Dharma Devata Stotram (Varaha Puranam) – dharmadēvatā stōtram (varāhapurāṇē)


dēvā ūcuḥ |
namō:’stu śaśisaṅkāśa namastē jagataḥ patē |
namō:’stu dēvarūpāya svargamārgapradarśaka |
karmamārgasvarūpāya sarvagāya namō namaḥ || 1 ||

tvayēyaṁ pālyatē pr̥thvī trailōkyaṁ ca tvayaiva hi |
janastapastathā satyaṁ tvayā sarvaṁ tu pālyatē || 2 ||

na tvayā rahitaṁ kiñcijjagatsthāvarajaṅgamam |
vidyatē tvadvihīnaṁ tu sadyō naśyati vai jagat || 3 ||

tvamātmā sarvabhūtānāṁ satāṁ sattvasvarūpavān |
rājasānāṁ rajastvaṁ ca tāmasānāṁ tama ēva ca || 4 ||

catuṣpādō bhavān dēva catuḥśr̥ṅgastrilōcanaḥ |
saptahastistribandhaśca vr̥ṣarūpa namō:’stu tē || 5 ||

tvayā hīnā vayaṁ dēva sarva unmārgavartinaḥ |
tanmārgaṁ yaccha mūḍhānāṁ tvaṁ hi naḥ paramāgatiḥ || 6 ||

ēvaṁ stutastadā dēvairvr̥ṣarūpī prajāpatiḥ |
tuṣṭaḥ prasannamanasā śāntacakṣurapaśyata || 7 ||

dr̥ṣṭamātrāstu tē dēvāḥ svayaṁ dharmēṇa cakṣuṣā |
kṣaṇēna gatasaṁmōhāḥ samyaksaddharmasaṁhitāḥ || 8 ||

asurā api tadvacca tatō brahmā uvāca tam |
adyaprabhr̥ti tē dharma tithirastu trayōdaśī || 9 ||

yastāmupōṣya puruṣō bhavantaṁ samupārjayēt |
kr̥tvā pāpasamāhāraṁ tasmānmuñcati mānavaḥ || 10 ||

yaccāraṇyamidaṁ dharma tvayā vyāptaṁ ciraṁ prabhō |
tatō nāmnā bhaviṣyē taddharmāraṇyamiti prabhō || 11 ||

catustripāddvyēkapācca prabhō tvaṁ
kr̥tādibhirlakṣyasē yēna lōkaiḥ |
tathā tathā karmabhūmau nabhaśca
prāyōyuktaḥ svagr̥haṁ pāhi viśvam || 12 ||

ityuktamātraḥ prapitāmahō:’dhunā
surāsurāṇāmatha paśyatāṁ nr̥pa |
adr̥śyatāmagamat svālayāṁśca
jagmuḥ surāḥ savr̥ṣā vītaśōkāḥ || 13 ||

dharmōtpattiṁ ya imāṁ śrāvayīta
tadā śrāddhē tarpayēta pitr̥̄ṁśca |
trayōdaśyāṁ pāyasēna svaśaktyā
sa svargagāmī tu surānupēyāt || 14 ||

iti śrīvarāhapurāṇē bhagavacchāstrē dvātriṁśō:’dhyāyē dharmadēvatā stōtram ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed