Ayodhya Kanda Sarga 10 – ayōdhyākāṇḍa daśamaḥ sargaḥ (10)


|| kaikēyyanunayaḥ ||

vidarśitā yadā dēvī kubjayā pāpayā bhr̥śam |
tadā śētē sma sā bhūmau digdhaviddhēva kinnarī || 1 ||

niścitya manasā kr̥tyaṁ sā samyagiti bhāminī |
mantharāyai śanaiḥ sarvamācacakṣē vicakṣaṇā || 2 ||

sā dīnā niścayaṁ kr̥tvā mantharāvākyamōhitā |
nāgakanyēva niśvasya dīrghamuṣṇaṁ ca bhāminī || 3 ||

muhūrtaṁ cintayāmāsa mārgamātmasukhāvaham |
sā suhr̥ccārthakāmā ca tanniśamya suniścayam || 4 ||

babhūva paramaprītā siddhiṁ prāpyēva mantharā |
atha sā marṣitā dēvī samyakkr̥tvā suniścayam || 5 ||

saṁvivēśābalā bhūmau nivēśya bhr̥kuṭīṁ mukhē |
tataścitrāṇi mālyāni divyānyābharaṇāni ca || 6 ||

apaviddhāni kaikēyyā tāni bhūmiṁ prapēdirē |
tayā tānyapaviddhāni mālyānyābharaṇāni ca || 7 ||

aśōbhayanta vasudhāṁ nakṣatrāṇi yathā nabhaḥ |
krōdhāgārē nipatitā sā babhau malināmbarā || 8 ||

ēkavēṇīṁ dr̥ḍhaṁ badhvā gatasattvēva kinnarī |
ājñāpya tu mahārājō rāghavasyābhiṣēcanam || 9 ||

upasthāsamanujñāpya pravivēśa nivēśanam |
adya rāmābhiṣēkō vai prasiddha iti jajñivān || 10 ||

priyārhāṁ priyamākhyātuṁ vivēśāntaḥpuraṁ vaśī |
sa kaikēyyā gr̥haṁ śrēṣṭhaṁ pravivēśa mahāyaśāḥ || 11 ||

pāṇḍurābhramivākāśaṁ rāhuyuktaṁ niśākaraḥ |
śukabarhiṇasaṅghuṣṭaṁ krauñcahaṁsarutāyutam || 12 ||

vāditraravasaṅghuṣṭaṁ kubjāvāmanikāyutam |
latāgr̥haiścitragr̥haiścampakāśōkaśōbhitaiḥ || 13 ||

dāntarājatasauvarṇavēdikābhiḥ samāyutam |
nityapuṣpaphalairvr̥kṣairvāpībhiścōpaśōbhitam || 14 ||

dāntarājatasauvarṇaiḥ saṁvr̥taṁ paramāsanaiḥ |
vividhairannapānaiśca bhakṣyaiśca vividhairapi || 15 ||

upapannaṁ mahārhaiśca bhūṣaṇaistridivōpamam |
tatpraviśya mahārājaḥ svamantaḥpuramr̥ddhimat || 16 ||

na dadarśa priyāṁ rājā kaikēyīṁ śayanōttamē |
sa kāmabalasamyuktō ratyarthaṁ manujādhipaḥ || 17 ||

apaśyandayitāṁ bhāryāṁ papraccha viṣasāda ca |
na hi tasya purā dēvī tāṁ vēlāmatyavartata || 18 ||

na ca rājā gr̥haṁ śūnyaṁ pravivēśa kadācana |
tatō gr̥hagatō rājā kaikēyīṁ paryapr̥cchata || 19 ||

yathāpuramavijñāya svārthalipsumapaṇḍitām |
pratihārī tvathōvāca santrastā racitāñjaliḥ || 20 ||

dēva dēvī bhr̥śaṁ kr̥ddhā krōdhāgāramabhidr̥tā |
pratihāryā vacaḥ śrutvā rājā paramadurmanāḥ || 21 ||

viṣasāda punarbhūyō lulitavyākulēndriyaḥ |
tatra tāṁ patitāṁ bhūmau śayānāmatathōcitām || 22 ||

pratapta iva duḥkhēna sō:’paśyajjagatīpatiḥ |
sa vr̥ddhastaruṇīṁ bhāryāṁ prāṇēbhyō:’pi garīyasīm || 23 ||

apāpaḥ pāpasaṅkalpāṁ dadarśa dharaṇītalē |
latāmiva viniṣkr̥ttāṁ patitāṁ dēvatāmiva || 24 ||

kinnarīmiva nirdhūtāṁ cyutāmapsarasaṁ yathā |
māyāmiva paribhraṣṭāṁ hariṇīmiva samyatām || 25 ||

karēṇumiva digdhēna viddhāṁ mr̥gayunā vanē |
mahāgaja ivāraṇyē snēhātparimamarśa tām || 26 ||

parimr̥śya ca pāṇibhyāmabhisantrastacētanaḥ |
kāmī kamalapatrākṣīmuvāca vanitāmidam || 27 ||

na tē:’hamabhijānāmi krōdhamātmani saṁśritam |
dēvi kēnābhiśaptā7si kēna vā:’si vimānitā || 28 ||

yadidaṁ mama duḥkhāya śēṣē kalyāṇi pāṁsuṣu |
bhūmau śēṣē kimarthaṁ tvaṁ mayi kalyāṇacētasi || 29 ||

bhūtōpahatacittēva mama cittapramāthinī |
santi mē kuśalā vaidyāstvabhituṣṭāśca sarvaśaḥ || 30 ||

sukhitāṁ tvāṁ kariṣyanti vyādhimācakṣva bhāminī |
kasya vā tē priyaṁ kāryaṁ kēna vā vipriyaṁ kr̥tam || 31 ||

kaḥ priyaṁ labhatāmadya kō vā sumahadapriyam |
mā rōdīrmā ca kārṣīstvaṁ dēvi sampariśōṣaṇam || 32 ||

avadhyō vadhyatāṁ kō vā kōvā vadhyaḥ vimucyatām |
daridraḥ kō bhavēdāḍhyō dravyavān vā:’pyakiñcanaḥ || 33 ||

ahaṁ caiva madīyāśca sarvē tava vaśānugāḥ |
na tē kiñcidabhiprāyaṁ vyāhantumahamutsahē || 34 ||

ātmanō jīvitēnāpi bruhi yanmanasēcchasi |
balamātmani jānantī na māṁ śaṅkitumarhasi || 35 ||

kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē |
yāvadāvartatē cakraṁ tāvatī mē vasundharā || 36 ||

prācīnāḥ sindhusauvīrāḥ saurāṣṭrā dakṣiṇāpathāḥ |
vaṅgāṅgamagadhā matsyāḥ samr̥ddhāḥ kāśikōsalāḥ || 37 ||

tatra jātaṁ bahudravyaṁ dhanadhānyamajāvikam |
tatō vr̥ṇīṣva kaikēyi yadyattvaṁ manasēcchasi || 38 ||

kimāyāsēna tē bhīru uttiṣṭhōttiṣṭha śōbhanē |
tattvaṁ mē brūhi kaikēyi yatastē bhayamāgatam || 39 ||

tattē vyapanayiṣyāmi nīhāramiva bhāskaraḥ | [raśmivān]
tathōktā sā samāśvastā vaktukāmā tadapriyam |
paripīḍayituṁ bhūyō bhartāramupacakramē || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē daśamaḥ sargaḥ || 10 ||

ayōdhyākāṇḍa ēkādaśaḥ sargaḥ (11) >>


See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed