Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyanunayaḥ ||
vidarśitā yadā dēvī kubjayā pāpayā bhr̥śam |
tadā śētē sma sā bhūmau digdhaviddhēva kinnarī || 1 ||
niścitya manasā kr̥tyaṁ sā samyagiti bhāminī |
mantharāyai śanaiḥ sarvamācacakṣē vicakṣaṇā || 2 ||
sā dīnā niścayaṁ kr̥tvā mantharāvākyamōhitā |
nāgakanyēva niśvasya dīrghamuṣṇaṁ ca bhāminī || 3 ||
muhūrtaṁ cintayāmāsa mārgamātmasukhāvaham |
sā suhr̥ccārthakāmā ca tanniśamya suniścayam || 4 ||
babhūva paramaprītā siddhiṁ prāpyēva mantharā |
atha sā marṣitā dēvī samyakkr̥tvā suniścayam || 5 ||
saṁvivēśābalā bhūmau nivēśya bhr̥kuṭīṁ mukhē |
tataścitrāṇi mālyāni divyānyābharaṇāni ca || 6 ||
apaviddhāni kaikēyyā tāni bhūmiṁ prapēdirē |
tayā tānyapaviddhāni mālyānyābharaṇāni ca || 7 ||
aśōbhayanta vasudhāṁ nakṣatrāṇi yathā nabhaḥ |
krōdhāgārē nipatitā sā babhau malināmbarā || 8 ||
ēkavēṇīṁ dr̥ḍhaṁ badhvā gatasattvēva kinnarī |
ājñāpya tu mahārājō rāghavasyābhiṣēcanam || 9 ||
upasthāsamanujñāpya pravivēśa nivēśanam |
adya rāmābhiṣēkō vai prasiddha iti jajñivān || 10 ||
priyārhāṁ priyamākhyātuṁ vivēśāntaḥpuraṁ vaśī |
sa kaikēyyā gr̥haṁ śrēṣṭhaṁ pravivēśa mahāyaśāḥ || 11 ||
pāṇḍurābhramivākāśaṁ rāhuyuktaṁ niśākaraḥ |
śukabarhiṇasaṅghuṣṭaṁ krauñcahaṁsarutāyutam || 12 ||
vāditraravasaṅghuṣṭaṁ kubjāvāmanikāyutam |
latāgr̥haiścitragr̥haiścampakāśōkaśōbhitaiḥ || 13 ||
dāntarājatasauvarṇavēdikābhiḥ samāyutam |
nityapuṣpaphalairvr̥kṣairvāpībhiścōpaśōbhitam || 14 ||
dāntarājatasauvarṇaiḥ saṁvr̥taṁ paramāsanaiḥ |
vividhairannapānaiśca bhakṣyaiśca vividhairapi || 15 ||
upapannaṁ mahārhaiśca bhūṣaṇaistridivōpamam |
tatpraviśya mahārājaḥ svamantaḥpuramr̥ddhimat || 16 ||
na dadarśa priyāṁ rājā kaikēyīṁ śayanōttamē |
sa kāmabalasamyuktō ratyarthaṁ manujādhipaḥ || 17 ||
apaśyandayitāṁ bhāryāṁ papraccha viṣasāda ca |
na hi tasya purā dēvī tāṁ vēlāmatyavartata || 18 ||
na ca rājā gr̥haṁ śūnyaṁ pravivēśa kadācana |
tatō gr̥hagatō rājā kaikēyīṁ paryapr̥cchata || 19 ||
yathāpuramavijñāya svārthalipsumapaṇḍitām |
pratihārī tvathōvāca santrastā racitāñjaliḥ || 20 ||
dēva dēvī bhr̥śaṁ kr̥ddhā krōdhāgāramabhidr̥tā |
pratihāryā vacaḥ śrutvā rājā paramadurmanāḥ || 21 ||
viṣasāda punarbhūyō lulitavyākulēndriyaḥ |
tatra tāṁ patitāṁ bhūmau śayānāmatathōcitām || 22 ||
pratapta iva duḥkhēna sō:’paśyajjagatīpatiḥ |
sa vr̥ddhastaruṇīṁ bhāryāṁ prāṇēbhyō:’pi garīyasīm || 23 ||
apāpaḥ pāpasaṅkalpāṁ dadarśa dharaṇītalē |
latāmiva viniṣkr̥ttāṁ patitāṁ dēvatāmiva || 24 ||
kinnarīmiva nirdhūtāṁ cyutāmapsarasaṁ yathā |
māyāmiva paribhraṣṭāṁ hariṇīmiva samyatām || 25 ||
karēṇumiva digdhēna viddhāṁ mr̥gayunā vanē |
mahāgaja ivāraṇyē snēhātparimamarśa tām || 26 ||
parimr̥śya ca pāṇibhyāmabhisantrastacētanaḥ |
kāmī kamalapatrākṣīmuvāca vanitāmidam || 27 ||
na tē:’hamabhijānāmi krōdhamātmani saṁśritam |
dēvi kēnābhiśaptā7si kēna vā:’si vimānitā || 28 ||
yadidaṁ mama duḥkhāya śēṣē kalyāṇi pāṁsuṣu |
bhūmau śēṣē kimarthaṁ tvaṁ mayi kalyāṇacētasi || 29 ||
bhūtōpahatacittēva mama cittapramāthinī |
santi mē kuśalā vaidyāstvabhituṣṭāśca sarvaśaḥ || 30 ||
sukhitāṁ tvāṁ kariṣyanti vyādhimācakṣva bhāminī |
kasya vā tē priyaṁ kāryaṁ kēna vā vipriyaṁ kr̥tam || 31 ||
kaḥ priyaṁ labhatāmadya kō vā sumahadapriyam |
mā rōdīrmā ca kārṣīstvaṁ dēvi sampariśōṣaṇam || 32 ||
avadhyō vadhyatāṁ kō vā kōvā vadhyaḥ vimucyatām |
daridraḥ kō bhavēdāḍhyō dravyavān vā:’pyakiñcanaḥ || 33 ||
ahaṁ caiva madīyāśca sarvē tava vaśānugāḥ |
na tē kiñcidabhiprāyaṁ vyāhantumahamutsahē || 34 ||
ātmanō jīvitēnāpi bruhi yanmanasēcchasi |
balamātmani jānantī na māṁ śaṅkitumarhasi || 35 ||
kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē |
yāvadāvartatē cakraṁ tāvatī mē vasundharā || 36 ||
prācīnāḥ sindhusauvīrāḥ saurāṣṭrā dakṣiṇāpathāḥ |
vaṅgāṅgamagadhā matsyāḥ samr̥ddhāḥ kāśikōsalāḥ || 37 ||
tatra jātaṁ bahudravyaṁ dhanadhānyamajāvikam |
tatō vr̥ṇīṣva kaikēyi yadyattvaṁ manasēcchasi || 38 ||
kimāyāsēna tē bhīru uttiṣṭhōttiṣṭha śōbhanē |
tattvaṁ mē brūhi kaikēyi yatastē bhayamāgatam || 39 ||
tattē vyapanayiṣyāmi nīhāramiva bhāskaraḥ | [raśmivān]
tathōktā sā samāśvastā vaktukāmā tadapriyam |
paripīḍayituṁ bhūyō bhartāramupacakramē || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśamaḥ sargaḥ || 10 ||
ayōdhyākāṇḍa ēkādaśaḥ sargaḥ (11) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.