Yuddha Kanda Sarga 45 – yuddhakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| nāgapāśabandhaḥ ||

sa tasya gatimanvicchanrājaputraḥ pratāpavān |
didēśātibalō rāmō daśa vānarayūthapān || 1 ||

dvau suṣēṇasya dāyādau nīlaṁ ca plavagarṣabham |
aṅgadaṁ vāliputraṁ ca śarabhaṁ ca tarasvinam || 2 ||

vinataṁ jāmbavantaṁ ca sānuprasthaṁ mahābalam |
r̥ṣabhaṁ carṣabhaskandhamādidēśa parantapaḥ || 3 ||

tē samprahr̥ṣṭā harayō bhīmānudyamya pādapān |
ākāśaṁ viviśuḥ sarvē mārgamāṇā diśō daśa || 4 ||

tēṣāṁ vēgavatāṁ vēgamiṣubhirvēgavattaraiḥ |
astravitparamāstraistu vārayāmāsa rāvaṇiḥ || 5 ||

taṁ bhīmavēgā harayō nārācaiḥ kṣatavigrahāḥ |
andhakārē na dadr̥śurmēghaiḥ sūryamivāvr̥tam || 6 ||

rāmalakṣmaṇayōrēva sarvadēhabhidaḥ śarān |
bhr̥śamāvēśayāmāsa rāvaṇiḥ samitiñjayaḥ || 7 ||

nirantaraśarīrau tau bhrātarau rāmalakṣmaṇau |
kruddhēnēndrajitā vīrau pannagaiḥ śaratāṁ gataiḥ || 8 ||

tayōḥ kṣatajamārgēṇa susrāva rudhiraṁ bahu |
tāvubhau ca prakāśētē puṣpitāviva kiṁśukau || 9 ||

tataḥ paryantaraktākṣō bhinnāñjanacayōpamaḥ |
rāvaṇirbhrātarau vākyamantardhānagatō:’bravīt || 10 ||

yuddhyamānamanālakṣyaṁ śakrō:’pi tridaśēśvaraḥ |
draṣṭumāsādituṁ vā:’pi na śaktaḥ kiṁ punaryuvām || 11 ||

prāvr̥tāviṣujālēna rāghavau kaṅkapatriṇā |
ēṣa rōṣaparītātmā nayāmi yamasādanam || 12 ||

ēvamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau |
nirbibhēda śitairbāṇaiḥ prajaharṣa nanāda ca || 13 ||

bhinnāñjanacayaśyāmō visphārya vipulaṁ dhanuḥ |
bhūyō bhūyaḥ śarānghōrānvisasarja mahāmr̥dhē || 14 ||

tatō marmasu marmajñō majjayanniśitān śarān |
rāmalakṣmaṇayōrvīrō nanāda ca muhurmuhuḥ || 15 ||

baddhau tu śarabandhēna tāvubhau raṇamūrdhani |
nimēṣāntaramātrēṇa na śēkaturudīkṣitum || 16 ||

tatō vibhinnasarvāṅgau śaraśalyācitāvubhau |
dhvajāviva mahēndrasya rajjumuktau prakampitau || 17 ||

tau sampracalitau vīrau marmabhēdēna karśitau |
nipētaturmahēṣvāsau jagatyāṁ jagatīpatī || 18 ||

tau vīraśayanē vīrau śayānau rudhirōkṣitau |
śaravēṣṭitasarvāṅgāvārtau paramapīḍitau || 19 ||

na hyaviddhaṁ tayōrgātrē babhūvāṅgulamantaram |
nānirbhinnaṁ na cāstabdhamākarāgrādajihmagaiḥ || 20 ||

tau tu krūrēṇa nihatau rakṣasā kāmarūpiṇā |
asr̥k susruvatustīvraṁ jalaṁ prasravaṇāviva || 21 ||

papāta prathamaṁ rāmō viddhō marmasu mārgaṇaiḥ |
krōdhādindrajitā yēna purā śakrō vinirjitaḥ || 22 ||

rukmapuṅkhaiḥ prasannāgrairadhōgatibhirāśugaiḥ |
nārācairardhanārācairbhallairañjalikairapi || 23 ||

vivyādha vatsadantaiśca siṁhadaṁṣṭraiḥ kṣuraistathā |
sa vīraśayanē śiśyē vijyamādāya kārmukam || 24 ||

bhinnamuṣṭiparīṇāhaṁ trinataṁ ratnabhūṣitam |
bāṇapātāntarē rāmaṁ patitaṁ puruṣarṣabham || 25 ||

sa tatra lakṣmaṇō dr̥ṣṭvā nirāśō jīvitē:’bhavat |
rāmaṁ kamalapatrākṣaṁ śarabandhaparikṣatam || 26 ||

śuśōca bhrātaraṁ dr̥ṣṭvā patitaṁ dharaṇītalē |
harayaścāpi taṁ dr̥ṣṭvā santāpaṁ paramaṁ gatāḥ || 27 ||

baddhau tu vīrau patitau śayānau
tau vānarāḥ samparivārya tasthuḥ |
samāgatā vāyusutapramukhyā
viṣādamārtāḥ paramaṁ ca jagmuḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||

yuddhakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed