Ayodhya Kanda Sarga 13 – ayōdhyākāṇḍa trayōdaśaḥ sargaḥ (13)


|| daśarathavilāpaḥ ||

atadarhaṁ mahārājaṁ śayānamatathōcitam |
yayātimiva puṇyāntē dēvalōkātparicyutam || 1 ||

anartharūpā siddhārthā hyabhītā bhayadarśinī |
punarākārayāmāsa tamēva varamaṅganā || 2 ||

tvaṁ katthasē mahārāja satyavādī dr̥ḍhavrataḥ |
mama cēmaṁ varaṁ kasmādvidhārayitumicchasi || 3 ||

ēvamuktastu kaikēyyā rājā daśarathastadā |
pratyuvāca tataḥ kruddhō muhūrtaṁ vihvalanniva || 4 ||

mr̥tē mayi gatē rāmē vanaṁ manujapuṅgavē |
hantānāryē mamāmitrē sakāmā sukhinī bhava || 5 ||

svargē:’pi khalu rāmasya kuśalaṁ daivatairaham |
pratyādēśādabhihitaṁ dhārayiṣyē kathaṁ bata || 6 ||

kaikēyyāḥ priyakāmēna rāmaḥ pravrājitō mayā |
yadi satyaṁ bravīmyētattadasatyaṁ bhaviṣyati || 7 ||

aputrēṇa mayā putraḥ śramēṇa mahatā mahān |
rāmō labdhō mahābāhuḥ sa kathaṁ tyajyatē mayā || 8 ||

śūraśca kr̥tavidyaśca jitakrōdhaḥ kṣamāparaḥ |
kathaṁ kamalapatrākṣō mayā rāmō vivāsyatē || 9 ||

kathamindīvaraśyāmaṁ dīrghabāhuṁ mahābalam |
abhirāmamahaṁ rāmaṁ prēṣayiṣyāmi daṇḍakān || 10 ||

sukhānāmucitasyaiva duḥkhairanucitasya ca |
duḥkhaṁ nāmānupaśyēyaṁ kathaṁ rāmasya dhīmataḥ || 11 ||

yadi duḥkhamakr̥tvā:’dya mama saṅkramaṇaṁ bhavēt |
aduḥkhārhasya rāmasya tataḥ sukhamavāpnuyām || 12 ||

nr̥śaṁsē pāpasaṅkalpē rāmaṁ satyaparākramam |
kiṁ vipriyēṇa kaikēyi priyaṁ yōjayasē mama || 13 ||

akīrtiratulā lōkē dhruvaḥ paribhavaśca mē |
tathā vilapatastasya paribhramitacētasaḥ || 14 ||

astamabhyagamatsūryō rajanī cābhyavartata |
sā triyāmā tathā:’:’rtasya candramaṇḍalamaṇḍitā || 15 ||

rājñō vilapamānasya na vyabhāsata śarvarī |
tathaivōṣṇaṁ viniśvasya vr̥ddhō daśarathō nr̥paḥ || 16 ||

vilalāpārtavadduḥkhaṁ gaganāsaktalōcanaḥ |
na prabhātaṁ tayēcchāmi niśē nakṣatrabhūṣaṇē || 17 ||

kriyatāṁ mē dayā bhadrē mayā:’yaṁ racitō:’ñjaliḥ |
athavā gamyatāṁ śīghraṁ nāhamicchāmi nirghr̥ṇām || 18 ||

nr̥śaṁsāṁ kēkayīṁ draṣṭuṁ yatkr̥tē vyasanaṁ mahat |
ēvamuktvā tatō rājā kaikēyīṁ samyatāñjaliḥ || 19 ||

prasādayāmāsa punaḥ kaikēyīṁ cēdamabravīt |
sādhuvr̥ttasya dīnasya tvadgatasya gatāyuṣaḥ || 20 ||

prasādaḥ kriyatāṁ dēvi bhadrē rājñō viśēṣataḥ |
śūnyē na khalu suśrōṇi mayēdaṁ samudāhr̥tam || 21 ||

kuru sādhu prasādaṁ mē bālē sahr̥dayā hyasi |
prasīda dēvi rāmō mē tvaddattaṁ rājyamavyayam || 22 ||

labhatāmasitāpāṅgē yaśaḥ paramavāpnuhi |
mama rāmasya lōkasya gurūṇāṁ bharatasya ca |
priyamētadguruśrōṇi kuru cārumukhēkṣaṇē || 23 ||

viśuddhabhāvasya hi duṣṭabhāvā
tāmrēkṣaṇasyāśrukalasya rājñaḥ |
śrutvā vicitraṁ karuṇaṁ vilāpaṁ
bharturnr̥śaṁsā na cakāra vākyam || 24 ||

tataḥ sa rājā punarēva mūrchitaḥ
priyāmaduṣṭāṁ pratikūlabhāṣiṇīm |
samīkṣya putrasya vivāsanaṁ prati
kṣitau visañjñō nipapāta duḥkhitaḥ || 25 ||

itīva rājñō vyathitasya sā niśā
jagāma ghōraṁ śvasatō manasvinaḥ |
vibōdhyamānaḥ pratibōdhanaṁ tadā
nivārayāmāsa sa rājasattamaḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśaḥ sargaḥ || 13 ||

ayōdhyākāṇḍa caturdaśaḥ sargaḥ (14) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed