Ayodhya Kanda Sarga 2 – ayōdhyākāṇḍa dvitīyaḥ sargaḥ (2)


|| pariṣadanumōdanam ||

tataḥ pariṣadaṁ sarvāmāmantrya vasudhādhipaḥ |
hitamuddharṣaṇaṁ caivamuvāca prathitaṁ vacaḥ || 1 ||

dundubhisvanakalpēna gambhīrēṇānunādinā |
svarēṇa mahatā rājā jīmūta iva nādayan || 2 ||

rājalakṣaṇayuktēna kāntēnānupamēna ca |
uvāca rasayuktēna svarēṇa nr̥patirnr̥pān || 3 ||

viditaṁ bhavatāmētadyathā mē rājyamuttamam |
pūrvakairmama rājēndraiḥ sutavatparipālitam || 4 ||

[* sō:’hamikṣvākubhiḥ sarvairnarēndraiḥ paripālitam | *]
śrēyasā yōktukāmō:’smi sukhārhamakhilaṁ jagat |
mayā:’pyācaritaṁ pūrvaiḥ panthānamanugacchatā || 5 ||

prajā nityamanidrēṇa yathāśaktyabhirakṣitāḥ |
idaṁ śarīraṁ kr̥tsnasya lōkasya caratā hitam || 6 ||

pāṇḍurasyātapatrasya cchāyāyāṁ jaritaṁ mayā |
prāpya varṣasahasrāṇi bahūnyāyūṁṣi jīvataḥ || 7 ||

jīrṇasyāsya śarīrasya viśrāntimabhirōcayē |
rājaprabhāvajuṣṭāṁ hi durvahāmajitēndriyaiḥ || 8 ||

pariśrāntō:’smi lōkasya gurvīṁ dharmadhuraṁ vahan |
sō:’haṁ viśramamicchāmi rāmaṁ kr̥tvā prajāhitē || 9 || [putraṁ]

sannikr̥ṣṭānimānsarvānanumānya dvijarṣabhān |
anujātō hi māṁ sarvairguṇairjyēṣṭhō mamātmajaḥ || 10 ||

purandarasamō vīryē rāmaḥ parapurañjayaḥ |
taṁ candramiva puṣyēṇa yuktaṁ dharmabhr̥tāṁ varam || 11 ||

yauvarājyē niyōktāsmi prītaḥ puruṣapuṅgavam |
anurūpaḥ sa vai nāthō lakṣmīvām̐llakṣmaṇāgrajaḥ || 12 ||

trailōkyamapi nāthēna yēna syānnāthavattaram |
anēna śrēyasā sadyaḥ samyōkṣyē tāmimāṁ mahīm || 13 || [samyōjyaivamimāṁ]

gataklēśō bhaviṣyāmi sutē tasminnivēśya vai |
yadīdaṁ mē:’nurūpārthaṁ mayā sādhu sumantritam || 14 ||

bhavantō mē:’numanyantāṁ kathaṁ vā karavāṇyaham |
yadyapyēṣā mama prītirhitamanyadvicintyatām || 15 ||

anyā madhyasthacintā hi vimardābhyadhikōdayā |
iti bruvantaṁ muditāḥ pratyanandannr̥pā nr̥pam || 16 ||

vr̥ṣṭimantaṁ mahāmēghaṁ nardanta iva barhiṇaḥ |
snigdhō:’nunādī sañjajñē tatra harṣasamīritaḥ || 17 ||

janaughōdghuṣṭasannādō vimānaṁ kampayanniva |
tasya dharmārthaviduṣō bhāvamājñāya sarvaśaḥ || 18 ||

brāhmaṇā janamukhyāśca paurajānapadaiḥ saha |
samētya mantrayitvā tu samatāgatabuddhayaḥ || 19 ||

ūcuśca manasā jñātvā vr̥ddhaṁ daśarathaṁ nr̥pam |
anēkavarṣasāhasrō vr̥ddhastvamasi pārthiva || 20 ||

sa rāmaṁ yuvarājānamabhiṣiñcasva pārthivam |
icchāmō hi mahābāhuṁ raghuvīraṁ mahābalam || 21 ||

gajēna mahatā:’:’yāntaṁ rāmaṁ chatrāvr̥tānanam |
iti tadvacanaṁ śrutvā rājā tēṣāṁ manaḥpriyam || 22 ||

ajānanniva jijñāsuridaṁ vacanamabravīt |
śrutvaiva vacanaṁ yanmē rāghavaṁ patimicchatha || 23 ||

rājānaḥ saṁśayō:’yaṁ mē kimidaṁ brūta tattvataḥ |
kathaṁ nu mayi dharmēṇa pr̥thivīmanuśāsati || 24 ||

bhavantō draṣṭumicchanti yuvarājaṁ mamātmajam |
tē tamūcurmahātmānaṁ paurajānapadaiḥ saha || 25 ||

bahavō nr̥pa kalyāṇā guṇāḥ putrasya santi tē |
guṇānguṇavatō dēva dēvakalpasya dhīmataḥ || 26 ||

priyānānandanānkr̥tsnānpravakṣyāmō:’dya tān śr̥ṇu |
divyairguṇaiḥ śakrasamō rāmaḥ satyaparākramaḥ || 27 ||

ikṣvākubhyō:’pi sarvēbhyō hyatiriktō viśāmpatē |
rāmaḥ satpuruṣō lōkē satyadharmaparāyaṇaḥ || 28 ||

sākṣādrāmādvinirvr̥ttō dharmaścāpi śriyā saha |
prajāsukhatvē candrasya vasudhāyāḥ kṣamāguṇaiḥ || 29 ||

buddhyā br̥haspatēstulyō vīryē sākṣācchacīpatēḥ |
dharmajñaḥ satyasandhaśca śīlavānanasūyakaḥ || 30 ||

kṣāntaḥ sāntvayitā ślakṣṇaḥ kr̥tajñō vijitēndriyaḥ |
mr̥duśca sthiracittaśca sadā bhavyō:’nasūyakaḥ || 31 ||

priyavādī ca bhūtānāṁ satyavādī ca rāghavaḥ |
bahuśrutānāṁ vr̥ddhānāṁ brāhmaṇānāmupāsitā || 32 ||

tēnāsyēhātulā kīrtiryaśastējaśca vardhatē |
dēvāsuramanuṣyāṇāṁ sarvāstrēṣu viśāradaḥ || 33 ||

sarvavidyāvratasnātō yathāvatsāṅgavēdavit | [samyak]
gāndharvē ca bhuvi śrēṣṭhō babhūva bharatāgrajaḥ || 34 ||

kalyāṇābhijanaḥ sādhuradīnātmā mahāmatiḥ |
dvijairabhivinītaśca śrēṣṭhairdharmārthadarśibhiḥ || 35 || [naipuṇaiḥ]

yadā vrajati saṅgrāmaṁ grāmārthē nagarasya vā |
gatvā saumitrisahitō nāvijitya nivartatē || 36 ||

saṅgrāmātpunarāgamya kuñjarēṇa rathēna vā |
paurānsvajanavannityaṁ kuśalaṁ paripr̥cchati || 37 ||

putrēṣvagniṣu dārēṣu prēṣyaśiṣyagaṇēṣu ca |
nikhilēnānupūrvyācca pitā putrānivaurasān || 38 ||

śuśrūṣantē ca vaḥ śiṣyāḥ kaccitkarmasu daṁśitāḥ |
iti naḥ puruṣavyāghraḥ sadā rāmō:’bhibhāṣatē || 39 ||

vyasanēṣu manuṣyāṇāṁ bhr̥śaṁ bhavati duḥkhitaḥ |
utsavēṣu ca sarvēṣu pitēva parituṣyati || 40 ||

satyavādī mahēṣvāsō vr̥ddhasēvī jitēndriyaḥ |
smitapūrvābhibhāṣī ca dharmaṁ sarvātmanā śritaḥ || 41 ||

samyagyōktā śrēyasāṁ ca na vigrahakathāruciḥ | [vigr̥hya]
uttarōttarayuktau ca vaktā vācaspatiryathā || 42 ||

subhrūrāyatatāmrākṣaḥ sākṣādviṣṇuriva svayam |
rāmō lōkābhirāmō:’yaṁ śauryavīryaparākramaiḥ || 43 ||

prajāpālanasamyuktō na rāgōpahatēndriyaḥ | [tattvajñaḥ]
śaktastrailōkyamapyēkō bhōktuṁ kiṁ nu mahīmimām || 44 ||

nāsya krōdhaḥ prasādaśca nirarthō:’sti kadācana |
hantyēva niyamādvadhyānavadhyē na ca kupyati || 45 ||

yunaktyarthaiḥ prahr̥ṣṭaśca tamasau yatra tuṣyati |
dāntaiḥ sarvaprajākāntaiḥ prītisañjananairnr̥ṇām || 46 || [śāntaiḥ]

guṇairvirurucē rāmō dīptaḥ sūrya ivāṁśubhiḥ |
tamēvaṁ-guṇasampannaṁ rāmaṁ satyaparākramam || 47 ||

lōkapālōpamaṁ nāthamakāmayata mēdinī |
vatsaḥ śrēyasi jātastē diṣṭyāsau tava rāghava || 48 ||

diṣṭyā putraguṇairyuktō mārīca iva kāśyapaḥ |
balamārōgyamāyuśca rāmasya viditātmanaḥ || 49 ||

dēvāsuramanuṣyēṣu gandharvēṣūragēṣu ca |
āśaṁsantē janaḥ sarvō rāṣṭrē puravarē tathā || 50 ||

ābhyantaraśca bāhyaśca paurajānapadō janaḥ |
striyō vr̥ddhāstaruṇyaśca sāyaṁ prātaḥ samāhitāḥ || 51 ||

sarvāndēvānnamasyanti rāmasyārthē yaśasvinaḥ |
tēṣāmāyācitaṁ dēva tvatprasādātsamr̥ddhyatām || 52 ||

rāmamindīvaraśyāmaṁ sarvaśatrunibarhaṇam |
paśyāmō yauvarājyasthaṁ tava rājōttamātmajam || 53 ||

taṁ dēvadēvōpamamātmajaṁ tē
sarvasya lōkasya hitē niviṣṭam |
hitāya naḥ kṣipramudārajuṣṭaṁ
mudā:’bhiṣēktuṁ varada tvamarhasi || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvitīya sargaḥ || 2 ||

ayōdhyākāṇḍa tr̥tīyaḥ sargaḥ (3) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed