Yuddha Kanda Sarga 46 – yuddhakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)


|| sugrīvādyanuśōkaḥ ||

tatō dyāṁ pr̥thivīṁ caiva vīkṣamāṇā vanaukasaḥ |
dadr̥śuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau || 1 ||

vr̥ṣṭvēvōparatē dēvē kr̥takarmaṇi rākṣasē |
ājagāmātha taṁ dēśaṁ sasugrīvō vibhīṣaṇaḥ || 2 ||

nīladvividamaindāśca suṣēṇakumudāṅgadāḥ |
tūrṇaṁ hanumatā sārdhamanvaśōcanta rāghavau || 3 ||

acēṣṭau mandaniśvāsau śōṇitaughapariplutau |
śarajālācitau stabdhau śayānau śaratalpayōḥ || 4 ||

niḥśvasantau yathā sarpau niścēṣṭau mandavikramau |
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau || 5 ||

tau vīraśayanē vīrau śayānau mandacēṣṭitau |
yūthapaistaiḥ parivr̥tau bāṣpavyākulalōcanaiḥ || 6 ||

rāghavau patitau dr̥ṣṭvā śarajālasamāvr̥tau |
babhūvurvyathitāḥ sarvē vānarāḥ savibhīṣaṇāḥ || 7 ||

antarikṣaṁ nirīkṣantō diśaḥ sarvāśca vānarāḥ |
na cainaṁ māyayā cchannaṁ dadr̥śū rāvaṇiṁ raṇē || 8 ||

taṁ tu māyāpraticchannaṁ māyayaiva vibhīṣaṇaḥ |
vīkṣamāṇō dadarśātha bhrātuḥ putramavasthitam || 9 ||

tamapratimakarmāṇamapratidvandvamāhavē |
dadarśāntarhitaṁ vīraṁ varadānādvibhīṣaṇaḥ || 10 ||

tējasā yaśasā caiva vikramēṇa ca samyutam |
indrajittvātmanaḥ karma tau śayānau samīkṣya ca || 11 ||

uvāca paramaprītō harṣayansarvanairr̥tān |
dūṣaṇasya ca hantārau kharasya ca mahābalau || 12 ||

sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau |
nēmau mōkṣayituṁ śakyāvētasmādiṣubandhanāt || 13 ||

sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ |
yatkr̥tē cintayānasya śōkārtasya piturmama || 14 ||

aspr̥ṣṭvā śayanaṁ gātraistriyāmā yāti śarvarī |
kr̥tsnēyaṁ yatkr̥tē laṅkā nadī varṣāsvivākulā || 15 ||

sō:’yaṁ mūlaharō:’narthaḥ sarvēṣāṁ nihatō mayā |
rāmasya lakṣmaṇasyāpi sarvēṣāṁ ca vanaukasām || 16 ||

vikramā niṣphalāḥ sarvē yathā śaradi tōyadāḥ |
ēvamuktvā tu tānsarvānrākṣasānparipārśvataḥ || 17 ||

yūthapānapi tānsarvāṁstāḍayāmāsa rāvaṇiḥ |
nīlaṁ navabhirāhatya maindaṁ ca dvividaṁ tathā || 18 ||

tribhistribhiramitraghnastatāpa pravarēṣubhiḥ |
jāmbavantaṁ mahēṣvāsō viddhvā bāṇēna vakṣasi || 19 ||

hanūmatō vēgavatō visasarja śarāndaśa |
gavākṣaṁ śarabhaṁ caiva dvāvapyamitatējasau || 20 ||

dvābhyāṁ dvābhyāṁ mahāvēgō vivyādha yudhi rāvaṇiḥ |
gōlāṅgūlēśvaraṁ caiva vāliputramathāṅgadam || 21 ||

vivyādha bahubhirbāṇaistvaramāṇō:’tha rāvaṇiḥ |
tānvānaravarānbhittvā śarairagniśikhōpamaiḥ || 22 ||

nanāda balavāṁstatra mahāsattvaḥ sa rāvaṇiḥ |
tānardayitvā bāṇaughaistrāsayitvā ca vānarān || 23 ||

prajahāsa mahābāhurvacanaṁ cēdamabravīt |
śarabandhēna ghōrēṇa mayā baddhau camūmukhē || 24 ||

sahitau bhrātarāvētau niśāmayata rākṣasāḥ |
ēvamuktāstu tē sarvē rākṣasāḥ kūṭayōdhinaḥ || 25 ||

paraṁ vismayamājagmuḥ karmaṇā tēna harṣitāḥ |
vinēduśca mahānādānsarvatō jaladōpamāḥ || 26 ||

