Ayodhya Kanda Sarga 11 – ayōdhyākāṇḍa ēkādaśaḥ sargaḥ (11)


|| varadvayanirbandhaḥ ||

taṁ manmathaśarairviddhaṁ kāmavēgavaśānugam |
uvāca pr̥thivīpālaṁ kaikēyī dāruṇaṁ vacaḥ || 1 ||

nāsmi viprakr̥tādēva kēnacinnāvamānitā |
abhiprāyastu mē kaścittamicchāmi tvayā kr̥tam || 2 ||

pratijñāṁ pratijānīṣva yadi tvaṁ kartumicchasi |
atha tadvyāhariṣyāmi yadabhiprārthitaṁ mayā || 3 ||

tāmuvāca mahātējāḥ kaikēyīmīṣadutsmitaḥ |
kāmī hastēna saṅgr̥hya mūrdhajēṣu śucismitām || 4 ||

avaliptē na jānāsi tvattaḥ priyatarō mama |
manujō manujavyāghrādrāmādanyō na vidyatē || 5 ||

tēnājayyēna mukhyēna rāghavēṇa mahātmanā |
śapē tē jīvanārhēṇa brūhi yanmanasēcchasi || 6 ||

yaṁ muhūrtamapaśyaṁstu na jīvēyamahaṁ dhruvam |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 7 ||

ātmanā vātmajaiścānyairvr̥ṇēyaṁ manujarṣabham |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 8 ||

bhadrē hr̥dayamapyētadanumr̥śyōddharasva mē |
ētatsamīkṣya kaikēyi brūhi yatsādhu manyasē || 9 ||

balamātmani paśyantī na māṁ śaṅkitumarhasi |
kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē || 10 ||

sā tadarthamanā dēvī tamabhiprāyamāgatam |
nirmādhyasthyācca harṣācca babhāṣē durvacaṁ vacaḥ || 11 ||

tēna vākyēna saṁhr̥ṣṭā tamabhiprāyamāgatam |
vyājahāra mahāghōramabhyāgatamivāntakam || 12 ||

yathā kramēṇa śapasi varaṁ mama dadāsi ca |
tacchr̥ṇvantu trayastriṁśaddēvāḥ sāgnipurōgamāḥ || 13 ||

candrādityau nabhaścaiva grahā rātryahanī diśaḥ |
jagacca pr̥thivī cēyaṁ sagandharvā sarākṣasā || 14 ||

niśācarāṇi bhūtāni gr̥hēṣu gr̥hadēvatāḥ |
yāni cānyāni bhūtāni jānīyurbhāṣitaṁ tava || 15 ||

satyasandhō mahātējāḥ dharmajñaḥ susamāhitaḥ |
varaṁ mama dadātyēṣa tanmē śr̥ṇvantu dēvatāḥ || 16 ||

iti dēvī mahēṣvāsaṁ parigr̥hyābhiśasya ca |
tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam || 17 ||

smara rājanpurā vr̥ttaṁ tasmin daivāsurē raṇē |
tatra cācyāvayacchatrustava jīvitamantarā || 18 ||

tatra cāpi mayā dēva yattvaṁ samabhirakṣitaḥ |
jāgratyā yatamānāyāstatō mē prādadā varau || 19 ||

tau tu dattau varau dēva nikṣēpau mr̥gayāmyaham |
tathaiva pr̥thivīpāla sakāśē satyasaṅgara || 20 ||

tatpratiśrutya dharmēṇa na cēddāsyasi mē varam |
adyaiva hi prahāsyāmi jīvitaṁ tvadvimānitā || 21 ||

vāṅmātrēṇa tadā rājā kaikēyyā svavaśē kr̥taḥ |
pracaskanda vināśāya pāśaṁ mr̥ga ivātmanaḥ || 22 ||

tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam |
varau yau mē tvayā dēva tadā dattau mahīpatē || 23 ||

tau tāvadahamadyaiva vakṣyāmi śr̥ṇu mē vacaḥ |
abhiṣēkasamārambhō rāghavasyōpakalpitaḥ || 24 ||

anēnaivābhiṣēkēṇa bharatō mē:’bhiṣēcyatām |
yō dvitīyō varō dēva dattaḥ prītēna mē tvayā || 25 ||

tadā daivāsurē yuddhē tasya kālō:’yamāgataḥ |
nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ || 26 ||

cīrājinajaṭādhārī rāmō bhavatu tāpasaḥ |
bharatō bhajatāmadya yauvarājyamakaṇṭakam || 27 ||

ēṣa mē paramaḥ kāmō dattamēva varaṁ vr̥ṇē |
adya caiva hi paśyēyaṁ prayāntaṁ rāghavaṁ vanam || 28 ||

sa rājarājō bhava satyasaṅgaraḥ
kulaṁ ca śīlaṁ ca hi rakṣa janma ca |
paratravāsē hi vadantyanuttamaṁ
tapōdhanāḥ satyavacō hitaṁ nr̥ṇām || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādaśaḥ sargaḥ || 11 ||

ayōdhyākāṇḍa dvādaśaḥ sargaḥ (12) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed