Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmapravāsanōpāyacintā ||
ēvamuktā tu kaikēyī krōdhēna jvalitānanā |
dīrghamuṣṇaṁ viniśvasya mantharāmidamabravīt || 1 ||
adya rāmamitaḥ kṣipraṁ vanaṁ prasthāpayāmyaham |
yauvarājyē ca bharataṁ kṣipramēvābhiṣēcayē || 2 ||
idaṁ tvidānīṁ sampaśyē kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 3 ||
ēvamuktā tu sā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kaikēyīmidamabravīt || 4 ||
hantēdānīṁ pravakṣyāmi kaikēyi śrūyatāṁ ca mē |
yathā tē bharatō rājyaṁ putraḥ prāpsyati kēvalam || 5 ||
kiṁ na smarasi kaikēyi smarantī vā nigūhasē |
yaducyamānamātmārthaṁ mattastvaṁ śrōtumicchasi || 6 ||
mayōcyamānaṁ yadi tē śrōtuṁ chandō vilāsini |
śrūyatāmabhidhāsyāmi śrutvā cāpi vimr̥śyatām || 7 ||
śrutvaivaṁ vacanaṁ tasyāḥ mantharāyāstu kaikayī |
kiñcidutthāya śayanātsvāstīrṇādidamabravīt || 8 ||
kathaya tvaṁ mamōpāyaṁ kēnōpāyēna mantharē |
bharataḥ prāpnuyādrājyaṁ na tu rāmaḥ kathañcana || 9 ||
ēvamuktā tayā dēvyā mantharā pāpadarśinī |
rāmārthamupahiṁsantī kubjā vacanamabravīt || 10 ||
tava daivāsurē yuddhē saha rājarṣibhiḥ patiḥ |
agacchattvāmupādāya dēvarājasya sāhyakr̥t || 11 ||
diśamāsthāya vai dēvi dakṣiṇāṁ daṇḍakānprati |
vaijayantamiti khyātaṁ puraṁ yatra timidhvajaḥ || 12 ||
sa śambara iti khyātaḥ śatamāyō mahāsuraḥ |
dadau śakrasya saṅgrāmaṁ dēvasaṅghairanirjitaḥ || 13 ||
tasmin mahati saṅgrāmē puruṣān kṣatavikṣatān |
rātrau prasuptān ghnanti sma tarasā:’:’sādya rākṣasāḥ || 14 ||
tatrākarōnmahadyuddhaṁ rājā daśarathastadā |
asuraiśca mahābāhuḥ śastraiśca śakalīkr̥taḥ || 15 ||
apavāhya tvayā dēvi saṅgrāmānnaṣṭacētanaḥ |
tatrāpi vikṣataḥ śastraiḥ patistē rakṣitastvayā || 16 ||
tuṣṭēna tēna dattau tē dvau varau śubhadarśanē |
sa tvayōktaḥ patirdēvi yadēcchēyaṁ tadā varau || 17 ||
gr̥hṇīyāmiti tattēna tathētyuktaṁ mahātmanā |
anabhijñā hyahaṁ dēvi tvayaiva kathitā purā || 18 ||
kathaiṣā tava tu snēhāt manasā dhāryatē mayā |
rāmābhiṣēkasambhārānnigr̥hya vinivartaya || 19 ||
tau varau yāca bhartāraṁ bharatasyābhiṣēcanam |
pravrājanaṁ tu rāmasya tvaṁ varṣāṇi caturdaśa || 20 ||
caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
prajābhāvagatasnēhaḥ sthiraḥ putrō bhaviṣyati || 21 ||
krōdhāgāraṁ praviśyādya kruddhēvāśvapatēḥ sutē |
śēṣvānantarhitāyāṁ tvaṁ bhūmau malinavāsinī || 22 ||
mā smainaṁ pratyudīkṣēthā mā cainamabhibhāṣathāḥ |
rudantī cāpi taṁ dr̥ṣṭvā jagatyāṁ śōkalālasā || 23 ||
dayitā tvaṁ sadā bhartuḥ atra mē nāsti saṁśayaḥ |
tvatkr̥tē sa mahārājō viśēdapi hutāśanam || 24 ||
na tvāṁ krōdhayituṁ śaktō na kruddhāṁ pratyudīkṣitum |
tava priyārthaṁ rājā hi prāṇānapi parityajēt || 25 ||
na hyatikramituṁ śaktastava vākyaṁ mahīpatiḥ |
mandasvabhāvē buddhyasva saubhāgyabalamātmanaḥ || 26 ||
maṇimuktaṁ suvarṇāni ratnāni vividhāni ca |
dadyāddaśarathō rājā māsma tēṣu manaḥ kr̥thāḥ || 27 ||
yau tau daivāsurē yuddhē varau daśarathō:’dadāt |
tau smāraya mahābhāgē sō:’rthō mā tvāmatikramēt || 28 ||
yadātu tē varaṁ dadyāt svayamutthāpya rāghavaḥ |
vyavasthāpya mahārājaṁ tvamimaṁ vr̥ṇuyā varam || 29 ||
rāmaṁ pravrājayāraṇyē nava varṣāṇi pañca ca |
bharataḥ kriyatāṁ rājā pr̥thivyāḥ pārthivarṣabhaḥ || 30 ||
caturdaśa hi varṣāṇi rāmē pravrājitē vanam |
rūḍhaśca kr̥tamūlaśca śēṣaṁ sthāsyati tē sutaḥ || 31 ||
rāmapravrājanaṁ caiva dēvi yācasva taṁ varam |
ēvaṁ siddhyanti putrasya sarvārthāstava bhāminī || 32 ||
ēvaṁ pravrājitaścaiva rāmō:’rāmō bhaviṣyati |
bharataśca hatāmitrastava rājā bhaviṣyati || 33 ||
yēna kālēna rāmaśca vanātpratyāgamiṣyati |
tēna kālēna putrastē kr̥tamūlō bhaviṣyati || 34 ||
sugr̥hītamanuṣyaśca suhr̥dbhiḥ sārdhamātmavān |
prāptakālaṁ tu tē manyē rājānaṁ vītasādhvasā || 35 ||
rāmābhiṣēkasambhārānnigr̥hya vinivartaya |
anarthamartharūpēṇa grāhitā sā tatastayā || 36 ||
hr̥ṣṭā pratītā kaikēyī mantharāmidamabravīt |
sā hi vākyēna kubjāyāḥ kiśōrīvōtpathaṁ gatā || 37 ||
kaikēyī vismayaṁ prāptā paraṁ paramadarśanā |
kubjē tvāṁ nābhijānāmi śrēṣṭhāṁ śrēṣṭhābhidhāyinīm || 38 ||
pr̥thivyāmasi kubjānāmuttamā buddhiniścayē |
tvamēva tu mamā:’rthēṣu nityayuktā hitaiṣiṇī || 39 ||
nāhaṁ samavabudhyēyaṁ kubjē rājñaścikīrṣitam |
santi duḥsaṁsthitāḥ kubjā vakrāḥ paramadāruṇāḥ || 40 ||
tvaṁ padmamiva vātēna sannatā priyadarśanā |
urastē:’bhiniviṣṭaṁ vai yāvatskandhāt samunnatam || 41 ||
adhastāccōdaraṁ śātaṁ sunābhamiva lajjitam |
paripūrṇaṁ tu jaghanaṁ supīnau ca payōdharau || 42 ||
vimalēndusamaṁ vaktramahō rājasi mantharē |
jaghanaṁ tava nirghuṣṭaṁ raśanādāmaśōbhitam || 43 ||
jaṅghē bhr̥śamupanyastē pādau cāpyāyatāvubhau |
tvamāyatābhyāṁ sakthibhyāṁ mantharē kṣaumavāsinī || 44 ||
agratō mama gacchantī rājahaṁsīva rājasē |
āsanyāḥ śambarē māyāḥ sahasramasurādhipē || 45 ||
sarvāstvayi niviṣṭāstā bhūyaścānyāḥ sahasraśaḥ |
tavēdaṁ sthagu yaddīrghaṁ rathaghōṇamivāyatam || 46 ||
matayaḥ kṣatravidyāśca māyāścātra vasanti tē |
atra tē pratimōkṣyāmi mālāṁ kubjē hiraṇmayīm || 47 ||
abhiṣiktē ca bharatē rāghavē ca vanaṁ gatē |
jātyēna ca suvarṇēna suniṣṭaptēna mantharē || 48 || [sundari]
labdhārthā ca pratītā ca lēpayiṣyāmi tē sthagu |
mukhē ca tilakaṁ citraṁ jātarūpamayaṁ śubham || 49 ||
kārayiṣyāmi tē kubjē śubhānyābharaṇāni ca |
paridhāya śubhē vastrē dēvatēva cariṣyasi || 50 ||
candramāhvayamānēna mukhēnāpratimānanā |
gamiṣyasi gatiṁ mukhyāṁ garvayantī dviṣajjanam || 51 ||
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ |
pādau paricariṣyanti yathaiva tvaṁ sadā mama || 52 ||
iti praśasyamānā sā kaikēyīmidamabravīt |
śayānāṁ śayanē śubhrē vēdyāmagniśikhāmiva || 53 ||
gatōdakē sētubandhō na kalyāṇi vidhīyatē |
uttiṣṭha kuru kalyāṇi rājānamanudarśaya || 54 ||
tathā prōtsāhitā dēvī gatvā mantharayā saha |
krōdhāgāraṁ viśālākṣī saubhāgyamadagarvitā || 55 ||
anēkaśatasāhasraṁ muktāhāraṁ varāṅganā |
avamucya varārhāṇi śubhānyābharaṇāni ca || 56 ||
tatō hēmōpamā tatra kubjāvākyavaśaṁ gatā |
saṁviśya bhūmau kaikēyī mantharāmidamabravīt || 57 ||
iha vā māṁ mr̥tāṁ kubjē nr̥pāyāvēdayiṣyasi |
vanaṁ tu rāghavē prāptē bharataḥ prāpsyati kṣitim || 58 ||
na suvarṇēna mē hyarthō na ratnairna ca bhūṣaṇaiḥ |
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē || 59 ||
athō punastāṁ mahiṣīṁ mahīkṣitō
vacōbhiratyarthamahāparākramaiḥ |
uvāca kubjā bharatasya mātaraṁ
hitaṁ vacō rāmamupētya cāhitam || 60 ||
prapatsyatē rājyamidaṁ hi rāghavō
yadi dhruvaṁ tvaṁ sasutā ca tapsyasē |
atō hi kalyāṇi yatasva tattathā
yathā sutastē bharatō:’bhiṣēkṣyatē || 61 ||
tathā:’tividdhā mahiṣī tu kubjayā
samāhatā vāgiṣubhirmuhurmuhuḥ |
nidhāya hastau hr̥dayē:’tivismitā
śaśaṁsa kubjāṁ kupitā punaḥ punaḥ || 62 ||
yamasya vā māṁ viṣayaṁ gatāmitō
niśāmya kubjē prativēdayiṣyasi |
vanaṁ gatē vā sucirāya rāghavē
samr̥ddhakāmō bharatō bhaviṣyati || 63 ||
ahaṁ hi naivāstaraṇāni na srajō
na candanaṁ nāñjanapānabhōjanam |
na kiñcidicchāmi na cēha jīvitaṁ
na cēditō gacchati rāghavō vanam || 64 ||
athaitaduktvā vacanaṁ sudāruṇaṁ
nidhāya sarvābharaṇāni bhāminī |
asaṁvr̥tāmāstaraṇēna mēdinī-
-mathādhiśiśyē patitēva kinnarī || 65 ||
udīrṇasaṁrambhatamōvr̥tānanā
tathāvamuktōttamamālyabhūṣaṇā |
narēndrapatnī vimanā babhūva sā
tamōvr̥tā dyauriva magnatārakā || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navama sargaḥ || 9 ||
ayōdhyākāṇḍa daśamaḥ sargaḥ (10) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.