hatō rāma iti jñātvā rāvaṇiṁ samapūjayan |
niṣpandau tu tadā dr̥ṣṭvā tāvubhau rāmalakṣmaṇau || 27 ||

vasudhāyāṁ nirucchvāsau hatāvityanvamanyata |
harṣēṇa tu samāviṣṭa indrajitsamitiñjayaḥ || 28 ||

pravivēśa purīṁ laṅkāṁ harṣayansarvarākṣasān |
rāmalakṣmaṇayōrdr̥ṣṭvā śarīrē sāyakaiścitē || 29 ||

sarvāṇi cāṅgōpāṅgāni sugrīvaṁ bhayamāviśat |
tamuvāca paritrastaṁ vānarēndraṁ vibhīṣaṇaḥ || 30 ||

sabāṣpavadanaṁ dīnaṁ śōkavyākulalōcanam |
alaṁ trāsēna sugrīva bāṣpavēgō nigr̥hyatām || 31 ||

ēvaṁ prāyāṇi yuddhāni vijayō nāsti naiṣṭhikaḥ |
saśēṣabhāgyatā:’smākaṁ yadi vīra bhaviṣyati || 32 ||

mōhamētau prahāsyētē mahātmānau mahābalau |
paryavasthāpayātmānamanāthaṁ māṁ ca vānara || 33 ||

satyadharmābhiraktānāṁ nāsti mr̥tyukr̥taṁ bhayam |
ēvamuktvā tatastasya jalaklinnēna pāṇinā || 34 ||

sugrīvasya śubhē nētrē pramamārja vibhiṣaṇaḥ |
tataḥ salilamādāya vidyayā parijapya ca || 35 ||

sugrīvanētrē dharmātmā sa mamārja vibhīṣaṇaḥ |
pramr̥jya vadanaṁ tasya kapirājasya dhīmataḥ || 36 ||

abravītkālasamprāptamasambhramamidaṁ vacaḥ |
na kālaḥ kapirājēndra vaiklavyamanuvartitum || 37 ||

atisnēhō:’pyakālē:’sminmaraṇāyōpakalpatē |
tasmādutsr̥jya vaiklavyaṁ sarvakāryavināśanam || 38 ||

hitaṁ rāmapurōgāṇāṁ sainyānāmanucintyatām |
athavā rakṣyatāṁ rāmō yāvatsañjñāviparyayaḥ || 39 ||

labdhasañjñau hi kākutsthau bhayaṁ nō vyapanēṣyataḥ |
naitatkiñcana rāmasya na ca rāmō mumūrṣati || 40 ||

na hyēnaṁ hāsyatē lakṣmīrdurlabhā yā gatāyuṣām |
tasmādāśvāsayātmānaṁ balaṁ cāśvāsaya svakam || 41 ||

yāvatkāryāṇi sarvāṇi punaḥ saṁsthāpayāmyaham |
ētē hi phullanayanāstrāsādāgatasādhvasāḥ || 42 ||

karṇē karṇē prakathitā harayō harisattama |
māṁ tu dr̥ṣṭvā pradhāvantamanīkaṁ sampraharṣitum || 43 ||

tyajantu harayastrāsaṁ bhuktapūrvāmiva srajam |
samāśvāsya tu sugrīvaṁ rākṣasēndrō vibhīṣaṇaḥ || 44 ||

vidrutaṁ vānarānīkaṁ tatsamāśvāsayatpunaḥ |
indrajittu mahāmāyaḥ sarvasainyasamāvr̥taḥ || 45 ||

vivēśa nagarīṁ laṅkāṁ pitaraṁ cābhyupāgamat |
tatra rāvaṇamāsīnamabhivādya kr̥tāñjaliḥ || 46 ||

ācacakṣē priyaṁ pitrē nihatau rāmalakṣmaṇau |
utpapāta tatō hr̥ṣṭaḥ putraṁ ca pariṣasvajē || 47 ||

rāvaṇō rakṣasāṁ madhyē śrutvā śatrū nipātitau |
upāghrāya sa mūrdhnyēnaṁ papraccha prītamānasaḥ || 48 ||

pr̥cchatē ca yathāvr̥ttaṁ pitrē sarvaṁ nyavēdayat |
yathā tau śarabandhēna niścēṣṭau niṣprabhā kr̥tau || 49 ||

sa harṣavēgānugatāntarātmā
śrutvā vacastasya mahārathasya |
jahau jvaraṁ dāśarathēḥ samutthitaṁ
prahr̥ṣya vācā:’bhinananda putram || 50 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||

yuddhakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed