Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyīnivartanaprayāsaḥ ||
tataḥ śr̥tvā mahārājaḥ kaikēyyā dāruṇaṁ vacaḥ |
cintāmabhisamāpēdē muhūrtaṁ pratatāpa ca || 1 ||
kiṁ nu mē yadi vā svapnaścittamōhū:’pi vā mama |
anubhūtōpasargō vā manasō vā:’pyupadravaḥ || 2 ||
iti sañcintya tadrājā nābhyagacchattadāsukham |
pratilabhya cirātsañjñāṁ kaikēyīvākyatāpitaḥ || 3 || [tāḍitaḥ]
vyathitō viklavaścaiva vyāghrīṁ dr̥ṣṭvā yathā mr̥gaḥ |
asaṁvr̥tāyāmāsīnō jagatyāṁ dīrghamucchvasan || 4 ||
maṇḍalē pannagō ruddhō mantrairiva mahāviṣaḥ |
ahō dhigiti sāmarṣō vācamuktvā narādhipaḥ || 5 ||
mōhamāpēdivānbhūyaḥ śōkōpahatacētanaḥ |
cirēṇa tu nr̥paḥ sañjñāṁ pratilabhya suduḥkhitaḥ || 6 ||
kaikēyīmabravītkruddhaḥ pradahanniva cakṣuṣā |
nr̥śaṁsē duṣṭacāritrē kulasyāsya vināśini || 7 ||
kiṁ kr̥taṁ tava rāmēṇa pāpaṁ pāpē mayāpi:’vā |
yadā tē jananītulyāṁ vr̥ttiṁ vahati rāghavaḥ || 8 ||
tasyaiva tvamanarthāya kiṁ nimittamihōdyatā |
tvaṁ mayā:’:’tmavināśārthaṁ bhavanaṁ svaṁ pravēśitā || 9 ||
avijñānānnr̥pasutā vyālī tīkṣṇaviṣā yathā |
jīvalōkō yadā sarvō rāmasyāha guṇastavam || 10 ||
aparādhaṁ kamuddiśya tyakṣyāmīṣṭamahaṁ sutam |
kausalyāṁ vā sumitrāṁ vā tyajēyamapi vā śriyam || 11 ||
jīvitaṁ vā:’:’tmanō rāmaṁ na tvēva pitr̥vatsalam |
parā bhavati mē prītirdr̥ṣṭvā tanayamagrajam || 12 ||
apaśyatastu mē rāmaṁ naṣṭā bhavati cētanā |
tiṣṭhēllōkō vinā sūryaṁ sasyaṁ vā salilaṁ vinā || 13 ||
na tu rāmaṁ vinā dēhē tiṣṭhēttu mama jīvitam |
tadalaṁ tyajyatāmēṣaḥ niścayaḥ pāpaniścayē || 14 ||
api tē caraṇau mūrdhnā spr̥śāmyēṣa prasīda mē |
kimidaṁ cintitaṁ pāpē tvayā paramadāruṇam || 15 ||
atha jījñāsasē māṁ tvaṁ bharatasya priyāpriyē |
astu yattattvayā pūrvaṁ vyāhr̥taṁ rāghavaṁ prati || 16 ||
sa mē jyēṣṭhaḥ sutaḥ śrīmāndharmajyēṣṭha itīva mē |
tattvayā priyavādinyā sēvārthaṁ kathitaṁ bhavēt || 17 ||
tacchrutvā śōkasantaptā santāpayasi māṁ bhr̥śam |
āviṣṭā:’si gr̥haṁ śūnyaṁ sā tvaṁ paravaśaṁ gatā || 18 ||
ikṣvākūṇāṁ kulē dēvi samprāptaḥ sumahānayam |
anayō nayasampannē yatra tē vikr̥tā matiḥ || 19 ||
na hi kiñcidayuktaṁ vā vipriyaṁ vā purā mama |
akarōstvaṁ viśālākṣi tēna na śraddadhāmyaham || 20 ||
nanu tē rāghavastulyō bharatēna mahātmanā |
bahuśō hi subālē tvaṁ kathāḥ kathayasē mama || 21 ||
tasya dharmātmanō dēvi vanē vāsaṁ yaśasvinaḥ |
kathaṁ rōcayasē bhīru nava varṣāṇi pañca ca || 22 ||
atyantasukumārasya tasya dharmē dhr̥tātmanaḥ |
kathaṁ rōcayasē vāsamaraṇyē bhr̥śadāruṇē || 23 ||
rōcayasyabhirāmasya rāmasya śubhalōcanē |
tava śuśrūṣamāṇasya kimarthaṁ vipravāsanam || 24 ||
rāmō hi bharatādbhūyastava śuśrūṣatē sadā |
viśēṣaṁ tvayi tasmāttu bharatasya na lakṣayē || 25 ||
śuśrūṣāṁ gauravaṁ caiva pramāṇaṁ vacanakriyām |
kastē bhūyastaraṁ kuryādanyatra manujarṣabhāt || 26 ||
bahūnāṁ strīsahasrāṇāṁ bahūnāṁ cōpajīvinām |
parivādō:’pavādō vā rāghavē nōpapadyatē || 27 ||
sāntvayan sarvabhūtāni rāmaḥ śuddhēna cētasā |
gr̥hṇāti manujavyāghraḥ priyairviṣayavāsinaḥ || 28 ||
satyēna lōkān jayati dīnān dānēna rāghavaḥ |
gurūn śuśrūṣayā vīrō dhanuṣā yudhi śātravān || 29 ||
satyaṁ dānaṁ tapastyāgō mitratā śaucamārjavam |
vidyā ca guruśuśrūṣā dhruvāṇyētāni rāghavē || 30 ||
tasminnārjavasampannē dēvi dēvōpamē katham |
pāpamāśaṁsasē rāmē maharṣisamatējasi || 31 ||
na smarāmyapriyaṁ vākyaṁ lōkasya priyavādinaḥ |
sa kathaṁ tvatkr̥tē rāmaṁ vakṣyāmi priyamapriyam || 32 ||
kṣamā yasmindamastyāgaḥ satyaṁ dharmaḥ kr̥tajñatā |
apyahiṁsā ca bhūtānāṁ tamr̥tē kā gatirmama || 33 ||
mama vr̥ddhasya kaikēyi gatāntasya tapasvinaḥ |
dīnaṁ lālapyamānasya kāruṇyaṁ kartumarhasi || 34 ||
pr̥thivyāṁ sāgarāntāyāṁ yatkiñcidadhigamyatē |
tatsarvaṁ tava dāsyāmi mā ca tvāṁ manyurāviśēt || 35 ||
añjaliṁ kurmi kaikēyi pādau cāpi spr̥śāmi tē |
śaraṇaṁ bhava rāmasya mā:’dharmō māmiha spr̥śēt || 36 ||
iti duḥkhābhisantaptaṁ vilapantamacētanam |
ghūrṇamānaṁ mahārājaṁ śōkēna samabhiplutam || 37 ||
pāraṁ śōkārṇavasyāśu prārthayantaṁ punaḥ punaḥ |
pratyuvācātha kaikēyī raudrā raudrataraṁ vacaḥ || 38 ||
yadi dattvā varau rājan punaḥ pratyanutapyasē |
dhārmikatvaṁ kathaṁ vīra pr̥thivyāṁ kathayiṣyasi || 39 ||
yadā samētā bahavastvayā rājarṣayaḥ saha |
kathayiṣyanti dharmajñāstatra kiṁ prativakṣyasi || 40 ||
yasyāḥ prayatnē jīvāmi yā ca māmabhyapālayat | [prasādē]
tasyāḥ kr̥taṁ mayā mithyā kaikēyyā iti vakṣyasi || 41 ||
kilbiṣatvaṁ narēndrāṇāṁ kariṣyasi narādhipa |
yō datvā varamadyaiva punaranyāni bhāṣasē || 42 ||
śaibyaḥ śyēnakapōtīyē svamāṁsaṁ pakṣiṇē dadau |
alarkaścakṣuṣī dattvā jagāma gatimuttamām || 43 ||
sāgaraḥ samayaṁ kr̥tvā na vēlāmativartatē |
samayaṁ mā:’nr̥taṁ kārṣīḥ purvavr̥ttamanusmaran || 44 ||
sa tvaṁ dharmaṁ parityajya rāmaṁ rājyē:’bhiṣicya ca |
saha kaulasyayā nityaṁ rantumicchasi durmatē || 45 ||
bhavatvadharmō dharmō vā satyaṁ vā yadi vā:’nr̥tam |
yattvayā saṁśrutaṁ mahyaṁ tasya nāsti vyatikramaḥ || 46 ||
ahaṁ hi viṣamadyaiva pītvā bahu tavāgrataḥ |
paśyatastē mariṣyāmi rāmō yadyabhiṣicyatē || 47 ||
ēkāhamapi paśyēyaṁ yadyahaṁ rāmamātaram |
añjaliṁ pratigr̥hṇantīṁ śrēyō nanu mr̥tirmama || 48 ||
bharatēnātmanā cāhaṁ śapē tē manujādhipa |
yathā nānyēna tuṣyēyamr̥tē rāmavivāsanāt || 49 ||
ētāvaduktvā vacanaṁ kaikēyī virarāma ha |
vilapantaṁ ca rājānaṁ na prativyājahāra sā || 50 ||
śrutvā tu rājā kaikēyyā vr̥taṁ paramadāruṇam | [paramaśōbhanam]
rāmasya ca vanē vāsamaiśvaryaṁ bharatasya ca || 51 ||
nābhyabhāṣata kaikēyīṁ muhūrtaṁ vyākulēndriyaḥ |
praikṣatānimiṣō dēvīṁ priyāmapriyavādinīm || 52 ||
tāṁ hi vajrasamāṁ vācamākarṇya hr̥dayāpriyām |
duḥkhaśōkamayīṁ ghōrāṁ rājā na sukhitō:’bhavat || 53 ||
sa dēvyā vyavasāyaṁ ca ghōraṁ ca śapathaṁ kr̥tam |
dhyātvā rāmēti niḥśvasya cchinnastarurivāpatat || 54 ||
naṣṭacittō yathōnmattō viparītō yathā:’turaḥ |
hr̥tatējā yathā sarpō babhūva jagatīpatiḥ || 55 ||
dīnayā tu girā rājā iti hōvāca kaikayīm |
anarthamimamarthābhaṁ kēna tvamupadarśitā || 56 ||
bhūtōpahatacittēva bruvantī māṁ na lajjasē |
śīlavyasanamētattē nābhijānāmyahaṁ purā || 57 ||
bālāyāstattvidānīṁ tē lakṣayē viparītavat |
kutō vā tē bhayaṁ jātaṁ yā tvamēvaṁ-vidhaṁ varam || 58 ||
rāṣṭrē bharatamāsīnaṁ vr̥ṇīṣē rāghavaṁ vanē |
viramaitēna bhāvēna tvamētēnānr̥tēna vā || 59 ||
yadi bhartuḥ priyaṁ kāryaṁ lōkasya bharatasya ca |
nr̥śaṁsē pāpasaṅkalpē kṣudrē duṣkr̥takāriṇi || 60 ||
kiṁ nu duḥkhamalīkaṁ vā mayi rāmē ca paśyasi |
na kathañcidr̥tē rāmādbharatō rājyamāvasēt || 61 ||
rāmādapi hitaṁ manyē dharmatō balavattaram |
kathaṁ drakṣyāmi rāmasya vanaṁ gacchēti bhāṣitē || 62 ||
mukhavarṇaṁ vivarṇaṁ taṁ yathaivēndumupaplutam |
tāṁ hi mē sukr̥tāṁ buddhiṁ suhr̥dbhiḥ saha niścitām || 63 ||
kathaṁ drakṣyāmyapāvr̥ttāṁ parairiva hatāṁ camūm |
kiṁ māṁ vakṣyanti rājānō nānādigbhyaḥ samāgatāḥ || 64 ||
bālō batāyamaikṣvākaściraṁ rājyamakārayat |
yadā tu bahavō vr̥ddhāḥ guṇavantō bahuśrutāḥ || 65 ||
pariprakṣyanti kākutsthaṁ vakṣyāmi kimahaṁ tadā |
kaikēyyā kliśyamānēna rāmaḥ pravrājitō mayā || 66 ||
yadi satyaṁ bravīmyētattadasatyaṁ bhaviṣyati |
kiṁ māṁ vakṣyati kausalyā rāghavē vanamāsthitē || 67 ||
kiṁ caināṁ prativakṣyāmi kr̥tvā vipriyamīdr̥śam |
yadā yadā hi kausalyā dāsīvacca sakhīva ca || 68 ||
bhāryāvadbhaginīvacca mātr̥vaccōpatiṣṭhati |
satataṁ priyakāmā mē priyaputrā priyaṁ-vadā || 69 ||
na mayā satkr̥tā dēvi satkārārhā kr̥tē tava |
idānīṁ tattapati māṁ yanmayā sukr̥taṁ tvayi || 70 ||
apathyavyañjanōpētaṁ bhuktamannamivāturam |
viprakāraṁ ca rāmasya samprayāṇaṁ vanasya ca || 71 ||
sumitrā prēkṣya vai bhītā kathaṁ mē viśvasiṣyati |
kr̥paṇaṁ bata vaidēhī śrōṣyati dvayamapriyam || 72 ||
māṁ ca pañcatvamāpannaṁ rāmaṁ ca vanamāśritam |
vaidēhī bata mē prāṇān śōcantī kṣapayiṣyati || 73 ||
hīnā himavataḥ pārśvē kinnarēṇēva kinnarī |
na hi rāmamahaṁ dr̥ṣṭvā pravasantaṁ mahāvanē || 74 ||
ciraṁ jīvitumāśaṁsē rudantīṁ cāpi maithilīm |
sā nūnaṁ vidhavā rājyaṁ saputrā kārayiṣyasi || 75 ||
na hi pravājitē rāmē dēvi jīvitumutsahē |
satīṁ tvāmahamatyantaṁ vyavasyāmyasatīṁ satīm || 76 ||
rūpiṇīṁ viṣasamyuktāṁ pītvēva madirāṁ naraḥ |
anr̥tairbata māṁ sāntvaiḥ sāntvayantī sma bhāṣasē || 77 ||
gītaśabdēna saṁruddhya lubdhō mr̥gamivāvadhīḥ |
anārya iti māmāryāḥ putravikrāyakaṁ dhruvam || 78 ||
dhikkariṣyanti rathyāsu surāpaṁ brāhmaṇaṁ yathā |
ahō duḥkhamahō kr̥cchraṁ yatra vācaḥ kṣamē tava || 79 ||
duḥkhamēvaṁ-vidhaṁ prāptaṁ purākr̥tamivāśubham |
ciraṁ khalu mayā pāpē tvaṁ pāpēnābhirakṣitā || 80 ||
ajñānādupasampannā rajjurudbandhinī yathā |
ramamāṇastvayā sārdhaṁ mr̥tyuṁ tvāṁ nābhilakṣayē || 81 ||
bālō rahasi hastēna kr̥ṣṇasarpamivāspr̥śam |
mayā hyapitr̥kaḥ putraḥ sa mahātmā durātmanā || 82 ||
taṁ tu māṁ jīvalōkō:’yaṁ nūnamākrōṣṭumarhati |
bāliśō bata kāmātmā rājā daśarathō bhr̥śam || 83 ||
yaḥ strīkr̥tē priyaṁ putraṁ vanaṁ prasthāpayiṣyati |
vrataiśca brahmacaryaiśca gurubhiścōpakarśitaḥ || 84 ||
bhōgakālē mahatkr̥cchraṁ punarēva prapatsyatē |
nālaṁ dvitīyaṁ vacanaṁ putrō māṁ pratibhāṣitum || 85 ||
sa vanaṁ pravrajētyuktō bāḍhamityēva vakṣyati |
yadi mē rāghavaḥ kuryādvanaṁ gacchēti cōditaḥ || 86 ||
pratikūlaṁ priyaṁ mē syāt na tu vatsaḥ kariṣyati |
śuddhabhāvō hi bhāvaṁ mē na tu jñāsyati rāghavaḥ || 87 ||
sa vanaṁ pravrajētyuktō bāḍhamityēva vakṣyati |
rāghavē hi vanaṁ prāptē sarvalōkasya dhikkr̥tam || 88 ||
mr̥tyurakṣamaṇīyaṁ māṁ nayiṣyati yamakṣayam |
mr̥tē mayi gatē rāmē vanaṁ manujapuṅgavē || 89 ||
iṣṭē mama janē śēṣē kiṁ pāpaṁ pratipatsyasē |
kausalyā māṁ ca rāmaṁ ca putrau ca yadi hāsyati || 90 ||
duḥkhānyasahatī dēvī māmēvānumariṣyati |
kausalyāṁ ca sumitrāṁ ca māṁ ca putraistribhiḥ saha || 91 ||
prakṣipya narakē sā tvaṁ kaikēyi sukhitā bhava |
mayā rāmēṇa ca tyaktaṁ śāśvataṁ satkr̥taṁ guṇaiḥ || 92 ||
ikṣvākukulamakṣōbhyamākulaṁ pālayiṣyasi |
priyaṁ cēdbharatasyaitadrāmapravrājanaṁ bhavēt || 93 ||
mā sma mē bharataḥ kārṣītprētakr̥tyaṁ gatāyuṣaḥ |
hantānāryē mamāmitrē sakāmā bhava kaikayi || 94 ||
mr̥tē mayi gatē rāmē vanaṁ puruṣapuṅgavē |
sēdānīṁ vidhavā rājyaṁ saputrā kārayiṣyasi || 95 ||
tvaṁ rājaputrīvādēna nyavasō mama vēśmani |
akīrtiścātulā lōkē dhruvaḥ paribhavaśca mē || 96 ||
sarvabhūtēṣu cāvajñā yathā pāpakr̥tastathā |
kathaṁ rathairvibhuryātvā gajāśvaiśca muhurmuhuḥ || 97 ||
padbhyāṁ rāmō mahāraṇyē vatsō mē vicariṣyati |
yasya tvāhārasamayē sūdāḥ kuṇḍaladhāriṇaḥ || 98 ||
ahaṁ-purvāḥ pacanti sma praśastaṁ pānabhōjanam |
sa kathaṁ nu kaṣāyāṇi tiktāni kaṭukāni ca || 99 ||
bhakṣayanvanyamāhāraṁ sutō mē vartayiṣyati |
mahārhavastrasaṁvītō bhūtvā cirasukhōṣitaḥ || 100 ||
kāṣāyaparidhānastu kathaṁ bhūmaunivatsyati |
kasyaitaddāruṇaṁ vākyamēvaṁ-vidhamacintitam || 101 ||
rāmasyāraṇyagamanaṁ bharatasyābhiṣēcanam |
dhigastu yōṣitō nāma śaṭhāḥ svārthaparāḥ sadā |
na bravīmi striyaḥ sarvā bharatasyaiva mātaram || 102 ||
anarthabhāvē:’rthaparē nr̥śaṁsē
mamānutāpāya niviṣṭabhāvē |
kimapriyaṁ paśyasi mannimittaṁ
hitānukāriṇyathavā:’pi rāmē || 103 ||
parityajēyuḥ pitarō hi putrā-
-nbhāryāḥ patīṁścāpi kr̥tānurāgāḥ |
kr̥tsnaṁ hi sarvaṁ kupitaṁ jagatsyā-
-ddr̥ṣṭvaiva rāmaṁ vyasanē nimagnam || 104 ||
ahaṁ punardēvakumārarūpa-
-malaṅkr̥taṁ taṁ sutamāvrajantam |
nandāmi paśyannapi darśanēna
bhavāmi dr̥ṣṭvā ca punaryuvēva || 105 ||
vinā:’pi sūryēṇa bhavētpravr̥tti-
-ravarṣatā vajradharēṇa vā:’pi |
rāmaṁ tu gacchantamitaḥ samīkṣya
jīvēnna kaścittviti cētanā mē || 106 ||
vināśakāmāmahitāmamitrā-
-māvāsayaṁ mr̥tyumivātmanastvām |
ciraṁ batāṅkēna dhr̥tāsi sarpī
mahāviṣā tēna hatō:’smi mōhāt || 107 ||
mayā ca rāmēṇa ca lakṣmaṇēna
praśāstu hīnō bharatastvayā saha |
puraṁ ca rāṣṭraṁ ca nihatya bāndhavān
mamāhitānāṁ ca bhavābhiharṣiṇī || 108 ||
nr̥śaṁsavr̥ttē vyasanaprahāriṇi
prasahya vākyaṁ yadihādya bhāṣasē |
na nāma tē kēna mukhātpatantyadhō
viśīryamāṇā daśanāḥ sahasradhā || 109 ||
na kiñcidāhāhitamapriyaṁ vacō
na vētti rāmaḥ paruṣāṇi bhāṣitum |
kathaṁ nu rāmē hyabhirāmavādini
bravīṣi dōṣānguṇa nityasammatē || 110 ||
pratāmya vā prajvala vā praṇaśya vā
sahasraśō vā sphuṭitā mahīṁ vraja |
na tē kariṣyami vacaḥ sudāruṇaṁ
mamāhitaṁ kēkayarājapāṁsani || 111 ||
kṣurōpamāṁ nityamasatpriyaṁvadāṁ
praduṣṭabhāvāṁ svakulōpaghātinīm |
na jīvituṁ tvāṁ viṣahē:’manōramāṁ
didhakṣamāṇāṁ hr̥dayaṁ sabandhanam || 112 ||
na jīvitaṁ mē:’sti punaḥ kutaḥ sukhaṁ
vinā:’:’tmajēnā:’tmavataḥ kutō ratiḥ |
mamāhitaṁ dēvi na kartumarhasi
spr̥śāmi pādāvapi tē prasīda mē || 113 ||
sa bhūmipālō vilapannanāthavat
striyā gr̥hītō hr̥dayē:’timātrayā |
papāta dēvyāścaraṇau prasāritā-
-vubhāvasaṁspr̥śya yathā:’turastathā || 114 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvādaśaḥ sargaḥ || 12 ||
ayōdhyākāṇḍa trayōdaśaḥ sargaḥ (13) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.