Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mātrāśīḥparigrahaḥ ||
gatēṣvatha nr̥pō bhūyaḥ paurēṣu saha mantribhiḥ |
mantrayitvā tataścakrē niścayajñaḥ sa niścayam || 1 ||
śva ēva puṣyō bhavitā śvō:’bhiṣēcyastu mē sutaḥ |
rāmō rājīvatāmrākṣō yauvarājya iti prabhuḥ || 2 ||
athāntargr̥hamāviśya rājā daśarathastadā |
sūtamājñāpayāmāsa rāmaṁ punarihānaya || 3 || [mantrayāmāsa]
pratigr̥hya sa tadvākyaṁ sūtaḥ punarupāyayau |
rāmasya bhavanaṁ śīghraṁ rāmamānayituṁ punaḥ || 4 ||
dvāḥsthairāvēditaṁ tasya rāmāyāgamanaṁ punaḥ |
śrutvaiva cāpi rāmastaṁ prāptaṁ śaṅkānvitō:’bhavat || 5 ||
pravēśya cainaṁ tvaritaṁ rāmō vacanamabravīt |
yadāgamanakr̥tyaṁ tē bhūyastadbrūhyaśēṣataḥ || 6 ||
tamuvāca tataḥ sūtō rājā tvāṁ draṣṭumicchati |
śrutvā pramāṇamatra tvaṁ gamanāyētarāya vā || 7 ||
iti sūtavacaḥ śrutvā rāmō:’tha tvarayānvitaḥ |
prayayau rājabhavanaṁ punardraṣṭuṁ narēśvaram || 8 ||
taṁ śrutvā samanuprāptaṁ rāmaṁ daśarathō nr̥paḥ |
pravēśayāmāsa gr̥haṁ vivakṣuḥ priyamuttamam || 9 ||
praviśannēva ca śrīmānrāghavō bhavanaṁ pituḥ |
dadarśa pitaraṁ dūrātpraṇipatya kr̥tāñjaliḥ || 10 ||
praṇamantaṁ samutthāpya taṁ pariṣvajya bhūmipaḥ |
pradiśya cāsmai ruciramāsanaṁ punarabravīt || 11 ||
rāma vr̥ddhō:’smi dīrghāyurbhuktā bhōgā mayēpsitāḥ |
annavadbhiḥ kratuśataistathēṣṭaṁ bhūridakṣiṇaiḥ || 12 ||
jātamiṣṭamapatyaṁ mē tvamadyānupamaṁ bhuvi |
dattamiṣṭamadhītaṁ ca mayā puruṣasattama || 13 ||
anubhūtāni cēṣṭāni mayā vīrasukhānyapi |
dēvarṣipitr̥viprāṇāmanr̥ṇō:’smi tathā:’:’tmanaḥ || 14 ||
na kiñcinmama kartavyaṁ tavānyatrābhiṣēcanāt |
atō yattvāmahaṁ brūyāṁ tanmē tvaṁ kartumarhasi || 15 ||
adya prakr̥tayaḥ sarvāstvāmicchanti narādhipam |
atastvāṁ yuvarājānamabhiṣēkṣyāmi putraka || 16 ||
api cādyāśubhānrāma svapnē paśyāmi dāruṇān |
sanirghātā mahōlkāśca patitā hi mahāsvanāḥ || 17 || [divōlkā]
avaṣṭabdhaṁ ca mē rāma nakṣatraṁ dāruṇairgrahaiḥ |
āvēdayanti daivajñāḥ sūryāṅgārakarāhubhiḥ || 18 ||
prāyēṇa hi nimittānāmīdr̥śānāṁ samudbhavē |
rājā hi mr̥tyumavāpnōti ghōrāṁ vā:’:’padamr̥cchati || 19 ||
tadyāvadēva mē cētō na vimuñcati rāghava | [vimuhyati]
tāvadēvābhiṣiñcasva calā hi prāṇināṁ matiḥ || 20 ||
adya candrō:’bhyupagataḥ puṣyātpūrvaṁ punarvasū |
śvaḥ puṣyayōgaṁ niyataṁ vakṣyantē daivacintakāḥ || 21 ||
tataḥ puṣyē:’bhiṣiñcasva manastvarayatīva mām |
śvastvā:’hamabhiṣēkṣyāmi yauvarājyē parantapa || 22 ||
tasmāttvayā:’dyaprabhr̥ti niśēyaṁ niyatātmanā |
saha vadhvōpavastavyā darbhaprastaraśāyinā || 23 ||
suhr̥daścāpramattāstvāṁ rakṣantvadya samantataḥ |
bhavanti bahuvighnāni kāryāṇyēvaṁvidhāni hi || 24 ||
viprōṣitaśca bharatō yāvadēva purāditaḥ |
tāvadēvābhiṣēkastē prāptakālō matō mama || 25 ||
kāmaṁ khalu satāṁ vr̥ttē bhrātā tē bharataḥ sthitaḥ |
jyēṣṭhānuvartī dharmātmā sānukrōśō jitēndriyaḥ || 26 ||
kiṁ tu cittaṁ manuṣyāṇāmanityamiti mē matiḥ |
satāṁ ca dharmanityānāṁ kr̥taśōbhi ca rāghava || 27 ||
ityuktaḥ sū:’bhyanujñātaḥ śvōbhāvinyabhiṣēcanē |
vrajēti rāmaḥ pitaramabhivādyābhyayādgr̥ham || 28 ||
praviśya cātmanō vēśma rājñōddiṣṭē:’bhiṣēcanē |
tatkṣaṇēna ca niṣkramya māturantaḥpuraṁ yayau || 29 || [vinirgamyē]
tatra tāṁ pravaṇāmēva mātaraṁ kṣaumavāsinīm |
vāgyatāṁ dēvatāgārē dadarśāyācatīṁ śriyam || 30 ||
prāgēva cāgatā tatra sumitrā lakṣmaṇastathā |
sītā ca nāyitā śrutvā priyaṁ rāmābhiṣēcanam || 31 ||
tasminkālē hi kausalyā tasthāvāmīlitēkṣaṇā |
sumitrayā:’nvāsyamānā sītayā lakṣmaṇēna ca || 32 ||
śrutvā puṣyēṇa putrasya yauvarājyā:’bhiṣēcanam |
prāṇāyāmēna puruṣaṁ dhyāyamānā janārdanam || 33 ||
tathā sanniyamāmēva sō:’bhigamyābhivādya ca |
uvāca vacanaṁ rāmō harṣayaṁstāmaninditām || 34 ||
amba pitrā niyuktō:’smi prajāpālanakarmaṇi |
bhavitā śvō:’bhiṣēkō mē yathā mē śāsanaṁ pituḥ || 35 ||
sītayā:’pyupavastavyā rajanīyaṁ mayā saha |
ēvamr̥tvigupādhyāyaiḥ saha māmuktavānpitā || 36 ||
yāni yānyatra yōgyāni śvōbhāvinyabhiṣēcanē |
tāni mē maṅgalānyadya vaidēhyāścaiva kāraya || 37 ||
ētacchrutvā tu kausalyā cirakālābhikāṅkṣitam |
harṣabāṣpakalaṁ vākyamidaṁ rāmamabhāṣata || 38 ||
vatsa rāma ciraṁ jīva hatāstē paripanthinaḥ |
jñātīnmē tvaṁ śriyā yuktaḥ sumitrāyāśca nandaya || 39 ||
kalyāṇē bata nakṣatrē mayi jātō:’si putraka |
yēna tvayā daśarathō guṇairārādhitaḥ pitā || 40 ||
amōghaṁ bata mē kṣāntaṁ puruṣē puṣkarēkṣaṇē |
yēyamikṣvākurājyaśrīḥ putra tvāṁ saṁśrayiṣyati || 41 ||
ityēvamuktō mātrēdaṁ rāmō bhrātaramabravīt |
prāñjaliṁ prahvamāsīnamabhivīkṣya smayanniva || 42 ||
lakṣmaṇēmāṁ māyā sārdhaṁ praśādhi tvaṁ vasundharām |
dvitīyaṁ mēntarātmānaṁ tvāmiyaṁ śrīrupasthitā || 43 ||
saumitrē bhuṅkṣva bhōgāṁstvamiṣṭānrājyaphalāni ca |
jīvitaṁ ca hi rājyaṁ ca tvadarthamabhikāmayē || 44 ||
ityuktvā lakṣmaṇaṁ rāmō mātarāvabhivādya ca |
abhyanujñāpya sītāṁ ca jagāma svaṁ nivēśanam || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturthaḥ sargaḥ || 4 ||
ayōdhyākāṇḍa pañcamaḥ sargaḥ (5) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.