Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurōtsēkaḥ ||
gatē purōhitē rāmaḥ snātō niyatamānasaḥ |
saha patnyā viśālākṣyā nārāyaṇamupāgamat || 1 ||
pragr̥hya śirasā pātrīṁ haviṣō vidhivattadā |
mahatē daivatāyājyaṁ juhāva jvalitē:’nalē || 2 ||
śēṣaṁ ca haviṣastasya prāśyāśāsyātmanaḥ priyam |
dhyāyannārāyaṇaṁ dēvaṁ svāstīrṇē kuśasaṁstarē || 3 ||
vāgyataḥ saha vaidēhyā bhūtvā niyatamānasaḥ |
śrīmatyāyatanē viṣṇōḥ śiśyē naravarātmajaḥ || 4 ||
ēkayāmāvaśiṣṭāyāṁ rātryāṁ prativibudhya saḥ |
alaṅkāravidhiṁ kr̥tsnaṁ kārayāmāsa vēśmanaḥ || 5 ||
tatra śr̥ṇvansukhā vācaḥ sūtamāgadhavandinām |
pūrvāṁ sandhyāmupāsīnō jajāpa yatamānasaḥ || 6 ||
tuṣṭāva praṇataścaiva śirasā madhusūdanam |
vimalakṣaumasaṁvītō vācayāmāsa ca dvijān || 7 ||
tēṣāṁ puṇyāhaghōṣō:’tha gambhīramadhurastadā |
ayōdhyāṁ pūrayāmāsa tūryaghōṣānunāditaḥ || 8 ||
kr̥tōpavāsaṁ tu tadā vaidēhyā saha rāghavam |
ayōdhyānilayaḥ śrutvā sarvaḥ pramuditō janaḥ || 9 ||
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣēcanam |
prabhātāṁ rajanīṁ dr̥ṣṭvā cakrē śōbhayituṁ purīm || 10 ||
sitābhraśikharābhēṣu dēvatāyatanēṣu ca |
catuṣpathēṣu rathyāsu caityēṣvaṭ-ṭālakēṣu ca || 11 ||
nānāpaṇyasamr̥ddhēṣu vaṇijāmāpaṇēṣu ca |
kuṭumbināṁ samr̥ddhēṣu śrīmatsu bhavanēṣu ca || 12 ||
sabhāsu caiva sarvāsu vr̥kṣēṣvālakṣitēṣu ca |
dhvajāḥ samucchritāścitrāḥ patākāścābhavaṁstadā || 13 ||
naṭanartakasaṅghānāṁ gāyakānāṁ ca gāyatām |
manaḥkarṇasukhā vācaḥ śuśruvuśca tatastataḥ || 14 ||
rāmābhiṣēkayuktāśca kathāścakrurmithō janāḥ |
rāmābhiṣēkē samprāptē catvarēṣu gr̥hēṣu ca || 15 ||
bālā api krīḍamānāḥ gr̥hadvārēṣu saṅghaśaḥ |
rāmābhiṣēkasamyuktāścakrurēva mithaḥ kathāḥ || 16 ||
kr̥tapuṣpōpahāraśca dhūpagandhādhivāsitaḥ |
rājamārgaḥ kr̥taḥ śrīmānpaurai rāmābhiṣēcanē || 17 ||
prakāśīkaraṇārthaṁ ca niśāgamanaśaṅkayā |
dīpavr̥kṣāṁstathā cakruranurathyāsu sarvaśaḥ || 18 ||
alaṅkāraṁ purasyaivaṁ kr̥tvā tatpuravāsinaḥ |
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣēcanam || 19 ||
samētya saṅghaśaḥ sarvē catvarēṣu sabhāsu ca |
kathayantō mithastatra praśaśaṁsurjanādhipam || 20 ||
ahō mahātmā rājāyamikṣvākukulanandanaḥ |
jñātvā yō vr̥ddhamātmānaṁ rāmaṁ rājyē:’bhiṣēkṣyati || 21 ||
sarvē hyanugr̥hītāḥ sma yannō rāmō mahīpatiḥ | [sarvēpya]
cirāya bhavitā gōptā dr̥ṣṭalōkaparāvaraḥ || 22 ||
anuddhatamanā vidvāndharmātmā bhrātr̥vatsalaḥ |
yathā ca bhrātr̥ṣu snigdhastathāsmāsvapi rāghavaḥ || 23 ||
ciraṁ jīvatu dharmātmā rājā daśarathō:’naghaḥ |
yatprasādēnābhiṣiktaṁ rāmaṁ drakṣyāmahē vayam || 24 ||
ēvaṁ-vidhaṁ kathayatāṁ paurāṇāṁ śuśruvustadā |
digbhyō viśrutavr̥ttāntāḥ prāptā jānapadā janāḥ || 25 || [digbhyō:’pi]
tē tu digbhyaḥ purīṁ prāptāḥ draṣṭuṁ rāmābhiṣēcanam |
rāmasya pūrayāmāsuḥ purīṁ jānapadā janāḥ || 26 ||
janaughaistairvisarpadbhiḥ śuśruvē tatra nisvanaḥ |
parvasūdīrṇavēgasya sāgarasyēva nisvanaḥ || 27 ||
tatastadindrakṣayasannibhaṁ puraṁ
didr̥kṣubhirjānapadairupāgataiḥ |
samantataḥ sasvanamākulaṁ babhau
samudrayādōbhirivārṇavōdakam || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||
ayōdhyākāṇḍa saptamaḥ sargaḥ (7) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.