Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nāgapāśabandhaḥ ||
sa tasya gatimanvicchanrājaputraḥ pratāpavān |
didēśātibalō rāmō daśa vānarayūthapān || 1 ||
dvau suṣēṇasya dāyādau nīlaṁ ca plavagarṣabham |
aṅgadaṁ vāliputraṁ ca śarabhaṁ ca tarasvinam || 2 ||
vinataṁ jāmbavantaṁ ca sānuprasthaṁ mahābalam |
r̥ṣabhaṁ carṣabhaskandhamādidēśa parantapaḥ || 3 ||
tē samprahr̥ṣṭā harayō bhīmānudyamya pādapān |
ākāśaṁ viviśuḥ sarvē mārgamāṇā diśō daśa || 4 ||
tēṣāṁ vēgavatāṁ vēgamiṣubhirvēgavattaraiḥ |
astravitparamāstraistu vārayāmāsa rāvaṇiḥ || 5 ||
taṁ bhīmavēgā harayō nārācaiḥ kṣatavigrahāḥ |
andhakārē na dadr̥śurmēghaiḥ sūryamivāvr̥tam || 6 ||
rāmalakṣmaṇayōrēva sarvadēhabhidaḥ śarān |
bhr̥śamāvēśayāmāsa rāvaṇiḥ samitiñjayaḥ || 7 ||
nirantaraśarīrau tau bhrātarau rāmalakṣmaṇau |
kruddhēnēndrajitā vīrau pannagaiḥ śaratāṁ gataiḥ || 8 ||
tayōḥ kṣatajamārgēṇa susrāva rudhiraṁ bahu |
tāvubhau ca prakāśētē puṣpitāviva kiṁśukau || 9 ||
tataḥ paryantaraktākṣō bhinnāñjanacayōpamaḥ |
rāvaṇirbhrātarau vākyamantardhānagatō:’bravīt || 10 ||
yuddhyamānamanālakṣyaṁ śakrō:’pi tridaśēśvaraḥ |
draṣṭumāsādituṁ vā:’pi na śaktaḥ kiṁ punaryuvām || 11 ||
prāvr̥tāviṣujālēna rāghavau kaṅkapatriṇā |
ēṣa rōṣaparītātmā nayāmi yamasādanam || 12 ||
ēvamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau |
nirbibhēda śitairbāṇaiḥ prajaharṣa nanāda ca || 13 ||
bhinnāñjanacayaśyāmō visphārya vipulaṁ dhanuḥ |
bhūyō bhūyaḥ śarānghōrānvisasarja mahāmr̥dhē || 14 ||
tatō marmasu marmajñō majjayanniśitān śarān |
rāmalakṣmaṇayōrvīrō nanāda ca muhurmuhuḥ || 15 ||
baddhau tu śarabandhēna tāvubhau raṇamūrdhani |
nimēṣāntaramātrēṇa na śēkaturudīkṣitum || 16 ||
tatō vibhinnasarvāṅgau śaraśalyācitāvubhau |
dhvajāviva mahēndrasya rajjumuktau prakampitau || 17 ||
tau sampracalitau vīrau marmabhēdēna karśitau |
nipētaturmahēṣvāsau jagatyāṁ jagatīpatī || 18 ||
tau vīraśayanē vīrau śayānau rudhirōkṣitau |
śaravēṣṭitasarvāṅgāvārtau paramapīḍitau || 19 ||
na hyaviddhaṁ tayōrgātrē babhūvāṅgulamantaram |
nānirbhinnaṁ na cāstabdhamākarāgrādajihmagaiḥ || 20 ||
tau tu krūrēṇa nihatau rakṣasā kāmarūpiṇā |
asr̥k susruvatustīvraṁ jalaṁ prasravaṇāviva || 21 ||
papāta prathamaṁ rāmō viddhō marmasu mārgaṇaiḥ |
krōdhādindrajitā yēna purā śakrō vinirjitaḥ || 22 ||
rukmapuṅkhaiḥ prasannāgrairadhōgatibhirāśugaiḥ |
nārācairardhanārācairbhallairañjalikairapi || 23 ||
vivyādha vatsadantaiśca siṁhadaṁṣṭraiḥ kṣuraistathā |
sa vīraśayanē śiśyē vijyamādāya kārmukam || 24 ||
bhinnamuṣṭiparīṇāhaṁ trinataṁ ratnabhūṣitam |
bāṇapātāntarē rāmaṁ patitaṁ puruṣarṣabham || 25 ||
sa tatra lakṣmaṇō dr̥ṣṭvā nirāśō jīvitē:’bhavat |
rāmaṁ kamalapatrākṣaṁ śarabandhaparikṣatam || 26 ||
śuśōca bhrātaraṁ dr̥ṣṭvā patitaṁ dharaṇītalē |
harayaścāpi taṁ dr̥ṣṭvā santāpaṁ paramaṁ gatāḥ || 27 ||
baddhau tu vīrau patitau śayānau
tau vānarāḥ samparivārya tasthuḥ |
samāgatā vāyusutapramukhyā
viṣādamārtāḥ paramaṁ ca jagmuḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
yuddhakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.