Ayodhya Kanda Sarga 7 – ayōdhyākāṇḍa saptamaḥ sargaḥ (7)


|| mantharāparidēvanam ||

jñātidāsī yatōjātā kaikēyyāstu sahōṣitā |
prāsādaṁ candrasaṅkāśamārurōha yadr̥cchayā || 1 ||

siktarājapathāṁ ramyāṁ prakīrṇakusumōtkarām |
ayōdhyāṁ mantharā tasmātprāsādādanvavaikṣata || 2 ||

patākābhirvarārhābhirdhvajaiśca samalaṅkr̥tām |
vr̥tāṁ channapathaiścāpi śiraḥsnātajanairvr̥tām || 3 ||

mālyamōdakahastaiśca dvijēndrairabhināditām |
śukladēvagr̥hadvārāṁ sarvavāditranisvanām || 4 ||

samprahr̥ṣṭajanākīrṇāṁ brahmaghōṣābhināditām |
prahr̥ṣṭavarahastyaśvāṁ sampraṇarditagōvr̥ṣām || 5 ||

prahr̥ṣṭamuditaiḥ paurairucchritadhvajamālinīm |
ayōdhyāṁ mantharā dr̥ṣṭvā paraṁ vismayamāgatā || 6 ||

praharṣōtphullanayanāṁ pāṇḍurakṣaumavāsinīm |
avidūrē sthitāṁ dr̥ṣṭvā dhātrīṁ papraccha mantharā || 7 ||

uttamēnābhisamyuktā harṣēṇārthaparā satī |
rāmamātā dhanaṁ kiṁ nu janēbhyaḥ samprayacchati || 8 ||

atimātrapraharṣō:’yaṁ kiṁ janasya ca śaṁsa mē |
kārayiṣyati kiṁ vāpi samprahr̥ṣṭō mahīpatiḥ || 9 ||

vidīryamāṇā harṣēṇa dhātrī tu parayā mudā |
ācacakṣē:’tha kubjāyai bhūyasīṁ rāghavaśriyam || 10 ||

śvaḥ puṣyēṇa jitakrōdhaṁ yauvarājyēna rāghavam |
rājā daśarathō rāmamabhiṣēcayitānagham || 11 ||

dhātryāstu vacanaṁ śrutvā kubjā kṣipramamarṣitā |
kailāsaśikharākārātprāsādādavarōhata || 12 ||

sā dahyamānā kōpēna mantharā pāpadarśinī |
śayānāmētya kaikēyīmidaṁ vacanamabravīt || 13 ||

uttiṣṭha mūḍhē kiṁ śēṣē bhayaṁ tvāmabhivartatē |
upaplutamaghaughēna kimātmānaṁ na budhyasē || 14 ||

aniṣṭē subhagākārē saubhāgyēna vikatthasē |
calaṁ hi tava saubhāgyaṁ nadyāḥ srōta ivōṣṇagē || 15 ||

ēvamuktā tu kaikēyī ruṣṭayā paruṣaṁ vacaḥ |
kubjayā pāpadarśinyā viṣādamagamatparam || 16 ||

kaikēyī tvabravītkubjāṁ kaccitkṣēmaṁ na mantharē |
viṣaṇṇavadanāṁ hi tvāṁ lakṣayē bhr̥śaduḥkhitām || 17 ||

mantharā tu vacaḥ śrutvā kaikēyyā madhurākṣaram |
uvāca krōdhasamyuktā vākyaṁ vākyaviśāradā || 18 ||

sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī |
viṣādayantī prōvāca bhēdayantī ca rāghavam || 19 ||

akṣayyaṁ sumahaddēvi pravr̥ttaṁ tvadvināśanam |
rāmaṁ daśarathō rājā yauvarājyē:’bhiṣēkṣyati || 20 ||

sāsmyagādhē bhayē magnā duḥkhaśōkasamanvitā |
dahyamānā:’nalēnēva tvaddhitārthamihāgatā || 21 ||

tava duḥkhēna kaikēyi mama duḥkhaṁ mahadbhavēt |
tvadvr̥ddhau mama vr̥ddhiśca bhavēdatra na saṁśayaḥ || 22 ||

narādhipakulē jātā mahiṣī tvaṁ mahīpatēḥ |
ugratvaṁ rājadharmāṇāṁ kathaṁ dēvi na budhyasē || 23 ||

dharmavādī śaṭhō bhartā ślakṣṇavādī ca dāruṇaḥ |
śuddhabhāvēna jānīṣē tēnaivamatisandhitā || 24 ||

upasthitaṁ prayuñjānastvayi sāntvamanarthakam |
arthēnaivādya tē bhartā kausalyāṁ yōjayiṣyati || 25 ||

apavāhya sa duṣṭātmā bharataṁ tava bandhuṣu |
kālyē sthāpayitā rāmaṁ rājyē nihatakaṇṭakē || 26 ||

śatruḥ patipravādēna mātrēva hitakāmyayā |
āśīviṣa ivāṅkēna bālē parihr̥tastvayā || 27 ||

yathā hi kuryātsarpō vā śatrurvā pratyupēkṣitaḥ |
rājñā daśarathēnādya saputrā tvaṁ tathā kr̥tā || 28 ||

pāpēnānr̥tasāntvēna bālē nityasukhōcitē |
rāmaṁ sthāpayatā rājyē sānubandhā hatā hyasi || 29 ||

sā prāptakālaṁ kaikēyi kṣipraṁ kuru hitaṁ tava |
trāyasva putramātmānaṁ māṁ ca vismayadarśanē || 30 ||

mantharāyā vacaḥ śrutvā śayanātsā śubhānanā |
uttasthau harṣasampūrṇā candralēkhēva śāradī || 31 ||

atīva sā tu saṁhr̥ṣṭā kaikēyī vismayānvitā |
ēkamābharaṇaṁ tasyai kubjāyai pradadau śubham || 32 ||

dattvā tvābharaṇaṁ tasyai kubjāyai pramadōttamā |
kaikēyī mantharāṁ dr̥ṣṭvā punarēvābravīdidam || 33 ||

idaṁ tu mantharē mahyamākhyāsi paramaṁ priyam |
ētanmē priyamākhyātaṁ bhūyaḥ kiṁ vā karōmi tē || 34 ||

rāmē vā bharatē vā:’haṁ viśēṣaṁ nōpalakṣayē |
tasmāttuṣṭā:’smi yadrājā rāmaṁ rājyē:’bhiṣēkṣyati || 35 ||

na mē paraṁ kiñciditastvayā punaḥ
priyaṁ priyārhē suvacaṁ vacō varam |
tathā hyavōcastvamataḥ priyōttaraṁ
paraṁ varaṁ tē pradadāmi taṁ vr̥ṇu || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptamaḥ sargaḥ || 7 ||

ayōdhyākāṇḍa aṣṭamaḥ sargaḥ (8) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed