Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mantharōpajāpaḥ ||
mantharā tvabhyasūyaināmutsr̥jyābharaṇaṁ ca tat |
uvācēdaṁ tatō vākyaṁ kōpaduḥkhasamanvitā || 1 ||
harṣaṁ kimidamasthānē kr̥tavatyasi bāliśē |
śōkasāgaramadhyasthaṁ nātmānamavabudhyasē || 2 || [nāvabudhyasē]
manasā prahasāmi tvāṁ dēvi duḥkhārditā satī |
yacchōcitavyē hr̥ṣṭā:’si prāpyēdaṁ vyasanaṁ mahat || 3 ||
śōcāmi durmatitvaṁ tē kā hi prājñā praharṣayēt |
arēḥ sapatnīputrasya vr̥ddhiṁ mr̥tyōrivāgatām || 4 ||
bharatādēva rāmasya rājyasādhāraṇādbhayam |
tadvicintya viṣaṇṇāsmi bhayaṁ bhītā:’ddhi jāyatē || 5 ||
lakṣmaṇō hi mahēṣvāsō rāmaṁ sarvātmanā gataḥ |
śatrughnaścāpi bharataṁ kākutsthaṁ lakṣmaṇō yathā || 6 ||
pratyāsannakramēṇāpi bharatasyaiva bhāmini |
rājyakramō viprakr̥ṣṭastayōstāvadyavīyasōḥ || 7 || [tayōstāvatkanīyasōḥ]
viduṣaḥ kṣatracāritrē prājñasya prāptakāriṇaḥ |
bhayātpravēpē rāmasya cintayantī tavātmajam || 8 ||
subhagā khalu kausalyā yasyāḥ putrō:’bhiṣēkṣyatē |
yauvarājyēna mahatā śvaḥ puṣyēṇa dvijōttamaiḥ || 9 ||
prāptāṁ sumahatīṁ prītiṁ pratītāṁ tāṁ hatadviṣam |
upasthāsyasi kausalyāṁ dāsīva tvaṁ kr̥tāñjaliḥ || 10 ||
ēvaṁ cēttvaṁ sahāsmābhistasyāḥ prēṣyā bhaviṣyasi |
putraśca tava rāmasya prēṣyabhāvaṁ gamiṣyati || 11 ||
hr̥ṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ |
aprahr̥ṣṭā bhaviṣyanti snuṣāstē bharatakṣayē || 12 ||
tāṁ dr̥ṣṭvā paramaprītāṁ bruvantīṁ mantharāṁ tataḥ |
rāmasyaiva guṇāndēvī kaikēyī praśaśaṁsa ha || 13 ||
dharmajñō gurubhirdāntaḥ kr̥tajñaḥ satyavākchuciḥ |
rāmō rājñaḥ sutō jyēṣṭhō yauvarājyamatō:’rhati || 14 ||
bhrātr̥̄nbhr̥tyāṁśca dīrghāyuḥ pitr̥vatpālayiṣyati |
santapyasē kathaṁ kubjē śrutvā rāmābhiṣēcanam || 15 ||
bharataścāpi rāmasya dhruvaṁ varṣaśatātparam |
pitr̥paitāmahaṁ rājyaṁ prāpnuyātpuruṣarṣabhaḥ || 16 || [avāptāpuruṣarṣabhaḥ]
sā tvamabhyudayē prāptē vartamānē ca mantharē |
bhaviṣyati ca kalyāṇē kimarthaṁ paritapyasē || 17 ||
yathā mē bharatō mānyastathā bhūyō:’pi rāghāvaḥ |
kausalyātō:’tiriktaṁ ca sō:’nuśuśrūṣatē hi mām || 18 ||
rājyaṁ yadi hi rāmasya bharatasyāpi tattathā |
manyatē hi yathā:’:’tmānaṁ tathā bhrātr̥̄ṁstu rāghavaḥ || 19 ||
kaikēyyā vacanaṁ śrutvā mantharā bhr̥śaduḥkhitā |
dīrghamuṣṇaṁ viniśvasya kaikēyīmidamabravīt || 20 ||
anarthadarśinī maurkhyānnātmānamavabudhyasē |
śōkavyasanavistīrṇē majjantī duḥkhasāgarē || 21 ||
bhavitā rāghavō rājā rāghavasyānu yaḥ sutaḥ |
rājavaṁśāttu kaikēyī bharataḥ parihāsyatē || 22 ||
na hi rājñaḥ sutāḥ sarvē rājyē tiṣṭhanti bhāmini |
sthāpyamānēṣu sarvēṣu sumahānanayō bhavēt || 23 ||
tasmājjyēṣṭhē hi kaikēyi rājyatantrāṇi pārthivāḥ |
sthāpayantyanavadyāṅgi guṇavatsvitarēṣvapi || 24 ||
asāvatyantanirbhagnastava putrō bhaviṣyati |
anāthavatsukhēbhyaśca rājavaṁśācca vatsalē || 25 ||
sāhaṁ tvadarthē samprāptā tvaṁ tu māṁ nāvabudhyasē |
sapatnivr̥ddhau yā mē tvaṁ pradēyaṁ dātumicchasi || 26 ||
dhruvaṁ tu bharataṁ rāmaḥ prāpya rājyamakaṇṭakam |
dēśāntaraṁ vā nayitā lōkāntaramathā:’pi vā || 27 ||
bāla ēva hi mātulyaṁ bharatō nāyitastvayā |
sannikarṣācca sauhārdaṁ jāyatē sthāvarēṣvapi || 28 ||
bharatasyāpyanuvaśaḥ śatrughnō:’pi samāgataḥ |
lakṣmaṇaśca yathā rāmaṁ tathāsau bharataṁ gataḥ || 29 ||
śrūyatē hi drumaḥ kaścicchēttavyō vanajīvibhiḥ |
sannikarṣādiṣīkābhirmōcitaḥ paramādbhayāt || 30 ||
gōptā hi rāmaṁ saumitrirlakṣmaṇaṁ cāpi rāghavaḥ |
aśvinōriva saubhrātraṁ tayōrlōkēṣu viśrutam || 31 ||
tasmānna lakṣmaṇē rāmaḥ pāpaṁ kiñcitkariṣyati |
rāmastu bharatē pāpaṁ kuryāditi na saṁśayaḥ || 32 ||
tasmādrājagr̥hāddēva vanaṁ gacchatu tē sutaḥ |
ētaddhi rōcatē mahyaṁ bhr̥śaṁ cāpi hitaṁ tava || 33 ||
ēvaṁ tē jñātipakṣasya śrēyaścaiva bhaviṣyati |
yadi cēdbharatō dharmātpitryaṁ rājyamavāpsyasi || 34 ||
sa tē sukhōcitō bālō rāmasya sahajō ripuḥ |
samr̥ddhārthasya naṣṭārthō jīviṣyati kathaṁ vaśē || 35 ||
abhidrutamivāraṇyē siṁhēna gajayūthapam |
pracchādyamānaṁ rāmēṇa bharataṁ trātumarhasi || 36 ||
darpānnirākr̥tā pūrvaṁ tvayā saubhāgyavattayā |
rāmamātā sapatnī tē kathaṁ vairaṁ na yātayēt || 37 ||
yadā hi rāmaḥ pr̥thivīmavāpsyati
prabhūtaratnākaraśailapattanām |
tadā gamiṣyasyaśubhaṁ parābhavaṁ
sahaiva dīnā bharatēna bhāmini || 38 ||
yadā hi rāmaḥ pr̥thivīmavāpsyati
dhruvaṁ pranaṣṭō bharatō bhaviṣyati |
atō hi sañcintaya rājyamātmajē
parasya caivādya vivāsakāraṇam || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭamaḥ sargaḥ || 8 ||
ayōdhyākāṇḍa navamaḥ sargaḥ (9) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.