Ayodhya Kanda Sarga 14 – ayōdhyākāṇḍa caturdaśaḥ sargaḥ (14)


|| kaikēyyupālambhaḥ ||

putraśōkārditaṁ pāpā visañjñaṁ patitaṁ bhuvi |
vivēṣṭamānamudvīkṣya saikṣvākamidamabravīt || 1 ||

pāpaṁ kr̥tvaiva kimidaṁ mama saṁśrutya saṁśravam |
śēṣē kṣititalē sannaḥ sthityāṁ sthātuṁ tvamarhasi || 2 ||

āhuḥ satyaṁ hi paramaṁ dharmaṁ dharmavidō janāḥ |
satyamāśritya hi mayā tvaṁ ca dharmaṁ pracōditaḥ || 3 ||

saṁśrutya śaibyaḥ śyēnāya svāṁ tanuṁ jagatīpatiḥ |
pradāya pakṣiṇō rājan jagāma gatimuttamām || 4 ||

tathā hyalarkastējasvī brāhmaṇē vēdapāragē |
yācamānē svakē nētrē uddhr̥tyāvimanā dadau || 5 ||

saritāṁ tu patiḥ svalpāṁ maryādāṁ satyamanvitaḥ |
satyānurōdhātsamayē vēlāṁ svāṁ nātivartatē || 6 ||

satyamēkapadaṁ brahma satyē dharmaḥ pratiṣṭhitaḥ |
satyamēvākṣayā vēdāḥ satyēnaivāpyatē param || 7 ||

satyaṁ samanuvartasva yadi dharmē dhr̥tā matiḥ |
sa varaḥ saphalō mē:’stu varadō hyasi sattama || 8 ||

dharmasyēhābhikāmārthaṁ mama caivābhicōdanāt |
pravrājaya sutaṁ rāmaṁ triḥ khalu tvāṁ bravīmyaham || 9 ||

samayaṁ ca mamādyēmaṁ yadi tvaṁ na kariṣyasi |
agratastē parityaktā parityakṣyāmi jīvitam || 10 ||

ēvaṁ pracōditō rājā kaikēyyā nirviśaṅkayā |
nāśakatpāśamunmōktuṁ balirindrakr̥taṁ yathā || 11 ||

udbhrāntahr̥dayaścāpi vivarṇavadanō:’bhavat |
sa dhuryō vai parispandanyugacakrāntaraṁ yathā || 12 ||

vihvalābhyāṁ ca nētrābhyāmapaśyanniva bhūpatiḥ | [bhūmipaḥ]
kr̥cchrāddhairyēṇa saṁstabhya kaikēyīmidamabravīt || 13 ||

yastē mantrakr̥taḥ pāṇiragnau pāpē mayā dhr̥taḥ |
taṁ tyajāmi svajaṁ caiva tava putraṁ tvayā saha || 14 ||

prayātā rajanī dēvi sūryasyōdayanaṁ prati |
abhiṣēkaṁ gurujanastvarayiṣyati māṁ dhruvam || 15 ||

rāmābhiṣēkasambhāraistadarthamupakalpitaiḥ |
rāmaḥ kārayitavyō mē mr̥tasya salilakriyām || 16 ||

tvayā saputrayā naiva kartavyā salilakriyā |
vyāhantā:’syaśubhācārē yadi rāmābhiṣēcanam || 17 ||

na ca śaktō:’smyahaṁ draṣṭuṁ dr̥ṣṭvā pūrvaṁ tathā sukham | [śaknōmyahaṁ]
hataharṣaṁ nirānandaṁ punarjanamavāṅmukham || 18 ||

tāṁ tathā bruvatastasya bhūmipasya mahātmanaḥ |
prabhātā śarvarī puṇyā candranakṣatraśālinī || 19 ||

tataḥ pāpasamācārā kaikēyī pārthivaṁ punaḥ |
uvāca paruṣaṁ vākyaṁ vākyajñā rōṣamūrchitā || 20 ||

kimidaṁ bhāṣasē rājanvākyaṁ gararujōpamam |
ānāyayitumakliṣṭaṁ putraṁ rāmamihārhasi || 21 ||

sthāpya rājyē mama sutaṁ kr̥tvā rāmaṁ vanēcaram |
niḥsapatnāṁ ca māṁ kr̥tvā kr̥takr̥tyō bhaviṣyasi || 22 ||

sa nunna iva tīkṣṇēna pratōdēna hayōttamaḥ |
rājā pracōditō:’bhīkṣṇaṁ kaikēyīmidamabravīt || 23 ||

dharmabandhēna baddhō:’smi naṣṭā ca mama cētanā |
jyēṣṭhaṁ putraṁ priyaṁ rāmaṁ draṣṭumicchāmi dhārmikam || 24 ||

tataḥ prabhātāṁ rajanīmuditē ca divākarē |
puṇyē nakṣatrayōgē ca muhūrtē ca samāhitē || 25 ||

vasiṣṭhō guṇasampannaḥ śiṣyaiḥ parivr̥tastadā |
upasaṅgr̥hya sambhārānpravivēśa purōttamam || 26 || [upagr̥̄hyāśu]

siktasammārjitapathāṁ patākōttamabhūṣitām |
vicitrakusumākīrṇāṁ nānāsragbhirvirājitām || 27 ||

saṁhr̥ṣṭamanujōpētāṁ samr̥ddhavipaṇāpaṇām |
mahōtsavasamākīrṇāṁ rāghavārthē samutsukām || 28 ||

candanāgarudhūpaiśca sarvataḥ pratidhūpitām |
tāṁ purīṁ samatikramya purandarapurōpamām || 29 ||

dadarśāntaḥpuraṁ śrēṣṭhaṁ nānādvijagaṇāyutam |
paurajānapadākīrṇaṁ brāhmaṇairupaśōbhitam || 30 ||

yajñavidbhiḥ susampūrṇaṁ sadasyaiḥ paramadvijaiḥ |
tadantaḥpuramāsādya vyaticakrāma taṁ janam || 31 ||

vasiṣṭhaḥ paramaprītaḥ paramarṣirvivēśa ca |
satvapaśyadviniṣkrāntaṁ sumantraṁ nāma sārathim || 32 ||

dvārē tu rājasiṁhasya sacivaṁ priyadarśanam |
tamuvāca mahātējāḥ sūtaputraṁ viśāradam || 33 ||

vasiṣṭhaḥ kṣipramācakṣva nr̥patērmāmihāgatam |
imē gaṅgōdakaghaṭāḥ sāgarēbhyaśca kāñcanāḥ || 34 ||

audumbaraṁ bhadrapīṭhamabhiṣēkārthamāhr̥tam | [māgatam]
sarvabījāni gandhāśca ratnāni vividhāni ca || 35 ||

kṣaudraṁ dadhi ghr̥taṁ lājāḥ darbhāḥ sumanasaḥ payaḥ |
aṣṭau ca kanyā rucirāḥ mattaśca varavāraṇaḥ || 36 ||

caturaśvō rathaḥ śrīmānnistriṁśō dhanuruttamam |
vāhanaṁ narasamyuktaṁ chatraṁ ca śaśisannibham || 37 ||

śvētē ca vālavyajanē bhr̥ṅgāraśca hiraṇmayaḥ |
hēmadāmapinaddhaśca kakudmānpāṇḍarō vr̥ṣaḥ || 38 ||

kēsarī ca caturdaṁṣṭrō hariśrēṣṭhō mahābalaḥ |
siṁhāsanaṁ vyāghratanuḥ samiddhaśca hutāśanaḥ || 39 ||

sarvavāditrasaṅghāśca vēśyāścālaṅkr̥tāḥ striyaḥ |
ācāryā brāhmaṇā gāvaḥ puṇyāśca mr̥gapakṣiṇaḥ || 40 ||

paurajānapadaśrēṣṭhāḥ naigamāśca gaṇaiḥ saha |
ētē cānyē ca bahavaḥ prīyamāṇāḥ priyaṁvadāḥ || 41 || [nīyamānāḥ]

abhiṣēkāya rāmasya saha tiṣṭhanti pārthivaiḥ |
tvarayasva mahārājaṁ yathā samuditē:’hani || 42 ||

puṇyē nakṣatrayōgē ca rāmō rājyamavāpnuyāt | [puṣyē]
iti tasya vacaḥ śrutvā sūtaputrō mahātmanaḥ || 43 ||

stuvannr̥patiśārdūlaṁ pravivēśa nivēśanam |
taṁ tu pūrvōditaṁ vr̥ddhaṁ dvārasthā rājasammatam || 44 ||

na śēkurabhisaṁrōddhuṁ rājñaḥ prayacikīrṣavaḥ |
sa samīpasthitō rājñastāmavasthāmajajñivān || 45 ||

vāgbhiḥ paramatuṣṭābhirabhiṣṭōtuṁ pracakramē |
tataḥ sūtō yathākālaṁ pārthivasya nivēśanē || 46 ||

sumantraḥ prāñjalirbhūtvā tuṣṭāva jagatīpatim |
yathā nandati tējasvī sāgarō bhāskarōdayē || 47 ||

prītaḥ prītēna manasā tathā:’:’nandaghanaḥ svataḥ |
indramasyāṁ tu vēlāyāmabhituṣṭāva mātaliḥ || 48 ||

sō:’jayaddānavānsarvāṁstathā tvāṁ bōdhayāmyaham |
vēdāḥ sahāṅgavidyāśca yathāhyātmabhuvaṁ vibhum || 49 ||

brahmāṇaṁ bōdhayantyadya tathā tvāṁ bōdhayāmyaham |
ādityaḥ saha candrēṇa yathā bhūtadharāṁ śubhām || 50 ||

bōdhayatyadya pr̥thivīṁ tathā tvāṁ bōdhayāmyaham |
uttiṣṭhāśu mahārāja kr̥takautukamaṅgalaḥ || 51 ||

virājamānō vapuṣā mērōriva divākaraḥ |
sōmasūryau ca kākutstha śivavaiśravaṇāvapi || 52 ||

varuṇaścāgnirindraśca vijayaṁ pradiśantu tē |
gatā bhagavatī rātriḥ kr̥taṁ kr̥tyamidaṁ tava || 53 ||

buddhyasva nr̥paśārdūla kurukāryamanantaram |
upatiṣṭhati rāmasya samagramabhiṣēcanam || 54 || [udatiṣṭhata]

paurajānapadaiścāpi naigamaiśca kr̥tāñjaliḥ |
ayaṁ vasiṣṭhō bhagavānbrāhmaṇaiḥ saha tiṣṭhati || 55 || [svayaṁ]

kṣipramājñāpyatāṁ rājanrāghavasyābhiṣēcanam |
yathā hyapālāḥ paśavō yathā sēnā hyānāyakā || 56 ||

yathā candraṁ vinā rātriryathā gāvō vinā vr̥ṣam |
ēvaṁ hi bhavitā rāṣṭraṁ yatra rājā na dr̥śyatē || 57 ||

iti tasya vacaḥ śr̥tvā sāntvapūrvamivārthavat |
abhyakīryata śōkēna bhūya ēva mahīpatiḥ || 58 ||

tataḥ sa rājā taṁ sūtaṁ sannaharṣaḥ sutaṁ prati |
śōkaraktēkṣaṇaḥ śrīmānudvīkṣyōvāca dhārmikaḥ || 59 ||

vākyaistu khalu marmāṇi mama bhūyō nikr̥ntasi |
sumantraḥ karuṇaṁ śrutvā dr̥ṣṭvā dīnaṁ ca pārthivam || 60 ||

pragr̥hītāñjaliḥ kiñcit tasmāddēśādapākramat |
yadā vaktuṁ svayaṁ dainyāt na śaśāka mahīpatiḥ || 61 ||

tadā sumantraṁ mantrajñā kaikēyī pratyuvāca ha |
sumantra rājā rajanīṁ rāmaharṣasamutsukaḥ || 62 ||

prajāgarapariśrāntō nidrāyā vaśamēyivān |
tadgaccha tvaritaṁ sūta rājaputraṁ yaśasvinam || 63 ||

rāmamānaya bhadraṁ tē nātra kāryā vicāraṇā |
sa manyamānaḥ kalyāṇaṁ hr̥dayēna nananda ca || 64 ||

nirjagāma ca samprītyā tvaritō rājaśāsanāt |
sumantraścintayāmāsa tvaritaṁ cōditastayā || 65 ||

vyaktaṁ rāmō:’bhiṣēkārthamihāyāsyati dharmavit |
iti sūtō matiṁ kr̥tvā harṣēṇa mahatā:’:’vr̥taḥ || 66 ||

nirjagāma mahābāhū rāghavasya didr̥kṣayā |
sāgarahradasaṅkāśātsumantrōntaḥpurācchubhāt |
niṣkramya janasambādhaṁ dadarśa dvāramagrataḥ || 67 ||

tataḥ purastātsahasā vinirgatō
mahībhr̥tō dvāragatānvilōkayan | [patīn]
dadarśa paurānvividhānmahādhanā-
-nupasthitāndvāramupētya viṣṭhitān || 68 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturdaśaḥ sargaḥ || 14 ||

ayōdhyākāṇḍa pañcadaśaḥ sargaḥ (15) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed