Ayodhya Kanda Sarga 3 – ayōdhyākāṇḍa tr̥tīyaḥ sargaḥ (3)


|| putrānuśāsanam ||

tēṣāmañjalipadmāni pragr̥hītāni sarvaśaḥ |
pratigr̥hyābravīdrājā tēbhyaḥ priyahitaṁ vacaḥ || 1 ||

ahō:’smi paramaprītaḥ prabhāvaścātulō mama |
yanmē jyēṣṭhaṁ priyaṁ putraṁ yauvarājyasthamicchatha || 2 ||

iti pratyarcya tānrājā brāhmaṇānidamabravīt |
vasiṣṭhaṁ vāmadēvaṁ ca tēṣāmēvōpaśr̥ṇvatām || 3 ||

caitraḥ śrīmānayaṁ māsaḥ puṇyaḥ puṣpitakānanaḥ |
yauvarājyāya rāmasya sarvamēvōpakalpyatām || 4 ||

rājñastūparatē vākyē janaghōṣō mahānabhūt |
śanaistasminpraśāntē ca janaghōṣē janādhipaḥ || 5 ||

vasiṣṭhaṁ muniśārdūlaṁ rājā vacanamabravīt |
abhiṣēkāya rāmasya yatkarma saparicchadam || 6 ||

tadadya bhagavānsarvamājñāpayitumarhasi |
tacchrutvā bhūmipālasya vasiṣṭhō dvijasattamaḥ || 7 ||

ādidēśāgratō rājñaḥ sthitānyuktānkr̥tāñjalīn |
suvarṇādīni ratnāni balīnsarvauṣadhīrapi || 8 ||

śuklamālyāṁśca lājāṁśca pr̥thakca madhusarpiṣī |
ahatāni ca vāsāṁsi rathaṁ sarvāyudhānyapi || 9 ||

caturaṅgabalaṁ caiva gajaṁ ca śubhalakṣaṇam |
cāmaravyajanē śvētē dhvajaṁ chatraṁ ca pāṇḍuram || 10 ||

śataṁ ca śātakumbhānāṁ kumbhānāmagnivarcasām |
hiraṇyaśr̥ṅgamr̥ṣabhaṁ samagraṁ vyāghracarma ca || 11 ||

upasthāpayata prātaragnyagāraṁ mahīpatēḥ |
yaccānyatkiñcidēṣṭavyaṁ tatsarvamupakalpyatām || 12 ||

antaḥpurasya dvārāṇi sarvasya nagarasya ca |
candanasragbhirarcyantāṁ dhūpaiśca ghrāṇahāribhiḥ || 13 ||

praśastamannaṁ guṇavaddadhikṣīrōpasēcanam |
dvijānāṁ śatasāhasrē yatprakāmamalaṁ bhavēt || 14 ||

satkr̥tya dvijamukhyānāṁ śvaḥ prabhātē pradīyatām |
ghr̥taṁ dadhi ca lājāśca dakṣiṇāścāpi puṣkalāḥ || 15 ||

sūryē:’bhyuditamātrē śvō bhavitā svastivācanam |
brāhmaṇāśca nimantryantāṁ kalpyantāmāsanāni ca || 16 ||

ābadhyantāṁ patākāśca rājamārgaśca sicyatām |
sarvē ca tālāvacarā gaṇikāśca svalaṅkr̥tāḥ || 17 ||

kakṣyāṁ dvitīyāmāsādya tiṣṭhantu nr̥pavēśmanaḥ |
dēvāyatanacaityēṣu sānnabhakṣāḥ sadakṣiṇāḥ || 18 ||

upasthāpayitavyāḥ syurmālyayōgyāḥ pr̥thak pr̥thak |
dīrghāsibaddhā yōdhāśca sannaddhā mr̥ṣṭavāsasāḥ || 19 ||

mahārājāṅgaṇaṁ sarvē praviśantu mahōdayam |
ēvaṁ vyādiśya viprau tau kriyāstatra suniṣṭhitau || 20 ||

cakratuścaiva yacchēṣaṁ pārthivāya nivēdya ca |
kr̥tamityēva cābrūtāmabhigamya jagatpatim || 21 ||

yathōktavacanaṁ prītau harṣayuktau dvijarṣabhau |
tataḥ sumantraṁ dyutimānrājā vacanamabravīt || 22 ||

rāmaḥ kr̥tātmā bhavatā śīghramānīyatāmiti |
sa tathēti pratijñāya sumantrō rājaśāsanāt || 23 ||

rāmaṁ tatrānayāñcakrē rathēna rathināṁ varam |
atha tatra samāsīnāstadā daśarathaṁ nr̥pam || 24 ||

[* upaviṣṭāśca sacivāḥ rājānaśca sanaigamāḥ | *]
prācyōdīcyāḥ pratīcyāśca dākṣiṇātyāśca bhūmipāḥ |
mlēcchāścāryāśca yē cānyē vanaśailāntavāsinaḥ || 25 ||

upāsāñcakrirē sarvē taṁ dēvā iva vāsavam |
tēṣāṁ madhyē sa rājarṣirmarutāmiva vāsavaḥ || 26 ||

prāsādasthō rathagataṁ dadarśāyāntamātmajam |
gandharvarājapratimaṁ lōkē vikhyātapauruṣam || 27 ||

dīrghabāhuṁ mahāsattvaṁ mattamātaṅgagāminam |
candrakāntānanaṁ rāmamatīva priyadarśanam || 28 ||

rūpaudāryaguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇam |
gharmābhitaptāḥ parjanyaṁ hlādayantamiva prajāḥ || 29 ||

na tatarpa samāyāntaṁ paśyamānō narādhipaḥ |
avatārya sumantrastaṁ rāghavaṁ syandanōttamāt || 30 ||

pituḥ samīpaṁ gacchantaṁ prāñjaliḥ pr̥ṣṭhatō:’nvagāt |
sa taṁ kailāsaśr̥ṅgābhaṁ prāsādaṁ narapuṅgavaḥ || 31 ||

ārurōha nr̥paṁ draṣṭuṁ saha sūtēna rāghavaḥ |
sa prāṁ-jalirabhiprētya praṇataḥ piturantikē || 32 ||

nāma svaṁ śrāvayanrāmō vavandē caraṇau pituḥ |
taṁ dr̥ṣṭvā praṇataṁ pārśvē kr̥tāñjalipuṭaṁ nr̥paḥ || 33 ||

gr̥hyāñjalau samākr̥ṣya sasvajē priyamātmajam |
tasmai cābhyuditaṁ samyaṅmaṇikāñcanabhūṣitam || 34 ||

didēśa rājā ruciraṁ rāmāya paramāsanam |
tadāsanavaraṁ prāpya vyadīpayata rāghavaḥ || 35 ||

svayaiva prabhayā mērumudayē vimalō raviḥ |
tēna vibhrājatā tatra sā sabhā:’bhivyarōcata || 36 ||

vimalagrahanakṣatrā śāradī dyaurivēndunā |
taṁ paśyamānō nr̥patistutōṣa priyamātmajam || 37 ||

alaṅkr̥tamivātmānamādarśatalasaṁsthitam |
sa taṁ sasmitamābhāṣya putraṁ putravatāṁ varaḥ || 38 ||

uvācēdaṁ vacō rājā dēvēndramiva kaśyapaḥ |
jyēṣṭhāyāmasi mē patnyāṁ sadr̥śyāṁ sadr̥śaḥ sutaḥ || 39 ||

utpannastvaṁ guṇaśrēṣṭhō mama rāmātmajaḥ priyaḥ |
tvayā yataḥ prajāścēmāḥ svaguṇairanurañjitāḥ || 40 || [yatastvayā]

tasmāttvaṁ puṣyayōgēna yauvarājyamavāpnuhi |
kāmatastvaṁ prakr̥tyaiva vinītō guṇavānasi || 41 ||

guṇavatyapi tu snēhātputra vakṣyāmi tē hitam |
bhūyō vinayamāsthāya bhava nityaṁ jitēndriyaḥ || 42 ||

kāmakrōdhasamutthāni tyajēthā vyasanāni ca |
parōkṣayā vartamānō vr̥ttyā pratyakṣayā tathā || 43 ||

amātyaprabhr̥tīḥ sarvāḥ prakr̥tīścānurañjaya |
kōṣṭhāgārāyudhāgāraiḥ kr̥tvā sannicayānbahūn || 44 ||

tuṣṭānuraktaprakr̥tiryaḥ pālayati mēdinīm | [iṣṭā]
tasya nandanti mitrāṇi labdhvā:’mr̥tamivāmarāḥ || 45 ||

tasmātputra tvamātmānaṁ niyamyaivaṁ samācara | [tasmāttvamapi cātmānaṁ]
tacchrutvā suhr̥dastasya rāmasya priyakāriṇaḥ || 46 ||

tvaritāḥ śīghramabhyētya kausalyāyai nyavēdayan |
sā hiraṇyaṁ ca gāścaiva ratnāni vividhāni ca || 47 ||

vyādidēśa priyākhyēbhyaḥ kausalyā pramadōttamā |
athā:’bhivādya rājānaṁ rathamāruhya rāghavaḥ |
yayau svaṁ dyutimadvēśma janaughaiḥ pratipūjitaḥ || 48 ||

tē cāpi paurā nr̥patērvacasta-
-cchrutvā tadā lābhamivēṣṭamāśu |
narēndramāmantrya gr̥hāṇi gatvā
dēvānsamānarcurabhiprahr̥ṣṭāḥ || 49 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tr̥tīya sargaḥ || 3 ||

ayōdhyākāṇḍa caturthaḥ sargaḥ (4) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed