Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathavilāpaḥ ||
atadarhaṁ mahārājaṁ śayānamatathōcitam |
yayātimiva puṇyāntē dēvalōkātparicyutam || 1 ||
anartharūpā siddhārthā hyabhītā bhayadarśinī |
punarākārayāmāsa tamēva varamaṅganā || 2 ||
tvaṁ katthasē mahārāja satyavādī dr̥ḍhavrataḥ |
mama cēmaṁ varaṁ kasmādvidhārayitumicchasi || 3 ||
ēvamuktastu kaikēyyā rājā daśarathastadā |
pratyuvāca tataḥ kruddhō muhūrtaṁ vihvalanniva || 4 ||
mr̥tē mayi gatē rāmē vanaṁ manujapuṅgavē |
hantānāryē mamāmitrē sakāmā sukhinī bhava || 5 ||
svargē:’pi khalu rāmasya kuśalaṁ daivatairaham |
pratyādēśādabhihitaṁ dhārayiṣyē kathaṁ bata || 6 ||
kaikēyyāḥ priyakāmēna rāmaḥ pravrājitō mayā |
yadi satyaṁ bravīmyētattadasatyaṁ bhaviṣyati || 7 ||
aputrēṇa mayā putraḥ śramēṇa mahatā mahān |
rāmō labdhō mahābāhuḥ sa kathaṁ tyajyatē mayā || 8 ||
śūraśca kr̥tavidyaśca jitakrōdhaḥ kṣamāparaḥ |
kathaṁ kamalapatrākṣō mayā rāmō vivāsyatē || 9 ||
kathamindīvaraśyāmaṁ dīrghabāhuṁ mahābalam |
abhirāmamahaṁ rāmaṁ prēṣayiṣyāmi daṇḍakān || 10 ||
sukhānāmucitasyaiva duḥkhairanucitasya ca |
duḥkhaṁ nāmānupaśyēyaṁ kathaṁ rāmasya dhīmataḥ || 11 ||
yadi duḥkhamakr̥tvā:’dya mama saṅkramaṇaṁ bhavēt |
aduḥkhārhasya rāmasya tataḥ sukhamavāpnuyām || 12 ||
nr̥śaṁsē pāpasaṅkalpē rāmaṁ satyaparākramam |
kiṁ vipriyēṇa kaikēyi priyaṁ yōjayasē mama || 13 ||
akīrtiratulā lōkē dhruvaḥ paribhavaśca mē |
tathā vilapatastasya paribhramitacētasaḥ || 14 ||
astamabhyagamatsūryō rajanī cābhyavartata |
sā triyāmā tathā:’:’rtasya candramaṇḍalamaṇḍitā || 15 ||
rājñō vilapamānasya na vyabhāsata śarvarī |
tathaivōṣṇaṁ viniśvasya vr̥ddhō daśarathō nr̥paḥ || 16 ||
vilalāpārtavadduḥkhaṁ gaganāsaktalōcanaḥ |
na prabhātaṁ tayēcchāmi niśē nakṣatrabhūṣaṇē || 17 ||
kriyatāṁ mē dayā bhadrē mayā:’yaṁ racitō:’ñjaliḥ |
athavā gamyatāṁ śīghraṁ nāhamicchāmi nirghr̥ṇām || 18 ||
nr̥śaṁsāṁ kēkayīṁ draṣṭuṁ yatkr̥tē vyasanaṁ mahat |
ēvamuktvā tatō rājā kaikēyīṁ samyatāñjaliḥ || 19 ||
prasādayāmāsa punaḥ kaikēyīṁ cēdamabravīt |
sādhuvr̥ttasya dīnasya tvadgatasya gatāyuṣaḥ || 20 ||
prasādaḥ kriyatāṁ dēvi bhadrē rājñō viśēṣataḥ |
śūnyē na khalu suśrōṇi mayēdaṁ samudāhr̥tam || 21 ||
kuru sādhu prasādaṁ mē bālē sahr̥dayā hyasi |
prasīda dēvi rāmō mē tvaddattaṁ rājyamavyayam || 22 ||
labhatāmasitāpāṅgē yaśaḥ paramavāpnuhi |
mama rāmasya lōkasya gurūṇāṁ bharatasya ca |
priyamētadguruśrōṇi kuru cārumukhēkṣaṇē || 23 ||
viśuddhabhāvasya hi duṣṭabhāvā
tāmrēkṣaṇasyāśrukalasya rājñaḥ |
śrutvā vicitraṁ karuṇaṁ vilāpaṁ
bharturnr̥śaṁsā na cakāra vākyam || 24 ||
tataḥ sa rājā punarēva mūrchitaḥ
priyāmaduṣṭāṁ pratikūlabhāṣiṇīm |
samīkṣya putrasya vivāsanaṁ prati
kṣitau visañjñō nipapāta duḥkhitaḥ || 25 ||
itīva rājñō vyathitasya sā niśā
jagāma ghōraṁ śvasatō manasvinaḥ |
vibōdhyamānaḥ pratibōdhanaṁ tadā
nivārayāmāsa sa rājasattamaḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśaḥ sargaḥ || 13 ||
ayōdhyākāṇḍa caturdaśaḥ sargaḥ (14) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.