Yuddha Kanda Sarga 47 – yuddhakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)


|| nāgabaddharāmalakṣmaṇapradarśanam ||

pratipraviṣṭē laṅkāṁ tu kr̥tārthē rāvaṇātmajē |
rāghavaṁ parivāryārtā rarakṣurvānararṣabhāḥ || 1 ||

hanumānaṅgadō nīlaḥ suṣēṇaḥ kumudō nalaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 2 ||

jāmbavānr̥ṣabhaḥ skandhō rambhaḥ śatavaliḥ pr̥thuḥ |
vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ || 3 ||

vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṁ ca vānarāḥ |
tr̥ṇēṣvapi ca cēṣṭatsu rākṣasā iti mēnirē || 4 ||

rāvaṇaścāpi saṁhr̥ṣṭō visr̥jyēndrajitaṁ sutam |
ājuhāva tataḥ sītārakṣiṇī rākṣasīstadā || 5 ||

rākṣasyastrijaṭā caiva śāsanātsamupasthitāḥ |
tā uvāca tatō hr̥ṣṭō rākṣasī rākṣasādhipaḥ || 6 ||

hatāvindrajitā:’:’khyāta vaidēhyā rāmalakṣmaṇau |
puṣpakaṁ ca samārōpya darśayadhvaṁ hatau raṇē || 7 ||

yadāśrayādavaṣṭabdhā nēyaṁ māmupatiṣṭhati |
sō:’syā bhartā saha bhrātrā nirastō raṇamūrdhani || 8 ||

nirviśaṅkā nirudvignā nirapēkṣā ca maithilī |
māmupasthāsyatē sītā sarvābharaṇabhūṣitā || 9 ||

adya kālavaśaṁ prāptaṁ raṇē rāmaṁ salakṣmaṇam |
avēkṣya vinivr̥ttāśā nānyāṁ gatimapaśyatī || 10 ||

nirapēkṣā viśālākṣī māmupasthāsyatē svayam |
tasya tadvacanaṁ śrutvā rāvaṇasya durātmanaḥ || 11 ||

rākṣasyastāstathētyuktvā jagmurvai yatra puṣpakam |
tataḥ puṣpakamādāya rākṣasyō rāvaṇājñayā || 12 ||

aśōkavanikāsthāṁ tāṁ maithilīṁ samupānayan |
tāmādāya tu rākṣasyō bhartr̥śōkaparājitām || 13 ||

sītāmārōpayāmāsurvimānaṁ puṣpakaṁ tadā |
tataḥ puṣpakamārōpya sītāṁ trijaṭayā saha || 14 ||

jagmurdarśayituṁ tasyai rākṣasyō rāmalakṣmaṇau |
rāvaṇōkārayallaṅkāṁ patākādhvajamālinīm || 15 ||

prāghōṣayata hr̥ṣṭaśca laṅkāyāṁ rākṣasēśvaraḥ |
rāghavō lakṣmaṇaścaiva hatāvindrajitā raṇē || 16 ||

vimānēnāpi sītā tu gatvā trijaṭayā saha |
dadarśa vānarāṇāṁ tu sarvaṁ sainyaṁ nipātitam || 17 ||

prahr̥ṣṭamanasaścāpi dadarśa piśitāśanān |
vānarāṁścāpi duḥkhārtānrāmalakṣmaṇapārśvataḥ || 18 ||

tataḥ sītā dadarśōbhau śayānau śaratalpayōḥ |
lakṣmaṇaṁ cāpi rāmaṁ ca visañjñau śarapīḍitau || 19 ||

vidhvastakavacau vīrau vipraviddhaśarāsanau |
sāyakaiśchinnasarvāṅgau śarastambamayau kṣitau || 20 ||

tau dr̥ṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau |
śayānau puṇḍarīkākṣau kumārāviva pāvakī || 21 ||

śaratalpagatau vīrau tathā bhūtau nararṣabhau |
duḥkhārtā subhr̥śaṁ sītā suciraṁ vilalāpa ha || 22 ||

bhartāramanavadyāṅgī lakṣmaṇaṁ cāsitēkṣaṇā |
prēkṣya pāṁsuṣu vēṣṭantau rurōda janakātmajā || 23 ||

sā bāṣpaśōkābhihatā samīkṣya
tau bhrātarau dēvasamaprabhāvau |
vitarkayantī nidhanaṁ tayōḥ sā
duḥkhānvitā vākyamidaṁ jagāda || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||

yuddhakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed