Yuddha Kanda Sarga 48 – yuddhakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)


|| sītāśvāsanam ||

bhartāraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
vilalāpa bhr̥śaṁ sītā karuṇaṁ śōkakarśitā || 1 ||

ūcurlakṣaṇinō yē māṁ putriṇyavidhavēti ca |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 2 ||

yajvanō mahiṣīṁ yē māmūcuḥ patnīṁ ca satriṇaḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 3 ||

ūcuḥ saṁśravaṇē yē māṁ dvijāḥ kārtāntikāḥ śubhām |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 4 ||

vīrapārthivapatnī tvaṁ yē dhanyēti ca māṁ viduḥ |
tē:’dya sarvē hatē rāmē jñāninō:’nr̥tavādinaḥ || 5 ||

imāni khalu padmāni pādayōryaiḥ kila striyaḥ |
ādhirājyē:’bhiṣicyantē narēndraiḥ patibhiḥ saha || 6 ||

vaidhavyaṁ yānti yairnāryō lakṣaṇairbhāgyadurlabhāḥ |
nātmanastāni paśyāmi paśyantī hatalakṣaṇā || 7 ||

satyanāmāni padmāni strīṇāmuktāni lakṣaṇaiḥ |
tānyadya nihatē rāmē vitathāni bhavanti mē || 8 ||

kēśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgatē mama |
vr̥ttē cārōmaśē jaṅghē dantāścāviralā mama || 9 ||

śaṅkhē nētrē karau pādau gulphāvūrū ca mē citau |
anuvr̥ttanakhāḥ snigdhāḥ samāścāṅgulayō mama || 10 ||

stanau cāviralau pīnau mamēmau magnacūcukau |
magnā cōtsaṅginī nābhiḥ pārśvōraskāśca mē citāḥ || 11 ||

mama varṇō maṇinibhō mr̥dūnyaṅgaruhāṇi ca |
pratiṣṭhitāṁ dvādaśabhirmāmūcuḥ śubhalakṣaṇām || 12 ||

samagrayavamacchidraṁ pāṇipādaṁ ca varṇavat |
mandasmitētyēva ca māṁ kanyālakṣaṇinō dvijāḥ || 13 ||

ādhirājyē:’bhiṣēkō mē brāhmaṇaiḥ patinā saha |
kr̥tāntakuśalairuktaṁ tatsarvaṁ vitathīkr̥tam || 14 ||

śōdhayitvā janasthānaṁ pravr̥ttimupalabhya ca |
tīrtvā sāgaramakṣōbhyaṁ bhrātarau gōṣpadē hatau || 15 ||

nanu vāruṇamāgnēyamaindraṁ vāyavyamēva ca |
astraṁ brahmaśiraścaiva rāghavau pratyapadyatām || 16 ||

adr̥śyamānēna raṇē māyayā vāsavōpamau |
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau || 17 ||

na hi dr̥ṣṭipathaṁ prāpya rāghavasya raṇē ripuḥ |
jīvanprati nivartēta yadyapi syānmanōjavaḥ || 18 ||

na kālasyātibhārō:’sti kr̥tāntaśca sudurjayaḥ |
yatra rāmaḥ saha bhrātrā śētē yudhi nipātitaḥ || 19 ||

na śōcāmi tathā rāmaṁ lakṣmaṇaṁ ca mahābalam |
nātmānaṁ jananīṁ vā:’pi yathā śvaśrūṁ tapasvinīm || 20 ||

sā:’nucintayatē nityaṁ samāptavratamāgatam |
kadā drakṣyāmi sītāṁ ca lakṣmaṇaṁ ca sarāghavam || 21 ||

paridēvayamānāṁ tāṁ rākṣasī trijaṭābravīt |
mā viṣādaṁ kr̥thā dēvi bhartā:’yaṁ tava jīvati || 22 ||

kāraṇāni ca vakṣyāmi mahānti sadr̥śāni ca |
yathēmau jīvatō dēvi bhrātarau rāmalakṣmaṇau || 23 ||

na hi kōpaparītāni harṣaparyutsukāni ca |
bhavanti yudhi yōdhānāṁ mukhāni nihatē patau || 24 ||

idaṁ vimānaṁ vaidēhi puṣpakaṁ nāma nāmataḥ |
divyaṁ tvāṁ dhārayēnnaivaṁ yadyētau gatajīvitau || 25 ||

hatavīrapradhānā hi hatōtsāhā nirudyamā |
sēnā bhramati saṅkhyēṣu hatakarṇēva naurjalē || 26 ||

iyaṁ punarasambhrāntā nirudvignā tarasvinī |
sēnā rakṣati kākutsthau mayā prītyā nivēditau || 27 ||

sā tvaṁ bhava suvisrabdhā anumānaiḥ sukhōdayaiḥ |
ahatau paśya kākutsthau snēhādētadbravīmi tē || 28 ||

anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
cāritrasukhaśīlatvātpraviṣṭāsi manō mama || 29 ||

nēmau śakyau raṇē jētuṁ sēndrairapi surāsuraiḥ |
tādr̥śaṁ darśanaṁ dr̥ṣṭvā mayā cāvēditaṁ tava || 30 ||

idaṁ ca sumahaccihnaṁ śanaiḥ paśyasva maithili |
niḥsañjñāvapyubhāvētau naiva lakṣmīrviyujyatē || 31 ||

prāyēṇa gatasattvānāṁ puruṣāṇāṁ gatāyuṣām |
dr̥śyamānēṣu vaktrēṣu paraṁ bhavati vaikr̥tam || 32 ||

tyaja śōkaṁ ca mōhaṁ ca duḥkhaṁ ca janakātmajē |
rāmalakṣmaṇayōrarthē nādya śakyamajīvitum || 33 ||

śrutvā tu vacanaṁ tasyāḥ sītā surasutōpamā |
kr̥tāñjaliruvācēdamēvamastviti maithilī || 34 ||

vimānaṁ puṣpakaṁ tattu sannivartya manōjavam |
dīnā trijaṭayā sītā laṅkāmēva pravēśitā || 35 ||

tatastrijaṭayā sārdhaṁ puṣpakādavaruhya sā |
aśōkavanikāmēva rākṣasībhiḥ pravēśitā || 36 ||

praviśya sītā bahuvr̥kṣaṣaṇḍāṁ
tāṁ rākṣasēndrasya vihārabhūmim |
samprēkṣya sañcintya ca rājaputrau
paraṁ viṣādaṁ samupājagāma || 37 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||

yuddhakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed