Ayodhya Kanda Sarga 8 – ayōdhyākāṇḍa aṣṭamaḥ sargaḥ (8)


|| mantharōpajāpaḥ ||

mantharā tvabhyasūyaināmutsr̥jyābharaṇaṁ ca tat |
uvācēdaṁ tatō vākyaṁ kōpaduḥkhasamanvitā || 1 ||

harṣaṁ kimidamasthānē kr̥tavatyasi bāliśē |
śōkasāgaramadhyasthaṁ nātmānamavabudhyasē || 2 || [nāvabudhyasē]

manasā prahasāmi tvāṁ dēvi duḥkhārditā satī |
yacchōcitavyē hr̥ṣṭā:’si prāpyēdaṁ vyasanaṁ mahat || 3 ||

śōcāmi durmatitvaṁ tē kā hi prājñā praharṣayēt |
arēḥ sapatnīputrasya vr̥ddhiṁ mr̥tyōrivāgatām || 4 ||

bharatādēva rāmasya rājyasādhāraṇādbhayam |
tadvicintya viṣaṇṇāsmi bhayaṁ bhītā:’ddhi jāyatē || 5 ||

lakṣmaṇō hi mahēṣvāsō rāmaṁ sarvātmanā gataḥ |
śatrughnaścāpi bharataṁ kākutsthaṁ lakṣmaṇō yathā || 6 ||

pratyāsannakramēṇāpi bharatasyaiva bhāmini |
rājyakramō viprakr̥ṣṭastayōstāvadyavīyasōḥ || 7 || [tayōstāvatkanīyasōḥ]

viduṣaḥ kṣatracāritrē prājñasya prāptakāriṇaḥ |
bhayātpravēpē rāmasya cintayantī tavātmajam || 8 ||

subhagā khalu kausalyā yasyāḥ putrō:’bhiṣēkṣyatē |
yauvarājyēna mahatā śvaḥ puṣyēṇa dvijōttamaiḥ || 9 ||

prāptāṁ sumahatīṁ prītiṁ pratītāṁ tāṁ hatadviṣam |
upasthāsyasi kausalyāṁ dāsīva tvaṁ kr̥tāñjaliḥ || 10 ||

ēvaṁ cēttvaṁ sahāsmābhistasyāḥ prēṣyā bhaviṣyasi |
putraśca tava rāmasya prēṣyabhāvaṁ gamiṣyati || 11 ||

hr̥ṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ |
aprahr̥ṣṭā bhaviṣyanti snuṣāstē bharatakṣayē || 12 ||

tāṁ dr̥ṣṭvā paramaprītāṁ bruvantīṁ mantharāṁ tataḥ |
rāmasyaiva guṇāndēvī kaikēyī praśaśaṁsa ha || 13 ||

dharmajñō gurubhirdāntaḥ kr̥tajñaḥ satyavākchuciḥ |
rāmō rājñaḥ sutō jyēṣṭhō yauvarājyamatō:’rhati || 14 ||

bhrātr̥̄nbhr̥tyāṁśca dīrghāyuḥ pitr̥vatpālayiṣyati |
santapyasē kathaṁ kubjē śrutvā rāmābhiṣēcanam || 15 ||

bharataścāpi rāmasya dhruvaṁ varṣaśatātparam |
pitr̥paitāmahaṁ rājyaṁ prāpnuyātpuruṣarṣabhaḥ || 16 || [avāptāpuruṣarṣabhaḥ]

sā tvamabhyudayē prāptē vartamānē ca mantharē |
bhaviṣyati ca kalyāṇē kimarthaṁ paritapyasē || 17 ||

yathā mē bharatō mānyastathā bhūyō:’pi rāghāvaḥ |
kausalyātō:’tiriktaṁ ca sō:’nuśuśrūṣatē hi mām || 18 ||

rājyaṁ yadi hi rāmasya bharatasyāpi tattathā |
manyatē hi yathā:’:’tmānaṁ tathā bhrātr̥̄ṁstu rāghavaḥ || 19 ||

kaikēyyā vacanaṁ śrutvā mantharā bhr̥śaduḥkhitā |
dīrghamuṣṇaṁ viniśvasya kaikēyīmidamabravīt || 20 ||

anarthadarśinī maurkhyānnātmānamavabudhyasē |
śōkavyasanavistīrṇē majjantī duḥkhasāgarē || 21 ||

bhavitā rāghavō rājā rāghavasyānu yaḥ sutaḥ |
rājavaṁśāttu kaikēyī bharataḥ parihāsyatē || 22 ||

na hi rājñaḥ sutāḥ sarvē rājyē tiṣṭhanti bhāmini |
sthāpyamānēṣu sarvēṣu sumahānanayō bhavēt || 23 ||

tasmājjyēṣṭhē hi kaikēyi rājyatantrāṇi pārthivāḥ |
sthāpayantyanavadyāṅgi guṇavatsvitarēṣvapi || 24 ||

asāvatyantanirbhagnastava putrō bhaviṣyati |
anāthavatsukhēbhyaśca rājavaṁśācca vatsalē || 25 ||

sāhaṁ tvadarthē samprāptā tvaṁ tu māṁ nāvabudhyasē |
sapatnivr̥ddhau yā mē tvaṁ pradēyaṁ dātumicchasi || 26 ||

dhruvaṁ tu bharataṁ rāmaḥ prāpya rājyamakaṇṭakam |
dēśāntaraṁ vā nayitā lōkāntaramathā:’pi vā || 27 ||

bāla ēva hi mātulyaṁ bharatō nāyitastvayā |
sannikarṣācca sauhārdaṁ jāyatē sthāvarēṣvapi || 28 ||

bharatasyāpyanuvaśaḥ śatrughnō:’pi samāgataḥ |
lakṣmaṇaśca yathā rāmaṁ tathāsau bharataṁ gataḥ || 29 ||

śrūyatē hi drumaḥ kaścicchēttavyō vanajīvibhiḥ |
sannikarṣādiṣīkābhirmōcitaḥ paramādbhayāt || 30 ||

gōptā hi rāmaṁ saumitrirlakṣmaṇaṁ cāpi rāghavaḥ |
aśvinōriva saubhrātraṁ tayōrlōkēṣu viśrutam || 31 ||

tasmānna lakṣmaṇē rāmaḥ pāpaṁ kiñcitkariṣyati |
rāmastu bharatē pāpaṁ kuryāditi na saṁśayaḥ || 32 ||

tasmādrājagr̥hāddēva vanaṁ gacchatu tē sutaḥ |
ētaddhi rōcatē mahyaṁ bhr̥śaṁ cāpi hitaṁ tava || 33 ||

ēvaṁ tē jñātipakṣasya śrēyaścaiva bhaviṣyati |
yadi cēdbharatō dharmātpitryaṁ rājyamavāpsyasi || 34 ||

sa tē sukhōcitō bālō rāmasya sahajō ripuḥ |
samr̥ddhārthasya naṣṭārthō jīviṣyati kathaṁ vaśē || 35 ||

abhidrutamivāraṇyē siṁhēna gajayūthapam |
pracchādyamānaṁ rāmēṇa bharataṁ trātumarhasi || 36 ||

darpānnirākr̥tā pūrvaṁ tvayā saubhāgyavattayā |
rāmamātā sapatnī tē kathaṁ vairaṁ na yātayēt || 37 ||

yadā hi rāmaḥ pr̥thivīmavāpsyati
prabhūtaratnākaraśailapattanām |
tadā gamiṣyasyaśubhaṁ parābhavaṁ
sahaiva dīnā bharatēna bhāmini || 38 ||

yadā hi rāmaḥ pr̥thivīmavāpsyati
dhruvaṁ pranaṣṭō bharatō bhaviṣyati |
atō hi sañcintaya rājyamātmajē
parasya caivādya vivāsakāraṇam || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭamaḥ sargaḥ || 8 ||

ayōdhyākāṇḍa navamaḥ sargaḥ (9) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed