Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| putrānuśāsanam ||
tēṣāmañjalipadmāni pragr̥hītāni sarvaśaḥ |
pratigr̥hyābravīdrājā tēbhyaḥ priyahitaṁ vacaḥ || 1 ||
ahō:’smi paramaprītaḥ prabhāvaścātulō mama |
yanmē jyēṣṭhaṁ priyaṁ putraṁ yauvarājyasthamicchatha || 2 ||
iti pratyarcya tānrājā brāhmaṇānidamabravīt |
vasiṣṭhaṁ vāmadēvaṁ ca tēṣāmēvōpaśr̥ṇvatām || 3 ||
caitraḥ śrīmānayaṁ māsaḥ puṇyaḥ puṣpitakānanaḥ |
yauvarājyāya rāmasya sarvamēvōpakalpyatām || 4 ||
rājñastūparatē vākyē janaghōṣō mahānabhūt |
śanaistasminpraśāntē ca janaghōṣē janādhipaḥ || 5 ||
vasiṣṭhaṁ muniśārdūlaṁ rājā vacanamabravīt |
abhiṣēkāya rāmasya yatkarma saparicchadam || 6 ||
tadadya bhagavānsarvamājñāpayitumarhasi |
tacchrutvā bhūmipālasya vasiṣṭhō dvijasattamaḥ || 7 ||
ādidēśāgratō rājñaḥ sthitānyuktānkr̥tāñjalīn |
suvarṇādīni ratnāni balīnsarvauṣadhīrapi || 8 ||
śuklamālyāṁśca lājāṁśca pr̥thakca madhusarpiṣī |
ahatāni ca vāsāṁsi rathaṁ sarvāyudhānyapi || 9 ||
caturaṅgabalaṁ caiva gajaṁ ca śubhalakṣaṇam |
cāmaravyajanē śvētē dhvajaṁ chatraṁ ca pāṇḍuram || 10 ||
śataṁ ca śātakumbhānāṁ kumbhānāmagnivarcasām |
hiraṇyaśr̥ṅgamr̥ṣabhaṁ samagraṁ vyāghracarma ca || 11 ||
upasthāpayata prātaragnyagāraṁ mahīpatēḥ |
yaccānyatkiñcidēṣṭavyaṁ tatsarvamupakalpyatām || 12 ||
antaḥpurasya dvārāṇi sarvasya nagarasya ca |
candanasragbhirarcyantāṁ dhūpaiśca ghrāṇahāribhiḥ || 13 ||
praśastamannaṁ guṇavaddadhikṣīrōpasēcanam |
dvijānāṁ śatasāhasrē yatprakāmamalaṁ bhavēt || 14 ||
satkr̥tya dvijamukhyānāṁ śvaḥ prabhātē pradīyatām |
ghr̥taṁ dadhi ca lājāśca dakṣiṇāścāpi puṣkalāḥ || 15 ||
sūryē:’bhyuditamātrē śvō bhavitā svastivācanam |
brāhmaṇāśca nimantryantāṁ kalpyantāmāsanāni ca || 16 ||
ābadhyantāṁ patākāśca rājamārgaśca sicyatām |
sarvē ca tālāvacarā gaṇikāśca svalaṅkr̥tāḥ || 17 ||
kakṣyāṁ dvitīyāmāsādya tiṣṭhantu nr̥pavēśmanaḥ |
dēvāyatanacaityēṣu sānnabhakṣāḥ sadakṣiṇāḥ || 18 ||
upasthāpayitavyāḥ syurmālyayōgyāḥ pr̥thak pr̥thak |
dīrghāsibaddhā yōdhāśca sannaddhā mr̥ṣṭavāsasāḥ || 19 ||
mahārājāṅgaṇaṁ sarvē praviśantu mahōdayam |
ēvaṁ vyādiśya viprau tau kriyāstatra suniṣṭhitau || 20 ||
cakratuścaiva yacchēṣaṁ pārthivāya nivēdya ca |
kr̥tamityēva cābrūtāmabhigamya jagatpatim || 21 ||
yathōktavacanaṁ prītau harṣayuktau dvijarṣabhau |
tataḥ sumantraṁ dyutimānrājā vacanamabravīt || 22 ||
rāmaḥ kr̥tātmā bhavatā śīghramānīyatāmiti |
sa tathēti pratijñāya sumantrō rājaśāsanāt || 23 ||
rāmaṁ tatrānayāñcakrē rathēna rathināṁ varam |
atha tatra samāsīnāstadā daśarathaṁ nr̥pam || 24 ||
[* upaviṣṭāśca sacivāḥ rājānaśca sanaigamāḥ | *]
prācyōdīcyāḥ pratīcyāśca dākṣiṇātyāśca bhūmipāḥ |
mlēcchāścāryāśca yē cānyē vanaśailāntavāsinaḥ || 25 ||
upāsāñcakrirē sarvē taṁ dēvā iva vāsavam |
tēṣāṁ madhyē sa rājarṣirmarutāmiva vāsavaḥ || 26 ||
prāsādasthō rathagataṁ dadarśāyāntamātmajam |
gandharvarājapratimaṁ lōkē vikhyātapauruṣam || 27 ||
dīrghabāhuṁ mahāsattvaṁ mattamātaṅgagāminam |
candrakāntānanaṁ rāmamatīva priyadarśanam || 28 ||
rūpaudāryaguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇam |
gharmābhitaptāḥ parjanyaṁ hlādayantamiva prajāḥ || 29 ||
na tatarpa samāyāntaṁ paśyamānō narādhipaḥ |
avatārya sumantrastaṁ rāghavaṁ syandanōttamāt || 30 ||
pituḥ samīpaṁ gacchantaṁ prāñjaliḥ pr̥ṣṭhatō:’nvagāt |
sa taṁ kailāsaśr̥ṅgābhaṁ prāsādaṁ narapuṅgavaḥ || 31 ||
ārurōha nr̥paṁ draṣṭuṁ saha sūtēna rāghavaḥ |
sa prāṁ-jalirabhiprētya praṇataḥ piturantikē || 32 ||
nāma svaṁ śrāvayanrāmō vavandē caraṇau pituḥ |
taṁ dr̥ṣṭvā praṇataṁ pārśvē kr̥tāñjalipuṭaṁ nr̥paḥ || 33 ||
gr̥hyāñjalau samākr̥ṣya sasvajē priyamātmajam |
tasmai cābhyuditaṁ samyaṅmaṇikāñcanabhūṣitam || 34 ||
didēśa rājā ruciraṁ rāmāya paramāsanam |
tadāsanavaraṁ prāpya vyadīpayata rāghavaḥ || 35 ||
svayaiva prabhayā mērumudayē vimalō raviḥ |
tēna vibhrājatā tatra sā sabhā:’bhivyarōcata || 36 ||
vimalagrahanakṣatrā śāradī dyaurivēndunā |
taṁ paśyamānō nr̥patistutōṣa priyamātmajam || 37 ||
alaṅkr̥tamivātmānamādarśatalasaṁsthitam |
sa taṁ sasmitamābhāṣya putraṁ putravatāṁ varaḥ || 38 ||
uvācēdaṁ vacō rājā dēvēndramiva kaśyapaḥ |
jyēṣṭhāyāmasi mē patnyāṁ sadr̥śyāṁ sadr̥śaḥ sutaḥ || 39 ||
utpannastvaṁ guṇaśrēṣṭhō mama rāmātmajaḥ priyaḥ |
tvayā yataḥ prajāścēmāḥ svaguṇairanurañjitāḥ || 40 || [yatastvayā]
tasmāttvaṁ puṣyayōgēna yauvarājyamavāpnuhi |
kāmatastvaṁ prakr̥tyaiva vinītō guṇavānasi || 41 ||
guṇavatyapi tu snēhātputra vakṣyāmi tē hitam |
bhūyō vinayamāsthāya bhava nityaṁ jitēndriyaḥ || 42 ||
kāmakrōdhasamutthāni tyajēthā vyasanāni ca |
parōkṣayā vartamānō vr̥ttyā pratyakṣayā tathā || 43 ||
amātyaprabhr̥tīḥ sarvāḥ prakr̥tīścānurañjaya |
kōṣṭhāgārāyudhāgāraiḥ kr̥tvā sannicayānbahūn || 44 ||
tuṣṭānuraktaprakr̥tiryaḥ pālayati mēdinīm | [iṣṭā]
tasya nandanti mitrāṇi labdhvā:’mr̥tamivāmarāḥ || 45 ||
tasmātputra tvamātmānaṁ niyamyaivaṁ samācara | [tasmāttvamapi cātmānaṁ]
tacchrutvā suhr̥dastasya rāmasya priyakāriṇaḥ || 46 ||
tvaritāḥ śīghramabhyētya kausalyāyai nyavēdayan |
sā hiraṇyaṁ ca gāścaiva ratnāni vividhāni ca || 47 ||
vyādidēśa priyākhyēbhyaḥ kausalyā pramadōttamā |
athā:’bhivādya rājānaṁ rathamāruhya rāghavaḥ |
yayau svaṁ dyutimadvēśma janaughaiḥ pratipūjitaḥ || 48 ||
tē cāpi paurā nr̥patērvacasta-
-cchrutvā tadā lābhamivēṣṭamāśu |
narēndramāmantrya gr̥hāṇi gatvā
dēvānsamānarcurabhiprahr̥ṣṭāḥ || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tr̥tīya sargaḥ || 3 ||
ayōdhyākāṇḍa caturthaḥ sargaḥ (4) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.