Ayodhya Kanda Sarga 6 – ayōdhyākāṇḍa ṣaṣṭhaḥ sargaḥ (6)


|| paurōtsēkaḥ ||

gatē purōhitē rāmaḥ snātō niyatamānasaḥ |
saha patnyā viśālākṣyā nārāyaṇamupāgamat || 1 ||

pragr̥hya śirasā pātrīṁ haviṣō vidhivattadā |
mahatē daivatāyājyaṁ juhāva jvalitē:’nalē || 2 ||

śēṣaṁ ca haviṣastasya prāśyāśāsyātmanaḥ priyam |
dhyāyannārāyaṇaṁ dēvaṁ svāstīrṇē kuśasaṁstarē || 3 ||

vāgyataḥ saha vaidēhyā bhūtvā niyatamānasaḥ |
śrīmatyāyatanē viṣṇōḥ śiśyē naravarātmajaḥ || 4 ||

ēkayāmāvaśiṣṭāyāṁ rātryāṁ prativibudhya saḥ |
alaṅkāravidhiṁ kr̥tsnaṁ kārayāmāsa vēśmanaḥ || 5 ||

tatra śr̥ṇvansukhā vācaḥ sūtamāgadhavandinām |
pūrvāṁ sandhyāmupāsīnō jajāpa yatamānasaḥ || 6 ||

tuṣṭāva praṇataścaiva śirasā madhusūdanam |
vimalakṣaumasaṁvītō vācayāmāsa ca dvijān || 7 ||

tēṣāṁ puṇyāhaghōṣō:’tha gambhīramadhurastadā |
ayōdhyāṁ pūrayāmāsa tūryaghōṣānunāditaḥ || 8 ||

kr̥tōpavāsaṁ tu tadā vaidēhyā saha rāghavam |
ayōdhyānilayaḥ śrutvā sarvaḥ pramuditō janaḥ || 9 ||

tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣēcanam |
prabhātāṁ rajanīṁ dr̥ṣṭvā cakrē śōbhayituṁ purīm || 10 ||

sitābhraśikharābhēṣu dēvatāyatanēṣu ca |
catuṣpathēṣu rathyāsu caityēṣvaṭ-ṭālakēṣu ca || 11 ||

nānāpaṇyasamr̥ddhēṣu vaṇijāmāpaṇēṣu ca |
kuṭumbināṁ samr̥ddhēṣu śrīmatsu bhavanēṣu ca || 12 ||

sabhāsu caiva sarvāsu vr̥kṣēṣvālakṣitēṣu ca |
dhvajāḥ samucchritāścitrāḥ patākāścābhavaṁstadā || 13 ||

naṭanartakasaṅghānāṁ gāyakānāṁ ca gāyatām |
manaḥkarṇasukhā vācaḥ śuśruvuśca tatastataḥ || 14 ||

rāmābhiṣēkayuktāśca kathāścakrurmithō janāḥ |
rāmābhiṣēkē samprāptē catvarēṣu gr̥hēṣu ca || 15 ||

bālā api krīḍamānāḥ gr̥hadvārēṣu saṅghaśaḥ |
rāmābhiṣēkasamyuktāścakrurēva mithaḥ kathāḥ || 16 ||

kr̥tapuṣpōpahāraśca dhūpagandhādhivāsitaḥ |
rājamārgaḥ kr̥taḥ śrīmānpaurai rāmābhiṣēcanē || 17 ||

prakāśīkaraṇārthaṁ ca niśāgamanaśaṅkayā |
dīpavr̥kṣāṁstathā cakruranurathyāsu sarvaśaḥ || 18 ||

alaṅkāraṁ purasyaivaṁ kr̥tvā tatpuravāsinaḥ |
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣēcanam || 19 ||

samētya saṅghaśaḥ sarvē catvarēṣu sabhāsu ca |
kathayantō mithastatra praśaśaṁsurjanādhipam || 20 ||

ahō mahātmā rājāyamikṣvākukulanandanaḥ |
jñātvā yō vr̥ddhamātmānaṁ rāmaṁ rājyē:’bhiṣēkṣyati || 21 ||

sarvē hyanugr̥hītāḥ sma yannō rāmō mahīpatiḥ | [sarvēpya]
cirāya bhavitā gōptā dr̥ṣṭalōkaparāvaraḥ || 22 ||

anuddhatamanā vidvāndharmātmā bhrātr̥vatsalaḥ |
yathā ca bhrātr̥ṣu snigdhastathāsmāsvapi rāghavaḥ || 23 ||

ciraṁ jīvatu dharmātmā rājā daśarathō:’naghaḥ |
yatprasādēnābhiṣiktaṁ rāmaṁ drakṣyāmahē vayam || 24 ||

ēvaṁ-vidhaṁ kathayatāṁ paurāṇāṁ śuśruvustadā |
digbhyō viśrutavr̥ttāntāḥ prāptā jānapadā janāḥ || 25 || [digbhyō:’pi]

tē tu digbhyaḥ purīṁ prāptāḥ draṣṭuṁ rāmābhiṣēcanam |
rāmasya pūrayāmāsuḥ purīṁ jānapadā janāḥ || 26 ||

janaughaistairvisarpadbhiḥ śuśruvē tatra nisvanaḥ |
parvasūdīrṇavēgasya sāgarasyēva nisvanaḥ || 27 ||

tatastadindrakṣayasannibhaṁ puraṁ
didr̥kṣubhirjānapadairupāgataiḥ |
samantataḥ sasvanamākulaṁ babhau
samudrayādōbhirivārṇavōdakam || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||

ayōdhyākāṇḍa saptamaḥ sargaḥ (7) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed