhiṣēcanam |
pravrājanaṁ tu rāmasya tvaṁ varṣāṇi caturdaśa || 20 ||

caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
prajābhāvagatasnēhaḥ sthiraḥ putrō bhaviṣyati || 21 ||

krōdhāgāraṁ praviśyādya kruddhēvāśvapatēḥ sutē |
śēṣvānantarhitāyāṁ tvaṁ bhūmau malinavāsinī || 22 ||

mā smainaṁ pratyudīkṣēthā mā cainamabhibhāṣathāḥ |
rudantī cāpi taṁ dr̥ṣṭvā jagatyāṁ śōkalālasā || 23 ||

dayitā tvaṁ sadā bhartuḥ atra mē nāsti saṁśayaḥ |
tvatkr̥tē sa mahārājō viśēdapi hutāśanam || 24 ||

na tvāṁ krōdhayituṁ śaktō na kruddhāṁ pratyudīkṣitum |
tava priyārthaṁ rājā hi prāṇānapi parityajēt || 25 ||

na hyatikramituṁ śaktastava vākyaṁ mahīpatiḥ |
mandasvabhāvē buddhyasva saubhāgyabalamātmanaḥ || 26 ||

maṇimuktaṁ suvarṇāni ratnāni vividhāni ca |
dadyāddaśarathō rājā māsma tēṣu manaḥ kr̥thāḥ || 27 ||

yau tau daivāsurē yuddhē varau daśarathō:’dadāt |
tau smāraya mahābhāgē sō:’rthō mā tvāmatikramēt || 28 ||

yadātu tē varaṁ dadyāt svayamutthāpya rāghavaḥ |
vyavasthāpya mahārājaṁ tvamimaṁ vr̥ṇuyā varam || 29 ||

rāmaṁ pravrājayāraṇyē nava varṣāṇi pañca ca |
bharataḥ kriyatāṁ rājā pr̥thivyāḥ pārthivarṣabhaḥ || 30 ||

caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
rūḍhaśca kr̥tamūlaśca śēṣaṁ sthāsyati tē sutaḥ || 31 ||

rāmapravrājanaṁ caiva dēvi yācasva taṁ varam |
ēvaṁ siddhyanti putrasya sarvārthāstava bhāminī || 32 ||

ēvaṁ pravrājitaścaiva rāmō:’rāmō bhaviṣyati |
bharataśca hatāmitrastava rājā bhaviṣyati || 33 ||

yēna kālēna rāmaśca vanātpratyāgamiṣyati |
tēna kālēna putrastē kr̥tamūlō bhaviṣyati || 34 ||

sugr̥hītamanuṣyaśca suhr̥dbhiḥ sārdhamātmavān |
prāptakālaṁ tu tē manyē rājānaṁ vītasādhvasā || 35 ||

rāmābhiṣēkasambhārānnigr̥hya vinivartaya |
anarthamartharūpēṇa grāhitā sā tatastayā || 36 ||

hr̥ṣṭā pratītā kaikēyī mantharāmidamabravīt |
sā hi vākyēna kubjāyāḥ kiśōrīvōtpathaṁ gatā || 37 ||

kaikēyī vismayaṁ prāptā paraṁ paramadarśanā |
kubjē tvāṁ nābhijānāmi śrēṣṭhāṁ śrēṣṭhābhidhāyinīm || 38 ||

pr̥thivyāmasi kubjānāmuttamā buddhiniścayē |
tvamēva tu mamā:’rthēṣu nityayuktā hitaiṣiṇī || 39 ||

nāhaṁ samavabudhyēyaṁ kubjē rājñaścikīrṣitam |
santi duḥsaṁsthitāḥ kubjā vakrāḥ paramadāruṇāḥ || 40 ||

tvaṁ padmamiva vātēna sannatā priyadarśanā |
urastē:’bhiniviṣṭaṁ vai yāvatskandhāt samunnatam || 41 ||

adhastāccōdaraṁ śātaṁ sunābhamiva lajjitam |
paripūrṇaṁ tu jaghanaṁ supīnau ca payōdharau || 42 ||

vimalēndusamaṁ vaktramahō rājasi mantharē |
jaghanaṁ tava nirghuṣṭaṁ raśanādāmaśōbhitam || 43 ||

jaṅghē bhr̥śamupanyastē pādau cāpyāyatāvubhau |
tvamāyatābhyāṁ sakthibhyāṁ mantharē kṣaumavāsinī || 44 ||

agratō mama gacchantī rājahaṁsīva rājasē |
āsanyāḥ śambarē māyāḥ sahasramasurādhipē || 45 ||

sarvāstvayi niviṣṭāstā bhūyaścānyāḥ sahasraśaḥ |
tavēdaṁ sthagu yaddīrghaṁ rathaghōṇamivāyatam || 46 ||

matayaḥ kṣatravidyāśca māyāścātra vasanti tē |
atra tē pratimōkṣyāmi mālāṁ kubjē hiraṇmayīm || 47 ||

abhiṣiktē ca bharatē rāghavē ca vanaṁ gatē |
jātyēna ca suvarṇēna suniṣṭaptēna mantharē || 48 || [sundari]

labdhārthā ca pratītā ca lēpayiṣyāmi tē sthagu |
mukhē ca tilakaṁ citraṁ jātarūpamayaṁ śubham || 49 ||

kārayiṣyāmi tē kubjē śubhānyābharaṇāni ca |
paridhāya śubhē vastrē dēvatēva cariṣyasi || 50 ||

candramāhvayamānēna mukhēnāpratimānanā |
gamiṣyasi gatiṁ mukhyāṁ garvayantī dviṣajjanam || 51 ||

tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ |
pādau paricariṣyanti yathaiva tvaṁ sadā mama || 52 ||

iti praśasyamānā sā kaikēyīmidamabravīt |
śayānāṁ śayanē śubhrē vēdyāmagniśikhāmiva || 53 ||

gatōdakē sētubandhō na kalyāṇi vidhīyatē |
uttiṣṭha kuru kalyāṇi rājānamanudarśaya || 54 ||

tathā prōtsāhitā dēvī gatvā mantharayā saha |
krōdhāgāraṁ viśālākṣī saubhāgyamadagarvitā || 55 ||

anēkaśatasāhasraṁ muktāhāraṁ varāṅganā |
avamucya varārhāṇi śubhānyābharaṇāni ca || 56 ||

tatō hēmōpamā tatra kubjāvākyavaśaṁ gatā |
saṁviśya bhūmau kaikēyī mantharāmidamabravīt || 57 ||

iha vā māṁ mr̥tāṁ kubjē nr̥pāyāvēdayiṣyasi |
vanaṁ tu rāghavē prāptē bharataḥ prāpsyati kṣitim || 58 ||

na suvarṇēna mē hyarthō na ratnairna ca bhūṣaṇaiḥ |
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē || 59 ||

athō punastāṁ mahiṣīṁ mahīkṣitō
vacōbhiratyarthamahāparākramaiḥ |
uvāca kubjā bharatasya mātaraṁ
hitaṁ vacō rāmamupētya cāhitam || 60 ||

prapatsyatē rājyamidaṁ hi rāghavō
yadi dhruvaṁ tvaṁ sasutā ca tapsyasē |
atō hi kalyāṇi yatasva tattathā
yathā sutastē bharatō:’bhiṣēkṣyatē || 61 ||

tathā:’tividdhā mahiṣī tu kubjayā
samāhatā vāgiṣubhirmuhurmuhuḥ |
nidhāya hastau hr̥dayē:’tivismitā
śaśaṁsa kubjāṁ kupitā punaḥ punaḥ || 62 ||

yamasya vā māṁ viṣayaṁ gatāmitō
niśāmya kubjē prativēdayiṣyasi |
vanaṁ gatē vā sucirāya rāghavē
samr̥ddhakāmō bharatō bhaviṣyati || 63 ||

ahaṁ hi naivāstaraṇāni na srajō
na candanaṁ nāñjanapānabhōjanam |
na kiñcidicchāmi na cēha jīvitaṁ
na cēditō gacchati rāghavō vanam || 64 ||

athaitaduktvā vacanaṁ sudāruṇaṁ
nidhāya sarvābharaṇāni bhāminī |
asaṁvr̥tāmāstaraṇēna mēdinī-
-mathādhiśiśyē patitēva kinnarī || 65 ||

udīrṇasaṁrambhatamōvr̥tānanā
tathāvamuktōttamamālyabhūṣaṇā |
narēndrapatnī vimanā babhūva sā
tamōvr̥tā dyauriva magnatārakā || 66 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navama sargaḥ || 9 ||

ayōdhyākāṇḍa daśamaḥ sargaḥ (10) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: