Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāśvāsanam ||
bhartāraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
vilalāpa bhr̥śaṁ sītā karuṇaṁ śōkakarśitā || 1 ||
ūcurlakṣaṇinō yē māṁ putriṇyavidhavēti ca |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 2 ||
yajvanō mahiṣīṁ yē māmūcuḥ patnīṁ ca satriṇaḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 3 ||
ūcuḥ saṁśravaṇē yē māṁ dvijāḥ kārtāntikāḥ śubhām |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 4 ||
vīrapārthivapatnī tvaṁ yē dhanyēti ca māṁ viduḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 5 ||
imāni khalu padmāni pādayōryaiḥ kila striyaḥ |
ādhirājyē:’bhiṣicyantē narēndraiḥ patibhiḥ saha || 6 ||
vaidhavyaṁ yānti yairnāryō lakṣaṇairbhāgyadurlabhāḥ |
nātmanastāni paśyāmi paśyantī hatalakṣaṇā || 7 ||
satyanāmāni padmāni strīṇāmuktāni lakṣaṇaiḥ |
tānyadya nihatē rāmē vitathāni bhavanti mē || 8 ||
kēśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgatē mama |
vr̥ttē cārōmaśē jaṅghē dantāścāviralā mama || 9 ||
śaṅkhē nētrē karau pādau gulphāvūrū ca mē citau |
anuvr̥ttanakhāḥ snigdhāḥ samāścāṅgulayō mama || 10 ||
stanau cāviralau pīnau mamēmau magnacūcukau |
magnā cōtsaṅginī nābhiḥ pārśvōraskāśca mē citāḥ || 11 ||
mama varṇō maṇinibhō mr̥dūnyaṅgaruhāṇi ca |
pratiṣṭhitāṁ dvādaśabhirmāmūcuḥ śubhalakṣaṇām || 12 ||
samagrayavamacchidraṁ pāṇipādaṁ ca varṇavat |
mandasmitētyēva ca māṁ kanyālakṣaṇinō dvijāḥ || 13 ||
ādhirājyē:’bhiṣēkō mē brāhmaṇaiḥ patinā saha |
kr̥tāntakuśalairuktaṁ tatsarvaṁ vitathīkr̥tam || 14 ||
śōdhayitvā janasthānaṁ pravr̥ttimupalabhya ca |
tīrtvā sāgaramakṣōbhyaṁ bhrātarau gōṣpadē hatau || 15 ||
nanu vāruṇamāgnēyamaindraṁ vāyavyamēva ca |
astraṁ brahmaśiraścaiva rāghavau pratyapadyatām || 16 ||
adr̥śyamānēna raṇē māyayā vāsavōpamau |
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau || 17 ||
na hi dr̥ṣṭipathaṁ prāpya rāghavasya raṇē ripuḥ |
jīvanprati nivartēta yadyapi syānmanōjavaḥ || 18 ||
na kālasyātibhārō:’sti kr̥tāntaśca sudurjayaḥ |
yatra rāmaḥ saha bhrātrā śētē yudhi nipātitaḥ || 19 ||
na śōcāmi tathā rāmaṁ lakṣmaṇaṁ ca mahābalam |
nātmānaṁ jananīṁ vā:’pi yathā śvaśrūṁ tapasvinīm || 20 ||
sā:’nucintayatē nityaṁ samāptavratamāgatam |
kadā drakṣyāmi sītāṁ ca lakṣmaṇaṁ ca sarāghavam || 21 ||
paridēvayamānāṁ tāṁ rākṣasī trijaṭābravīt |
mā viṣādaṁ kr̥thā dēvi bhartā:’yaṁ tava jīvati || 22 ||
kāraṇāni ca vakṣyāmi mahānti sadr̥śāni ca |
yathēmau jīvatō dēvi bhrātarau rāmalakṣmaṇau || 23 ||
na hi kōpaparītāni harṣaparyutsukāni ca |
bhavanti yudhi yōdhānāṁ mukhāni nihatē patau || 24 ||
idaṁ vimānaṁ vaidēhi puṣpakaṁ nāma nāmataḥ |
divyaṁ tvāṁ dhārayēnnaivaṁ yadyētau gatajīvitau || 25 ||
hatavīrapradhānā hi hatōtsāhā nirudyamā |
sēnā bhramati saṅkhyēṣu hatakarṇēva naurjalē || 26 ||
iyaṁ punarasambhrāntā nirudvignā tarasvinī |
sēnā rakṣati kākutsthau mayā prītyā nivēditau || 27 ||
sā tvaṁ bhava suvisrabdhā anumānaiḥ sukhōdayaiḥ |
ahatau paśya kākutsthau snēhādētadbravīmi tē || 28 ||
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
cāritrasukhaśīlatvātpraviṣṭāsi manō mama || 29 ||
nēmau śakyau raṇē jētuṁ sēndrairapi surāsuraiḥ |
tādr̥śaṁ darśanaṁ dr̥ṣṭvā mayā cāvēditaṁ tava || 30 ||
idaṁ ca sumahaccihnaṁ śanaiḥ paśyasva maithili |
niḥsañjñāvapyubhāvētau naiva lakṣmīrviyujyatē || 31 ||
prāyēṇa gatasattvānāṁ puruṣāṇāṁ gatāyuṣām |
dr̥śyamānēṣu vaktrēṣu paraṁ bhavati vaikr̥tam || 32 ||
tyaja śōkaṁ ca mōhaṁ ca duḥkhaṁ ca janakātmajē |
rāmalakṣmaṇayōrarthē nādya śakyamajīvitum || 33 ||
śrutvā tu vacanaṁ tasyāḥ sītā surasutōpamā |
kr̥tāñjaliruvācēdamēvamastviti maithilī || 34 ||
vimānaṁ puṣpakaṁ tattu sannivartya manōjavam |
dīnā trijaṭayā sītā laṅkāmēva pravēśitā || 35 ||
tatastrijaṭayā sārdhaṁ puṣpakādavaruhya sā |
aśōkavanikāmēva rākṣasībhiḥ pravēśitā || 36 ||
praviśya sītā bahuvr̥kṣaṣaṇḍāṁ
tāṁ rākṣasēndrasya vihārabhūmim |
samprēkṣya sañcintya ca rājaputrau
paraṁ viṣādaṁ samupājagāma || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||
yuddhakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.