Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyyupālambhaḥ ||
putraśōkārditaṁ pāpā visañjñaṁ patitaṁ bhuvi |
vivēṣṭamānamudvīkṣya saikṣvākamidamabravīt || 1 ||
pāpaṁ kr̥tvaiva kimidaṁ mama saṁśrutya saṁśravam |
śēṣē kṣititalē sannaḥ sthityāṁ sthātuṁ tvamarhasi || 2 ||
āhuḥ satyaṁ hi paramaṁ dharmaṁ dharmavidō janāḥ |
satyamāśritya hi mayā tvaṁ ca dharmaṁ pracōditaḥ || 3 ||
saṁśrutya śaibyaḥ śyēnāya svāṁ tanuṁ jagatīpatiḥ |
pradāya pakṣiṇō rājan jagāma gatimuttamām || 4 ||
tathā hyalarkastējasvī brāhmaṇē vēdapāragē |
yācamānē svakē nētrē uddhr̥tyāvimanā dadau || 5 ||
saritāṁ tu patiḥ svalpāṁ maryādāṁ satyamanvitaḥ |
satyānurōdhātsamayē vēlāṁ svāṁ nātivartatē || 6 ||
satyamēkapadaṁ brahma satyē dharmaḥ pratiṣṭhitaḥ |
satyamēvākṣayā vēdāḥ satyēnaivāpyatē param || 7 ||
satyaṁ samanuvartasva yadi dharmē dhr̥tā matiḥ |
sa varaḥ saphalō mē:’stu varadō hyasi sattama || 8 ||
dharmasyēhābhikāmārthaṁ mama caivābhicōdanāt |
pravrājaya sutaṁ rāmaṁ triḥ khalu tvāṁ bravīmyaham || 9 ||
samayaṁ ca mamādyēmaṁ yadi tvaṁ na kariṣyasi |
agratastē parityaktā parityakṣyāmi jīvitam || 10 ||
ēvaṁ pracōditō rājā kaikēyyā nirviśaṅkayā |
nāśakatpāśamunmōktuṁ balirindrakr̥taṁ yathā || 11 ||
udbhrāntahr̥dayaścāpi vivarṇavadanō:’bhavat |
sa dhuryō vai parispandanyugacakrāntaraṁ yathā || 12 ||
vihvalābhyāṁ ca nētrābhyāmapaśyanniva bhūpatiḥ | [bhūmipaḥ]
kr̥cchrāddhairyēṇa saṁstabhya kaikēyīmidamabravīt || 13 ||
yastē mantrakr̥taḥ pāṇiragnau pāpē mayā dhr̥taḥ |
taṁ tyajāmi svajaṁ caiva tava putraṁ tvayā saha || 14 ||
prayātā rajanī dēvi sūryasyōdayanaṁ prati |
abhiṣēkaṁ gurujanastvarayiṣyati māṁ dhruvam || 15 ||
rāmābhiṣēkasambhāraistadarthamupakalpitaiḥ |
rāmaḥ kārayitavyō mē mr̥tasya salilakriyām || 16 ||
tvayā saputrayā naiva kartavyā salilakriyā |
vyāhantā:’syaśubhācārē yadi rāmābhiṣēcanam || 17 ||
na ca śaktō:’smyahaṁ draṣṭuṁ dr̥ṣṭvā pūrvaṁ tathā sukham | [śaknōmyahaṁ]
hataharṣaṁ nirānandaṁ punarjanamavāṅmukham || 18 ||
tāṁ tathā bruvatastasya bhūmipasya mahātmanaḥ |
prabhātā śarvarī puṇyā candranakṣatraśālinī || 19 ||
tataḥ pāpasamācārā kaikēyī pārthivaṁ punaḥ |
uvāca paruṣaṁ vākyaṁ vākyajñā rōṣamūrchitā || 20 ||
kimidaṁ bhāṣasē rājanvākyaṁ gararujōpamam |
ānāyayitumakliṣṭaṁ putraṁ rāmamihārhasi || 21 ||
sthāpya rājyē mama sutaṁ kr̥tvā rāmaṁ vanēcaram |
niḥsapatnāṁ ca māṁ kr̥tvā kr̥takr̥tyō bhaviṣyasi || 22 ||
sa nunna iva tīkṣṇēna pratōdēna hayōttamaḥ |
rājā pracōditō:’bhīkṣṇaṁ kaikēyīmidamabravīt || 23 ||
dharmabandhēna baddhō:’smi naṣṭā ca mama cētanā |
jyēṣṭhaṁ putraṁ priyaṁ rāmaṁ draṣṭumicchāmi dhārmikam || 24 ||
tataḥ prabhātāṁ rajanīmuditē ca divākarē |
puṇyē nakṣatrayōgē ca muhūrtē ca samāhitē || 25 ||
vasiṣṭhō guṇasampannaḥ śiṣyaiḥ parivr̥tastadā |
upasaṅgr̥hya sambhārānpravivēśa purōttamam || 26 || [upagr̥̄hyāśu]
siktasammārjitapathāṁ patākōttamabhūṣitām |
vicitrakusumākīrṇāṁ nānāsragbhirvirājitām || 27 ||
saṁhr̥ṣṭamanujōpētāṁ samr̥ddhavipaṇāpaṇām |
mahōtsavasamākīrṇāṁ rāghavārthē samutsukām || 28 ||
candanāgarudhūpaiśca sarvataḥ pratidhūpitām |
tāṁ purīṁ samatikramya purandarapurōpamām || 29 ||
dadarśāntaḥpuraṁ śrēṣṭhaṁ nānādvijagaṇāyutam |
paurajānapadākīrṇaṁ brāhmaṇairupaśōbhitam || 30 ||
yajñavidbhiḥ susampūrṇaṁ sadasyaiḥ paramadvijaiḥ |
tadantaḥpuramāsādya vyaticakrāma taṁ janam || 31 ||
vasiṣṭhaḥ paramaprītaḥ paramarṣirvivēśa ca |
satvapaśyadviniṣkrāntaṁ sumantraṁ nāma sārathim || 32 ||
dvārē tu rājasiṁhasya sacivaṁ priyadarśanam |
tamuvāca mahātējāḥ sūtaputraṁ viśāradam || 33 ||
vasiṣṭhaḥ kṣipramācakṣva nr̥patērmāmihāgatam |
imē gaṅgōdakaghaṭāḥ sāgarēbhyaśca kāñcanāḥ || 34 ||
audumbaraṁ bhadrapīṭhamabhiṣēkārthamāhr̥tam | [māgatam]
sarvabījāni gandhāśca ratnāni vividhāni ca || 35 ||
kṣaudraṁ dadhi ghr̥taṁ lājāḥ darbhāḥ sumanasaḥ payaḥ |
aṣṭau ca kanyā rucirāḥ mattaśca varavāraṇaḥ || 36 ||
caturaśvō rathaḥ śrīmānnistriṁśō dhanuruttamam |
vāhanaṁ narasamyuktaṁ chatraṁ ca śaśisannibham || 37 ||
śvētē ca vālavyajanē bhr̥ṅgāraśca hiraṇmayaḥ |
hēmadāmapinaddhaśca kakudmānpāṇḍarō vr̥ṣaḥ || 38 ||
kēsarī ca caturdaṁṣṭrō hariśrēṣṭhō mahābalaḥ |
siṁhāsanaṁ vyāghratanuḥ samiddhaśca hutāśanaḥ || 39 ||
sarvavāditrasaṅghāśca vēśyāścālaṅkr̥tāḥ striyaḥ |
ācāryā brāhmaṇā gāvaḥ puṇyāśca mr̥gapakṣiṇaḥ || 40 ||
paurajānapadaśrēṣṭhāḥ naigamāśca gaṇaiḥ saha |
ētē cānyē ca bahavaḥ prīyamāṇāḥ priyaṁvadāḥ || 41 || [nīyamānāḥ]
abhiṣēkāya rāmasya saha tiṣṭhanti pārthivaiḥ |
tvarayasva mahārājaṁ yathā samuditē:’hani || 42 ||
puṇyē nakṣatrayōgē ca rāmō rājyamavāpnuyāt | [puṣyē]
iti tasya vacaḥ śrutvā sūtaputrō mahātmanaḥ || 43 ||
stuvannr̥patiśārdūlaṁ pravivēśa nivēśanam |
taṁ tu pūrvōditaṁ vr̥ddhaṁ dvārasthā rājasammatam || 44 ||
na śēkurabhisaṁrōddhuṁ rājñaḥ prayacikīrṣavaḥ |
sa samīpasthitō rājñastāmavasthāmajajñivān || 45 ||
vāgbhiḥ paramatuṣṭābhirabhiṣṭōtuṁ pracakramē |
tataḥ sūtō yathākālaṁ pārthivasya nivēśanē || 46 ||
sumantraḥ prāñjalirbhūtvā tuṣṭāva jagatīpatim |
yathā nandati tējasvī sāgarō bhāskarōdayē || 47 ||
prītaḥ prītēna manasā tathā:’:’nandaghanaḥ svataḥ |
indramasyāṁ tu vēlāyāmabhituṣṭāva mātaliḥ || 48 ||
sō:’jayaddānavānsarvāṁstathā tvāṁ bōdhayāmyaham |
vēdāḥ sahāṅgavidyāśca yathāhyātmabhuvaṁ vibhum || 49 ||
brahmāṇaṁ bōdhayantyadya tathā tvāṁ bōdhayāmyaham |
ādityaḥ saha candrēṇa yathā bhūtadharāṁ śubhām || 50 ||
bōdhayatyadya pr̥thivīṁ tathā tvāṁ bōdhayāmyaham |
uttiṣṭhāśu mahārāja kr̥takautukamaṅgalaḥ || 51 ||
virājamānō vapuṣā mērōriva divākaraḥ |
sōmasūryau ca kākutstha śivavaiśravaṇāvapi || 52 ||
varuṇaścāgnirindraśca vijayaṁ pradiśantu tē |
gatā bhagavatī rātriḥ kr̥taṁ kr̥tyamidaṁ tava || 53 ||
buddhyasva nr̥paśārdūla kurukāryamanantaram |
upatiṣṭhati rāmasya samagramabhiṣēcanam || 54 || [udatiṣṭhata]
paurajānapadaiścāpi naigamaiśca kr̥tāñjaliḥ |
ayaṁ vasiṣṭhō bhagavānbrāhmaṇaiḥ saha tiṣṭhati || 55 || [svayaṁ]
kṣipramājñāpyatāṁ rājanrāghavasyābhiṣēcanam |
yathā hyapālāḥ paśavō yathā sēnā hyānāyakā || 56 ||
yathā candraṁ vinā rātriryathā gāvō vinā vr̥ṣam |
ēvaṁ hi bhavitā rāṣṭraṁ yatra rājā na dr̥śyatē || 57 ||
iti tasya vacaḥ śr̥tvā sāntvapūrvamivārthavat |
abhyakīryata śōkēna bhūya ēva mahīpatiḥ || 58 ||
tataḥ sa rājā taṁ sūtaṁ sannaharṣaḥ sutaṁ prati |
śōkaraktēkṣaṇaḥ śrīmānudvīkṣyōvāca dhārmikaḥ || 59 ||
vākyaistu khalu marmāṇi mama bhūyō nikr̥ntasi |
sumantraḥ karuṇaṁ śrutvā dr̥ṣṭvā dīnaṁ ca pārthivam || 60 ||
pragr̥hītāñjaliḥ kiñcit tasmāddēśādapākramat |
yadā vaktuṁ svayaṁ dainyāt na śaśāka mahīpatiḥ || 61 ||
tadā sumantraṁ mantrajñā kaikēyī pratyuvāca ha |
sumantra rājā rajanīṁ rāmaharṣasamutsukaḥ || 62 ||
prajāgarapariśrāntō nidrāyā vaśamēyivān |
tadgaccha tvaritaṁ sūta rājaputraṁ yaśasvinam || 63 ||
rāmamānaya bhadraṁ tē nātra kāryā vicāraṇā |
sa manyamānaḥ kalyāṇaṁ hr̥dayēna nananda ca || 64 ||
nirjagāma ca samprītyā tvaritō rājaśāsanāt |
sumantraścintayāmāsa tvaritaṁ cōditastayā || 65 ||
vyaktaṁ rāmō:’bhiṣēkārthamihāyāsyati dharmavit |
iti sūtō matiṁ kr̥tvā harṣēṇa mahatā:’:’vr̥taḥ || 66 ||
nirjagāma mahābāhū rāghavasya didr̥kṣayā |
sāgarahradasaṅkāśātsumantrōntaḥpurācchubhāt |
niṣkramya janasambādhaṁ dadarśa dvāramagrataḥ || 67 ||
tataḥ purastātsahasā vinirgatō
mahībhr̥tō dvāragatānvilōkayan | [patīn]
dadarśa paurānvividhānmahādhanā-
-nupasthitāndvāramupētya viṣṭhitān || 68 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśaḥ sargaḥ || 14 ||
ayōdhyākāṇḍa pañcadaśaḥ sargaḥ (15) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.