Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvādyanuśōkaḥ ||
tatō dyāṁ pr̥thivīṁ caiva vīkṣamāṇā vanaukasaḥ |
dadr̥śuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau || 1 ||
vr̥ṣṭvēvōparatē dēvē kr̥takarmaṇi rākṣasē |
ājagāmātha taṁ dēśaṁ sasugrīvō vibhīṣaṇaḥ || 2 ||
nīladvividamaindāśca suṣēṇakumudāṅgadāḥ |
tūrṇaṁ hanumatā sārdhamanvaśōcanta rāghavau || 3 ||
acēṣṭau mandaniśvāsau śōṇitaughapariplutau |
śarajālācitau stabdhau śayānau śaratalpayōḥ || 4 ||
niḥśvasantau yathā sarpau niścēṣṭau mandavikramau |
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau || 5 ||
tau vīraśayanē vīrau śayānau mandacēṣṭitau |
yūthapaistaiḥ parivr̥tau bāṣpavyākulalōcanaiḥ || 6 ||
rāghavau patitau dr̥ṣṭvā śarajālasamāvr̥tau |
babhūvurvyathitāḥ sarvē vānarāḥ savibhīṣaṇāḥ || 7 ||
antarikṣaṁ nirīkṣantō diśaḥ sarvāśca vānarāḥ |
na cainaṁ māyayā cchannaṁ dadr̥śū rāvaṇiṁ raṇē || 8 ||
taṁ tu māyāpraticchannaṁ māyayaiva vibhīṣaṇaḥ |
vīkṣamāṇō dadarśātha bhrātuḥ putramavasthitam || 9 ||
tamapratimakarmāṇamapratidvandvamāhavē |
dadarśāntarhitaṁ vīraṁ varadānādvibhīṣaṇaḥ || 10 ||
tējasā yaśasā caiva vikramēṇa ca samyutam |
indrajittvātmanaḥ karma tau śayānau samīkṣya ca || 11 ||
uvāca paramaprītō harṣayansarvanairr̥tān |
dūṣaṇasya ca hantārau kharasya ca mahābalau || 12 ||
sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau |
nēmau mōkṣayituṁ śakyāvētasmādiṣubandhanāt || 13 ||
sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ |
yatkr̥tē cintayānasya śōkārtasya piturmama || 14 ||
aspr̥ṣṭvā śayanaṁ gātraistriyāmā yāti śarvarī |
kr̥tsnēyaṁ yatkr̥tē laṅkā nadī varṣāsvivākulā || 15 ||
sō:’yaṁ mūlaharō:’narthaḥ sarvēṣāṁ nihatō mayā |
rāmasya lakṣmaṇasyāpi sarvēṣāṁ ca vanaukasām || 16 ||
vikramā niṣphalāḥ sarvē yathā śaradi tōyadāḥ |
ēvamuktvā tu tānsarvānrākṣasānparipārśvataḥ || 17 ||
yūthapānapi tānsarvāṁstāḍayāmāsa rāvaṇiḥ |
nīlaṁ navabhirāhatya maindaṁ ca dvividaṁ tathā || 18 ||
tribhistribhiramitraghnastatāpa pravarēṣubhiḥ |
jāmbavantaṁ mahēṣvāsō viddhvā bāṇēna vakṣasi || 19 ||
hanūmatō vēgavatō visasarja śarāndaśa |
gavākṣaṁ śarabhaṁ caiva dvāvapyamitatējasau || 20 ||
dvābhyāṁ dvābhyāṁ mahāvēgō vivyādha yudhi rāvaṇiḥ |
gōlāṅgūlēśvaraṁ caiva vāliputramathāṅgadam || 21 ||
vivyādha bahubhirbāṇaistvaramāṇō:’tha rāvaṇiḥ |
tānvānaravarānbhittvā śarairagniśikhōpamaiḥ || 22 ||
nanāda balavāṁstatra mahāsattvaḥ sa rāvaṇiḥ |
tānardayitvā bāṇaughaistrāsayitvā ca vānarān || 23 ||
prajahāsa mahābāhurvacanaṁ cēdamabravīt |
śarabandhēna ghōrēṇa mayā baddhau camūmukhē || 24 ||
sahitau bhrātarāvētau niśāmayata rākṣasāḥ |
ēvamuktāstu tē sarvē rākṣasāḥ kūṭayōdhinaḥ || 25 ||
paraṁ vismayamājagmuḥ karmaṇā tēna harṣitāḥ |
vinēduśca mahānādānsarvatō jaladōpamāḥ || 26 ||
hatō rāma iti jñātvā rāvaṇiṁ samapūjayan |
niṣpandau tu tadā dr̥ṣṭvā tāvubhau rāmalakṣmaṇau || 27 ||
vasudhāyāṁ nirucchvāsau hatāvityanvamanyata |
harṣēṇa tu samāviṣṭa indrajitsamitiñjayaḥ || 28 ||
pravivēśa purīṁ laṅkāṁ harṣayansarvarākṣasān |
rāmalakṣmaṇayōrdr̥ṣṭvā śarīrē sāyakaiścitē || 29 ||
sarvāṇi cāṅgōpāṅgāni sugrīvaṁ bhayamāviśat |
tamuvāca paritrastaṁ vānarēndraṁ vibhīṣaṇaḥ || 30 ||
sabāṣpavadanaṁ dīnaṁ śōkavyākulalōcanam |
alaṁ trāsēna sugrīva bāṣpavēgō nigr̥hyatām || 31 ||
ēvaṁ prāyāṇi yuddhāni vijayō nāsti naiṣṭhikaḥ |
saśēṣabhāgyatā:’smākaṁ yadi vīra bhaviṣyati || 32 ||
mōhamētau prahāsyētē mahātmānau mahābalau |
paryavasthāpayātmānamanāthaṁ māṁ ca vānara || 33 ||
satyadharmābhiraktānāṁ nāsti mr̥tyukr̥taṁ bhayam |
ēvamuktvā tatastasya jalaklinnēna pāṇinā || 34 ||
sugrīvasya śubhē nētrē pramamārja vibhiṣaṇaḥ |
tataḥ salilamādāya vidyayā parijapya ca || 35 ||
sugrīvanētrē dharmātmā sa mamārja vibhīṣaṇaḥ |
pramr̥jya vadanaṁ tasya kapirājasya dhīmataḥ || 36 ||
abravītkālasamprāptamasambhramamidaṁ vacaḥ |
na kālaḥ kapirājēndra vaiklavyamanuvartitum || 37 ||
atisnēhō:’pyakālē:’sminmaraṇāyōpakalpatē |
tasmādutsr̥jya vaiklavyaṁ sarvakāryavināśanam || 38 ||
hitaṁ rāmapurōgāṇāṁ sainyānāmanucintyatām |
athavā rakṣyatāṁ rāmō yāvatsañjñāviparyayaḥ || 39 ||
labdhasañjñau hi kākutsthau bhayaṁ nō vyapanēṣyataḥ |
naitatkiñcana rāmasya na ca rāmō mumūrṣati || 40 ||
na hyēnaṁ hāsyatē lakṣmīrdurlabhā yā gatāyuṣām |
tasmādāśvāsayātmānaṁ balaṁ cāśvāsaya svakam || 41 ||
yāvatkāryāṇi sarvāṇi punaḥ saṁsthāpayāmyaham |
ētē hi phullanayanāstrāsādāgatasādhvasāḥ || 42 ||
karṇē karṇē prakathitā harayō harisattama |
māṁ tu dr̥ṣṭvā pradhāvantamanīkaṁ sampraharṣitum || 43 ||
tyajantu harayastrāsaṁ bhuktapūrvāmiva srajam |
samāśvāsya tu sugrīvaṁ rākṣasēndrō vibhīṣaṇaḥ || 44 ||
vidrutaṁ vānarānīkaṁ tatsamāśvāsayatpunaḥ |
indrajittu mahāmāyaḥ sarvasainyasamāvr̥taḥ || 45 ||
vivēśa nagarīṁ laṅkāṁ pitaraṁ cābhyupāgamat |
tatra rāvaṇamāsīnamabhivādya kr̥tāñjaliḥ || 46 ||
ācacakṣē priyaṁ pitrē nihatau rāmalakṣmaṇau |
utpapāta tatō hr̥ṣṭaḥ putraṁ ca pariṣasvajē || 47 ||
rāvaṇō rakṣasāṁ madhyē śrutvā śatrū nipātitau |
upāghrāya sa mūrdhnyēnaṁ papraccha prītamānasaḥ || 48 ||
pr̥cchatē ca yathāvr̥ttaṁ pitrē sarvaṁ nyavēdayat |
yathā tau śarabandhēna niścēṣṭau niṣprabhā kr̥tau || 49 ||
sa harṣavēgānugatāntarātmā
śrutvā vacastasya mahārathasya |
jahau jvaraṁ dāśarathēḥ samutthitaṁ
prahr̥ṣya vācā:’bhinananda putram || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
yuddhakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.