Ayodhya Kanda Sarga 5 – ayōdhyākāṇḍa pañcamaḥ sargaḥ (5)


|| vratacaryāvidhānam ||

sandiśya rāmaṁ nr̥patiḥ śvōbhāvinyabhiṣēcanē |
purōhitaṁ samāhūya vasiṣṭhaṁ cēdamabravīt || 1 ||

gacchōpavāsaṁ kākutsthaṁ kārayādya tapōdhana |
śrīyaśōrājyalābhāya vadhvā saha yatavratam || 2 ||

tathēti ca sa rājānamuktvā vēdavidāṁ varaḥ |
svayaṁ vasiṣṭhō bhagavānyayau rāmanivēśanam || 3 ||

upavāsayituṁ rāmaṁ mantravanmantrakōvidaḥ |
brāhmaṁ rathavaraṁ yuktamāsthāya sudr̥ḍhavrataḥ || 4 ||

sa rāmabhavanaṁ prāpya pāṇḍurābhraghanaprabham |
tisraḥ kakṣyā rathēnaiva vivēśa munisattamaḥ || 5 ||

tamāgatamr̥ṣiṁ rāmastvaranniva sasambhramaḥ |
mānayiṣyansa mānārhaṁ niścakrāma nivēśanāt || 6 ||

abhyētya tvaramāṇaśca rathābhyāśaṁ manīṣiṇaḥ |
tatō:’vatārayāmāsa parigr̥hya rathātsvayam || 7 ||

sa cainaṁ praśritaṁ dr̥ṣṭvā sambhāṣyābhiprasādya ca |
priyārhaṁ harṣayanrāmamityuvāca purōhitaḥ || 8 ||

prasannastē pitā rāma yauvarājyamavāpsyasi |
upavāsaṁ bhavānadya karōtu saha sītayā || 9 ||

prātastvāmabhiṣēktā hi yauvarājyē narādhipaḥ |
pitā daśarathaḥ prītyā yayātiṁ nahuṣō yathā || 10 ||

ityuktvā sa tadā rāmamupavāsaṁ yatavratam |
mantravitkārayāmāsa vaidēhyā sahitaṁ muniḥ || 11 ||

tatō yathāvadrāmēṇa sa rājñō gururarcitaḥ |
abhyanujñāpya kākutsthaṁ yayau rāmanivēśanāt || 12 ||

suhr̥dbhistatra rāmō:’pi sukhāsīnaḥ priyaṁvadaiḥ |
sabhājitō vivēśā:’tha tānanujñāpya sarvaśaḥ || 13 ||

prahr̥ṣṭanaranārīkaṁ rāmavēśma tadā babhau | [hr̥ṣṭanārīnarayutaṁ]
yathā mattadvijagaṇaṁ praphullanalinaṁ saraḥ || 14 ||

sa rājabhavanaprakhyāttasmādrāmanivēśanāt |
niḥsr̥tya dadr̥śē mārgaṁ vasiṣṭhō janasaṁvr̥tam || 15 || [nirgatya]

br̥ndabr̥ndairayōdhyāyāṁ rājamārgāḥ samantataḥ |
babhūvurabhisambādhāḥ kutūhalajanairvr̥tāḥ || 16 ||

janabr̥ndōrmisaṅgharṣaharṣasvanavatastadā |
babhūva rājamārgasya sāgarasyēva nisvanaḥ || 17 ||

siktasaṁmr̥ṣṭarathyā ca tadaharvanamālinī |
āsīdayōdhyā nagarī samucchritagr̥hadhvajā || 18 ||

tadā hyayōdhyānilayaḥ sastrībālābalō janaḥ |
rāmābhiṣēkamākāṅkṣannākāṅkṣadudayaṁ ravēḥ || 19 ||

prajālaṅkārabhūtaṁ ca janasyānandavardhanam |
utsukō:’bhūjjanō draṣṭuṁ tamayōdhyāmahōtsavam || 20 ||

ēvaṁ taṁ janasambādhaṁ rājamārgaṁ purōhitaḥ |
vyūhanniva janaughaṁ taṁ śanai rājakulaṁ yayau || 21 ||

sitābhraśikharaprakhyaṁ prāsādamadhiruhya saḥ |
samīyāya narēndrēṇa śakrēṇēva br̥haspatiḥ || 22 ||

tamāgatamabhiprēkṣya hitvā rājāsanaṁ nr̥paḥ |
papraccha sa ca tasmai tatkr̥tamityabhyavēdayat || 23 ||

tēna caiva tadā tulyaṁ sahāsīnāḥ sabhāsadaḥ |
āsanēbhyaḥ samuttasthuḥ pūjayantaḥ purōhitam || 24 ||

guruṇā tvabhyanujñātō manujaughaṁ visr̥jya tam |
vivēśāntaḥpuraṁ rājā siṁhō giriguhāmiva || 25 ||

tadagryarūpaṁ pramadājanākulaṁ [gaṇākulaṁ]
mahēndravēśmapratimaṁ nivēśanam |
vidīpayaṁścāru vivēśa pārthivaḥ
śaśīva tārāgaṇasaṅkulaṁ nabhaḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcamaḥ sargaḥ || 5 ||

ayōdhyākāṇḍa ṣaṣṭhaḥ sargaḥ (6) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed