Ayodhya Kanda Sarga 4 – ayōdhyākāṇḍa caturthaḥ sargaḥ (4)


|| mātrāśīḥparigrahaḥ ||

gatēṣvatha nr̥pō bhūyaḥ paurēṣu saha mantribhiḥ |
mantrayitvā tataścakrē niścayajñaḥ sa niścayam || 1 ||

śva ēva puṣyō bhavitā śvō:’bhiṣēcyastu mē sutaḥ |
rāmō rājīvatāmrākṣō yauvarājya iti prabhuḥ || 2 ||

athāntargr̥hamāviśya rājā daśarathastadā |
sūtamājñāpayāmāsa rāmaṁ punarihānaya || 3 || [mantrayāmāsa]

pratigr̥hya sa tadvākyaṁ sūtaḥ punarupāyayau |
rāmasya bhavanaṁ śīghraṁ rāmamānayituṁ punaḥ || 4 ||

dvāḥsthairāvēditaṁ tasya rāmāyāgamanaṁ punaḥ |
śrutvaiva cāpi rāmastaṁ prāptaṁ śaṅkānvitō:’bhavat || 5 ||

pravēśya cainaṁ tvaritaṁ rāmō vacanamabravīt |
yadāgamanakr̥tyaṁ tē bhūyastadbrūhyaśēṣataḥ || 6 ||

tamuvāca tataḥ sūtō rājā tvāṁ draṣṭumicchati |
śrutvā pramāṇamatra tvaṁ gamanāyētarāya vā || 7 ||

iti sūtavacaḥ śrutvā rāmō:’tha tvarayānvitaḥ |
prayayau rājabhavanaṁ punardraṣṭuṁ narēśvaram || 8 ||

taṁ śrutvā samanuprāptaṁ rāmaṁ daśarathō nr̥paḥ |
pravēśayāmāsa gr̥haṁ vivakṣuḥ priyamuttamam || 9 ||

praviśannēva ca śrīmānrāghavō bhavanaṁ pituḥ |
dadarśa pitaraṁ dūrātpraṇipatya kr̥tāñjaliḥ || 10 ||

praṇamantaṁ samutthāpya taṁ pariṣvajya bhūmipaḥ |
pradiśya cāsmai ruciramāsanaṁ punarabravīt || 11 ||

rāma vr̥ddhō:’smi dīrghāyurbhuktā bhōgā mayēpsitāḥ |
annavadbhiḥ kratuśataistathēṣṭaṁ bhūridakṣiṇaiḥ || 12 ||

jātamiṣṭamapatyaṁ mē tvamadyānupamaṁ bhuvi |
dattamiṣṭamadhītaṁ ca mayā puruṣasattama || 13 ||

anubhūtāni cēṣṭāni mayā vīrasukhānyapi |
dēvarṣipitr̥viprāṇāmanr̥ṇō:’smi tathā:’:’tmanaḥ || 14 ||

na kiñcinmama kartavyaṁ tavānyatrābhiṣēcanāt |
atō yattvāmahaṁ brūyāṁ tanmē tvaṁ kartumarhasi || 15 ||

adya prakr̥tayaḥ sarvāstvāmicchanti narādhipam |
atastvāṁ yuvarājānamabhiṣēkṣyāmi putraka || 16 ||

api cādyāśubhānrāma svapnē paśyāmi dāruṇān |
sanirghātā mahōlkāśca patitā hi mahāsvanāḥ || 17 || [divōlkā]

avaṣṭabdhaṁ ca mē rāma nakṣatraṁ dāruṇairgrahaiḥ |
āvēdayanti daivajñāḥ sūryāṅgārakarāhubhiḥ || 18 ||

prāyēṇa hi nimittānāmīdr̥śānāṁ samudbhavē |
rājā hi mr̥tyumavāpnōti ghōrāṁ vā:’:’padamr̥cchati || 19 ||

tadyāvadēva mē cētō na vimuñcati rāghava | [vimuhyati]
tāvadēvābhiṣiñcasva calā hi prāṇināṁ matiḥ || 20 ||

adya candrō:’bhyupagataḥ puṣyātpūrvaṁ punarvasū |
śvaḥ puṣyayōgaṁ niyataṁ vakṣyantē daivacintakāḥ || 21 ||

tataḥ puṣyē:’bhiṣiñcasva manastvarayatīva mām |
śvastvā:’hamabhiṣēkṣyāmi yauvarājyē parantapa || 22 ||

tasmāttvayā:’dyaprabhr̥ti niśēyaṁ niyatātmanā |
saha vadhvōpavastavyā darbhaprastaraśāyinā || 23 ||

suhr̥daścāpramattāstvāṁ rakṣantvadya samantataḥ |
bhavanti bahuvighnāni kāryāṇyēvaṁvidhāni hi || 24 ||

viprōṣitaśca bharatō yāvadēva purāditaḥ |
tāvadēvābhiṣēkastē prāptakālō matō mama || 25 ||

kāmaṁ khalu satāṁ vr̥ttē bhrātā tē bharataḥ sthitaḥ |
jyēṣṭhānuvartī dharmātmā sānukrōśō jitēndriyaḥ || 26 ||

kiṁ tu cittaṁ manuṣyāṇāmanityamiti mē matiḥ |
satāṁ ca dharmanityānāṁ kr̥taśōbhi ca rāghava || 27 ||

ityuktaḥ sū:’bhyanujñātaḥ śvōbhāvinyabhiṣēcanē |
vrajēti rāmaḥ pitaramabhivādyābhyayādgr̥ham || 28 ||

praviśya cātmanō vēśma rājñōddiṣṭē:’bhiṣēcanē |
tatkṣaṇēna ca niṣkramya māturantaḥpuraṁ yayau || 29 || [vinirgamyē]

tatra tāṁ pravaṇāmēva mātaraṁ kṣaumavāsinīm |
vāgyatāṁ dēvatāgārē dadarśāyācatīṁ śriyam || 30 ||

prāgēva cāgatā tatra sumitrā lakṣmaṇastathā |
sītā ca nāyitā śrutvā priyaṁ rāmābhiṣēcanam || 31 ||

tasminkālē hi kausalyā tasthāvāmīlitēkṣaṇā |
sumitrayā:’nvāsyamānā sītayā lakṣmaṇēna ca || 32 ||

śrutvā puṣyēṇa putrasya yauvarājyā:’bhiṣēcanam |
prāṇāyāmēna puruṣaṁ dhyāyamānā janārdanam || 33 ||

tathā sanniyamāmēva sō:’bhigamyābhivādya ca |
uvāca vacanaṁ rāmō harṣayaṁstāmaninditām || 34 ||

amba pitrā niyuktō:’smi prajāpālanakarmaṇi |
bhavitā śvō:’bhiṣēkō mē yathā mē śāsanaṁ pituḥ || 35 ||

sītayā:’pyupavastavyā rajanīyaṁ mayā saha |
ēvamr̥tvigupādhyāyaiḥ saha māmuktavānpitā || 36 ||

yāni yānyatra yōgyāni śvōbhāvinyabhiṣēcanē |
tāni mē maṅgalānyadya vaidēhyāścaiva kāraya || 37 ||

ētacchrutvā tu kausalyā cirakālābhikāṅkṣitam |
harṣabāṣpakalaṁ vākyamidaṁ rāmamabhāṣata || 38 ||

vatsa rāma ciraṁ jīva hatāstē paripanthinaḥ |
jñātīnmē tvaṁ śriyā yuktaḥ sumitrāyāśca nandaya || 39 ||

kalyāṇē bata nakṣatrē mayi jātō:’si putraka |
yēna tvayā daśarathō guṇairārādhitaḥ pitā || 40 ||

amōghaṁ bata mē kṣāntaṁ puruṣē puṣkarēkṣaṇē |
yēyamikṣvākurājyaśrīḥ putra tvāṁ saṁśrayiṣyati || 41 ||

ityēvamuktō mātrēdaṁ rāmō bhrātaramabravīt |
prāñjaliṁ prahvamāsīnamabhivīkṣya smayanniva || 42 ||

lakṣmaṇēmāṁ māyā sārdhaṁ praśādhi tvaṁ vasundharām |
dvitīyaṁ mēntarātmānaṁ tvāmiyaṁ śrīrupasthitā || 43 ||

saumitrē bhuṅkṣva bhōgāṁstvamiṣṭānrājyaphalāni ca |
jīvitaṁ ca hi rājyaṁ ca tvadarthamabhikāmayē || 44 ||

ityuktvā lakṣmaṇaṁ rāmō mātarāvabhivādya ca |
abhyanujñāpya sītāṁ ca jagāma svaṁ nivēśanam || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturthaḥ sargaḥ || 4 ||

ayōdhyākāṇḍa pañcamaḥ sargaḥ (5) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed