Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| varadvayanirbandhaḥ ||
taṁ manmathaśarairviddhaṁ kāmavēgavaśānugam |
uvāca pr̥thivīpālaṁ kaikēyī dāruṇaṁ vacaḥ || 1 ||
nāsmi viprakr̥tādēva kēnacinnāvamānitā |
abhiprāyastu mē kaścittamicchāmi tvayā kr̥tam || 2 ||
pratijñāṁ pratijānīṣva yadi tvaṁ kartumicchasi |
atha tadvyāhariṣyāmi yadabhiprārthitaṁ mayā || 3 ||
tāmuvāca mahātējāḥ kaikēyīmīṣadutsmitaḥ |
kāmī hastēna saṅgr̥hya mūrdhajēṣu śucismitām || 4 ||
avaliptē na jānāsi tvattaḥ priyatarō mama |
manujō manujavyāghrādrāmādanyō na vidyatē || 5 ||
tēnājayyēna mukhyēna rāghavēṇa mahātmanā |
śapē tē jīvanārhēṇa brūhi yanmanasēcchasi || 6 ||
yaṁ muhūrtamapaśyaṁstu na jīvēyamahaṁ dhruvam |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 7 ||
ātmanā vātmajaiścānyairvr̥ṇēyaṁ manujarṣabham |
tēna rāmēṇa kaikēyi śapē tē vacanakriyām || 8 ||
bhadrē hr̥dayamapyētadanumr̥śyōddharasva mē |
ētatsamīkṣya kaikēyi brūhi yatsādhu manyasē || 9 ||
balamātmani paśyantī na māṁ śaṅkitumarhasi |
kariṣyāmi tava prītiṁ sukr̥tēnāpi tē śapē || 10 ||
sā tadarthamanā dēvī tamabhiprāyamāgatam |
nirmādhyasthyācca harṣācca babhāṣē durvacaṁ vacaḥ || 11 ||
tēna vākyēna saṁhr̥ṣṭā tamabhiprāyamāgatam |
vyājahāra mahāghōramabhyāgatamivāntakam || 12 ||
yathā kramēṇa śapasi varaṁ mama dadāsi ca |
tacchr̥ṇvantu trayastriṁśaddēvāḥ sāgnipurōgamāḥ || 13 ||
candrādityau nabhaścaiva grahā rātryahanī diśaḥ |
jagacca pr̥thivī cēyaṁ sagandharvā sarākṣasā || 14 ||
niśācarāṇi bhūtāni gr̥hēṣu gr̥hadēvatāḥ |
yāni cānyāni bhūtāni jānīyurbhāṣitaṁ tava || 15 ||
satyasandhō mahātējāḥ dharmajñaḥ susamāhitaḥ |
varaṁ mama dadātyēṣa tanmē śr̥ṇvantu dēvatāḥ || 16 ||
iti dēvī mahēṣvāsaṁ parigr̥hyābhiśasya ca |
tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam || 17 ||
smara rājanpurā vr̥ttaṁ tasmin daivāsurē raṇē |
tatra cācyāvayacchatrustava jīvitamantarā || 18 ||
tatra cāpi mayā dēva yattvaṁ samabhirakṣitaḥ |
jāgratyā yatamānāyāstatō mē prādadā varau || 19 ||
tau tu dattau varau dēva nikṣēpau mr̥gayāmyaham |
tathaiva pr̥thivīpāla sakāśē satyasaṅgara || 20 ||
tatpratiśrutya dharmēṇa na cēddāsyasi mē varam |
adyaiva hi prahāsyāmi jīvitaṁ tvadvimānitā || 21 ||
vāṅmātrēṇa tadā rājā kaikēyyā svavaśē kr̥taḥ |
pracaskanda vināśāya pāśaṁ mr̥ga ivātmanaḥ || 22 ||
tataḥ paramuvācēdaṁ varadaṁ kāmamōhitam |
varau yau mē tvayā dēva tadā dattau mahīpatē || 23 ||
tau tāvadahamadyaiva vakṣyāmi śr̥ṇu mē vacaḥ |
abhiṣēkasamārambhō rāghavasyōpakalpitaḥ || 24 ||
anēnaivābhiṣēkēṇa bharatō mē:’bhiṣēcyatām |
yō dvitīyō varō dēva dattaḥ prītēna mē tvayā || 25 ||
tadā daivāsurē yuddhē tasya kālō:’yamāgataḥ |
nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ || 26 ||
cīrājinajaṭādhārī rāmō bhavatu tāpasaḥ |
bharatō bhajatāmadya yauvarājyamakaṇṭakam || 27 ||
ēṣa mē paramaḥ kāmō dattamēva varaṁ vr̥ṇē |
adya caiva hi paśyēyaṁ prayāntaṁ rāghavaṁ vanam || 28 ||
sa rājarājō bhava satyasaṅgaraḥ
kulaṁ ca śīlaṁ ca hi rakṣa janma ca |
paratravāsē hi vadantyanuttamaṁ
tapōdhanāḥ satyavacō hitaṁ nr̥ṇām || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkādaśaḥ sargaḥ || 11 ||
ayōdhyākāṇḍa dvādaśaḥ sargaḥ (12) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.